________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
रययमहासेलपंडुरतरं समागयमहुयरसुगंधदाणवासिअकपोलमूलं देवरायकुंजरं(व) वरप्पमाण, पिच्छइ, सजलघणविपुलजलहरगजिअ-* गंभीरचारुघोसं, इभ, सुभ, सवलक्खणकयंविरं वरोरं १॥ ३४॥
तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पमं पहासमुदओवहारेहिं सपओ चेव दीवयंतं आसिरिभरपिलणाविसप्पंतकंतसोहंतचारुककुहं तणुसुद्धसुकुमाललोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंग पिच्छइ घण-वट्ट-ल?-उक्किटु-विसिट्ट-तुप्पग्गतेन 'वासितं' सुरभीकृतं 'कपोलमूलं गण्डस्थलं यस्य, तं। देवराज इन्द्रस्तस्य 'कुञ्जरों' हस्ती-ऐरावणः, तद्'दूरप्रमाणं' शास्त्रोक्तदेहमानं, तथा 'सजलों जलभृतो यो 'घनों निबिडो 'विपुलजलघरों महामेघस्तस्य गर्जितवद्गम्भीरचारुघोषं, तथा 'शुभं प्रशस्यं सर्वलक्षणैः 'कदम्बितं' समलङ्कतं वरः-प्रधानः सन्नुरु-विशालं, इमं हस्तिनं प्रथमे स्वप्ने प्रेक्षते । यद्यपि ऋषभमाता वृषभं वीरमाता च सिंहमाद्यखमे ददर्श, परं बहुजिनजननीभिस्तथा दृष्टत्वादत्रापि प्रथमं इभं पश्यतीत्युक्तं सूत्रकारैः। __३५-ततः पुनर्हस्तिदर्शनानन्तरं वृषभं पश्यति, कीदृशं ?, 'धवलकमलपत्रप्रकरातिरेकरूपप्रभं' श्वेतकमलपत्रेभ्योऽधिकरूपश्रियं, 'प्रभासमुदयोपहारैः' कान्तिसमूहविस्तारैः 'सर्वतो' दशापि दिशो निश्चयेन 'दीपयन्तं' शोभयन्तं, अतिशयितः 'श्रीभर' शोभासमूहस्तस्य प्रेरणयव 'विसर्पत्' उल्लसत् ‘कान्तं' दीप्तिमत्| शोभमानं 'चारु' मनोहरं ककुदं [ 'खून्ध' इति लोके] यस्य, तं, 'तनूनि' सूक्ष्माणि 'शुद्धानि' निर्मलानि सुकुमा-14 राणि च यानि रोमाणि, तेषां लिग्धा, न तु रूक्षा, 'छवि:' कान्तिर्यस्य, तं, 'स्थिरं' दृढं, अत एव सुबद्धं | 'मांसलं' मांसयुक्तं, उपचितं-पुष्टं 'लष्टं प्रधानं 'सुविभक्तं' यथास्थानस्थितसर्वावयवं सुन्दरमङ्गं यस्य, तं।
For Private And Personal Use Only