________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियर्दसणं सरूवं दारयं पयाहिसि ॥ ८॥
से वि अणं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुषणगमणुपत्ते सूरे वीरे विकते, विच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टीरजवई राया भविस्सइ, जिणे वा तेलुकनायगे धम्मवर-चाउरंत-चकवट्टी ॥८॥
तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्टि-दीहाऊ-कल्लाण-मंगल्ल-कारगा णं देवाणुन्मानप्रमाणैः प्राग्व्याख्यातैः प्रतिपूर्णानि सुजातानि च सर्वाङ्गानि यत्र, एवंविधं सुन्दरं अहं यस्य, तथा शशिवत्सौम्याकारं 'कान्तं' वल्लभं प्रियदर्शनं सुरूपं 'दारकं पुत्रं प्रजनिष्यति। | ८१-सोऽपि च दारक उन्मुक्तबालभावो विज्ञातपरिणतमात्र:-परिणतमात्र एव परिपकविज्ञानो, यौवनमनुप्राप्तः सन् दानादिषु शूरः सङ्ग्रामादिषु वीरः विक्रान्तश्च-परमण्डलाक्रमणसमर्थः, तथा विस्तीर्णविपुलबलवाहनश्चातुरन्तचक्रवर्ती राज्यपती राजा भविष्यति, जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती भविष्यति । तत्र जिनत्वे चतुर्दशानामपि खमानां पृथक पृथक् फलमिदं
"गजेन विश्वशौण्डीरो, धर्मधुर्यों वृषेण तु । सिंहेन निर्भयश्शूरः, श्रिया विश्वश्रियान्वितः॥१॥" "म्रजा मूर्नोपरि स्थाता, शशिना नयनामृतम् । सूर्येण तमसां हर्ता, कुलोत्तंसो ध्वजेन तु ॥२॥" "कुम्भेन गुणसम्पूर्णः, सरसा विश्वतापहृत् । वार्धिना गुरुगम्भीरो, विमानेनामरश्रियः॥३॥" "महा? रत्नपुञ्जन, दीप्तो निर्धूमवहिना । एभिः खनैर्जिनः पुत्रो, भावी ते भूप ! ईदृशः॥४॥" ८२-तस्मादुदाराः हे देवानुप्रिय ! त्रिशलया क्षत्रियाण्या खमा दृष्टाः, यावदारोग्यतुष्टिदीर्घायुःकल्याण
For Private And Personal Use Only