________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पर्युषणा. तेषामेव श्रीमदभयदेवसूरीणामुपसम्पदं गृहीत्वा तान्सद्गुरुत्वेन खीकर्तारः* श्रीजिनवल्लभसूरयः, यैश्चित्रकूटे स्थविरावकल्पार्थ
चण्डिका प्रतिबोध्याऽहिंसाधर्मानुरागिणी कृता चैत्यवासिप्रथितानामकल्याणकवादादिभगवत्सिद्धान्तोत्तीर्ण-ल्यामभयबोधिन्याः मन्तव्यानां चागमयुक्त्या समूलमुन्मूलनं विहितं । तत्पदृपूर्वाचलभास्करा अम्बिकाप्रदत्तयुगप्रधानपदविभू- देवसरिशिव्या०८||षितास्त्रिंशत्सहस्राधिकलक्षनूतनश्राद्धप्रतियोधकाश्चतुष्पष्टियोगिनी-द्विपञ्चाशबीर-पञ्चनद्यधिष्ठायकाद्यनेकदेव-16ष्यादयोऽक
देवीसंसेवितपादपद्माः श्रीमज्जिनदत्तसूरयः। तत्पप्रकाशनसहस्रकिरणाः खोडियाक्षेत्रपालसंसेवितचरणाःXल्याणकवा॥१७१॥
नरमणिमण्डितभालस्थलाः श्रीजिनचन्द्रसरयः । लक्षार्द्धनूतनश्राद्धविधायकाश्चैत्यवन्दनकुलकवृत्त्याद्यनेकग्रन्थ-IX दिमतोन्मूनिर्मातारः श्रीजिनकुशलसूरयः । संवन्नन्दवेदरसंशशंधर(१६४९)मितेन्दे यवनसम्राडकब्बरमुपदिश्याषाढीयाष्टा- लकजिनx “लोकार्यकूर्चपुरगच्छमहाधनोत्थ-मुक्ताफलोज्वलजिनेश्वरसूरिशिष्यः" इति चित्रकूटीयमहावीरप्रशस्तिरित्य
वल्लभसूरि"प्राप्तः प्रथा भुवि गणिर्जिनबल्लभोऽत्र, तस्योपसम्पदमवाप्य ततः श्रुतं च ॥१॥" । पराभिधानायामष्टसप्ततिकायाम् ।
प्रभृतयः * "के वा सहरवोऽत्र चारुचरणाः श्रीसुश्रुता विश्रुताः?" इत्येतत्प्रश्नस्योत्तरे "श्रीमदभयदेवाचार्याः" इति जैनश्रेयस्करमण्डलमहेशानाद्वारा-1X मुद्भिते सटीकस्तोत्ररवाकरद्वितीयविभागस्थे प्रभोत्तरेकषष्टिशतके । यच्चोक्तं तत्रैव "ब्रूहि श्रीजिनवल्लभ ! स्तुतिपदं कीदग्विधाः! के सताम्?" इति प्रश्न-10 खोत्तरे "महुरवो जिनेश्वरसूरयः" इति, तथा अष्टसप्ततिकायां "जिनेश्वरसूरिशिष्यः" इति च, तत्तु खं गाईस्थ्यात्समुदत्य धर्मबोधं ज्ञानादिगुणोत्कर्ष च Xmare
Pl॥१७१॥ सम्मापकत्वादुपकार संसरनित्यवासित्वगुरुत्वमधिकृत्यैवोक्तं तेभ्यः सतां स्तुतिपदत्वं, न खुपसम्पनोपसम्पदत्वेऽपि सद्गुरुत्वं, तच्च युक्तमेव, यतो नाभूस्तेऽद्य-10 कालीनमनुजा इव कृतोपकारिण उपकारस्यास्मर्तारः कृतमाः, किन्तु कृतज्ञाः शिष्टाच, यदवोचुः श्रीमन्मलयगिरयः स्वयं षडशीतिवृत्तिप्रारम्भे "नचायमाचार्यों न शिष्टः" इति, तथा "शिष्टश्चायमप्याचार्यः" इति तस्यैवान्यवृत्तौ हरिभद्रसूरयः । शिष्टानां स्वेषैव प्रणालिका-यत्कल्पान्तेऽप्यविस्मरणं कृतोपकारस्मरणस्येति ।
Ko
For Private And Personal Use Only