________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थ
बोधिन्याः
व्या० ४
॥ ७० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेष:
सूर्य
१०
वितिमिरासु विसुद्धासु, जइपसु सबसउणेसु, पग्राहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि, निफन्नमेइणीयंसि कालंसि, पमुपुनः उच्चस्थानं 'गतेषु' प्राप्तेषु ग्रहेषु, ग्रहाणामुचस्थानान्येवं- “अर्काद्युच्चान्यजं वृषं-भृंग-कय-कर्क-मीनेंराशयः ग्रहाः अंशाः । वणिजोऽशैः । दिगं-दहना - ष्टाविंशति-तिथी-पु-नक्षत्र - विंशतिभिः ॥ १ ॥” अयम्भावः - मेषादिराशिगताः सूर्यादयो ग्रहा उच्चास्तत्रापि दशादीनंशान् यावत्परवृष: चन्द्रः ३ मोच्चाः । फलं त्वेतेषां - "सुखी भोगी धनी नेता, जायते मण्डलाधिपः । नृपतिश्चक्रवर्ती मकरः मंगलः २८ च, क्रमादुच्चग्रहे फलम् ॥ १ ॥ तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की अ । कन्या बुधः १५ छहिं होइ चकवडी, सत्तहिं तित्थंकरो होइ ॥ २ ॥ " तथा "त्रिभिर्नीचैर्भवेद्दासकर्क: गुरुः ५ त्रिभिरुचैर्नराधिपः । त्रिभिः खस्थानगैर्मन्त्री, त्रिभिरस्तमितैर्जडः ॥ ३ ॥" पुनः 'प्रथमे' मीन: शुक्रः २७ प्रधाने चन्द्रयोगे प्राप्ते सति, 'सौम्यासु' रजोवृष्ट्यादिरहितत्वात् शान्तासु दिक्षु वर्त्त तुला शनिः २० मानासु इति शेषः, पुनः 'वितिमिरासु' अन्धकाररहितासु, भगवज्जन्मसमये सर्वत्रो - योतसद्भावात्, यदुक्तं स्थानाने- “तिहिं ठाणेहिं लोग (देव) ओए सिया, तं जहा - अरहंतेहिं जायमाणेहिं, अरहंतेसु पवयमासु, अरहंताणं णाणुप्पायमहिमासु" * । न हि गर्भाधाने निर्वाणेऽपि चावश्यम्भावेनोद्योतभवनं स्वीकृतं कैरपि
* त्रिभिरुचैर्नरेन्द्रः, पञ्चभिस्तथा भवत्यर्धचक्री च । षमिर्भवति चक्रवत्तीं, सप्तभिस्तीर्थङ्करो भवति ॥ १ ॥ * एतेन सिद्धं यदर्द्धतां गर्भाधानादिपञ्चस्खपि कल्याणकेष्ववश्यंभावेन सर्वत्रयतो भवतीति मतं सूत्रोत्तीर्णवादिनां तथा च यस्मिन्नोबोतस्तन्न कल्याणकमित्यपि मतमपाकृतमेव ।
For Private And Personal Use Only
सूत्र ९८ भगवजन्म
सामयिक
ग्रहाणामुच
त्वादि
॥ ७० ॥