SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पार्थ सूत्रं ६ स्थविरावल्यां आर्यसुहस्तिवृत्ते सम्पतिचरितम् पर्यषणा चसगुत्ते, थेरे अजसुहत्थी वासिट्ठसगुत्ते(८)। थेरस्स णं अजसुहत्थिस्स वासिट्ठसगुत्तस्स अंतेवासी दुवे थेरा सुट्टियसुपडिबुद्धा कोडिय-| सुतबिन्दुसारसुताशोकश्रीसुतकुणालपुत्रः सम्प्रतिनामा सञ्जातः, तत्र जातमात्र एव पितामहदत्तराज्य उज्जबोधिन्याःयिन्यां रथयात्राप्रवृत्तश्रीआर्यसुहस्तिसूरिदर्शनाजातजातिस्मृतिः शुद्धश्रावको भूत्वाव्या०८ IS “आवैताढ्यं प्रतापाठ्यः, स चकाराविकारधीः। त्रिखण्डं भरतक्षेत्रं, जिनायतनमण्डितम् ॥१॥" 4 श्रूयते-सपादलक्षजिनालय-सपादकोटिनूतनबिम्ब-पत्रिंशत्सहस्रजीर्णोद्धार-पश्चनवतिसहस्रसर्वधातुमय॥१६॥ प्रतिमाऽनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामप्यवनीमकरोदिति । ___ अनार्यदेशानपि प्राक्साधुवेषभृन्नरप्रेषणादिना साधुविहारयोग्यान् स्वाज्ञावर्तिनृपाजैनधर्मरताँचाकरोत्, ततश्च-"वस्त्रपात्रान्नदध्यादि-प्रासुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वी-पतिः सम्प्रतिरूचिवान् ॥१॥" "साधुभ्यः सञ्चरद्भ्योऽग्रे, ढौकनीयं खवस्तु भोः। ते यदाददते पूज्या-स्तेभ्यो दातव्यमेव तत् ॥२॥" "अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभ, समस्तं तस्य वस्तुनः॥३॥” “अथ ते पृथिवीभ -राज्ञया तव्यधुर्मुदा । अशुद्धमपि तच्छुद्ध-बुद्ध्या त्वादायि साधुभिः॥४॥" एवं विविधप्रकारेण धर्मप्रभावनां विधायान्ते समाधिना कालं कृत्वा देवत्वं प्राप्तो नृपः क्रमेण सिद्धिं यास्यति । भगवानार्यसुहस्त्यपि समये विहितानशनः सुरलोकातिथित्वं प्रपेदे (८)। स्थविरस्य आर्यसुहस्तिनो वाशिष्ठगोत्रस्य अन्तेवासिनौ द्वौ स्थविरावभूतां, सुस्थित-सुप्रतिबुद्धौ कौटिक-का KOXOXOXO ॥१६॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy