________________
Shri Mahavir Jain Aradhana Kendra
बोधिन्याः ०१
www.kobatirth.org
पर्युषणा
भवित्ता आगाराओ अणगारियं पवइए ४, हत्युत्तराहिं अणते अणुत्तरे निवाधार निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे कल्पार्थ- * समुप्पन्ने ५, साइणा परिनिधुए भयवं ६ ॥ २ ॥
॥ १६ ॥
ते णं काले णं ते णं समरणं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स छट्ठी ( पक्खेणं ) दिवसे णं, महाविजयपुप्फुत्तरपवरपुंडरीयाओ (दिसासोबत्थिआओ वद्धमाणाओ ) महाविमाणाओ वीसं सागरोवमट्टि * विषयं 'अनुत्तरं' सर्वोत्कृष्टं, निरुपमत्वात्, 'निर्व्याघातं' कटकुड्यादिभिरप्रतिहतं 'निरावरणं' समस्तावरणरहितं, ज्ञानदर्शनावरणीयसमूलक्षयेण क्षायिकत्वात्, 'कृत्स्नं' सकलपर्यायोपेतार्थग्राहकं 'प्रतिपूर्ण' पूर्णिमाचन्द्रमण्डलवत्सकलस्वांशसमन्वितं 'वरं' प्रधानं केवलज्ञानं विशेषावबोधरूपं, केवलदर्शनं च सामान्यावबोधरूपं समुत्पन्नं ५ | स्वातिनक्षत्रे 'परिनिर्वृतः' निर्वाणं प्राप्तो भगवानिति ६ ।
XXXXX
Acharya Shri Kailassagarsuri Gyanmandir
एवं जघन्यमध्यमवाचनाभ्यां षट्कल्याणकानि भगवतो महावीरस्य प्रदर्श्याधुना तानेव विस्तरवाचनयाऽऽह३- तस्मिन् काले तस्मिन्समये श्रमणो भगवान् महावीरो योऽसौ 'ग्रीष्मस्य' ग्रीष्मकालस्य चतुर्थी मासः अष्टमः पक्षः आषाढस्य 'शुद्धः' शुक्लपक्षः, तस्य - आषाढशुद्धस्य षष्ठीदिवसे, दिवसशब्दस्य तिथिवाचकत्वेन षष्ठ्यास्तिथे रात्रौ, महान् विजयो यत्र तच्च तत्पुष्पोत्तरं च- पुष्पोत्तरनामकं, प्रवरेषु-श्रेष्ठेषु अन्यविमानेषु यत्पुण्डरीकं श्वेतकमलं, तदिवोत्तमं तस्मात् पुष्पोत्तर प्रवरपुण्डरीकान्महाविमानात् । “महाविमाणाओ" इत्यतोऽर्वाक् कचित् " दिसासोवत्थिआओ वद्धमाणाओ" इति पाठस्तत्र दिक्षु अवस्थितात्- आवलिकागतविमानमध्यस्थात्, सर्वप्रकारेण वर्द्धमानकादित्यर्थः कार्यः । विंशति
For Private And Personal Use Only
सूत्रं २
मध्यमवा
चनया कल्याणकप
टूनिरूपणं
सूत्रं ३
विस्तरवा - चनायामाद्यं
गर्भाधान
कल्या०
॥ १६ ॥