________________
Shri Mahavir Jain Aradhana Kendra
www.kobefrth.org
Acharya Shri Kailassagersuri Gyanmandir
सूत्रं ९९
पर्युषणा० कल्पार्थबोधिन्याः व्या० ५ ॥७२॥
XOXOXOXO-Ko-KeXOXOXOXOXOX
“अथ नन्दो-त्तरानन्दे, आनन्दा-नन्दिवर्द्धने । विजेया वैजयन्ती च, जयन्ती चापराजिता ॥५॥" एताः पूर्वरुचकपर्वतादेत्य विलोकनार्थमने दर्पणं धरन्ति ।
दिक्कुमारि“समाहारा सुप्रर्दत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवेती शेषर्वती, चित्रगुप्ता वसुन्धरा ॥६॥ एता जिन | काकृतो जिनाम्बां च, नत्वात्मानं निवेद्य च । तस्थुर्भृङ्गारशृङ्गार-पाणयो दक्षिणेन तु॥७॥ आययुर्दिकुमार्योऽष्ट, जन्मोत्सवः पश्चिमरुचकाद्रितः। प्रेरिताः प्रियसख्येव, भक्त्या सेवाकृते प्रभोः॥८॥ इलादेवी सुरादेवी', पृथिवी' पद्मवत्यपि । एकनासा नर्वमिका, भद्रा शीतेत सञ्जिताः॥९॥ कृत्वा नतिं स्वमाख्याय, प्राग्वजिन-जिनाम्बयोः। गायन्त्यः पश्चिमेनैता, हस्तस्थव्यजनाःस्थिताः॥१०॥ अष्ट दिकन्यकाश्चैयु-रौदीच्यरुचकाद्रितः। यानैरतिमनोयोगै-राभियोगिकयोगतः ॥ ११॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी। हासो सर्वप्रभा ही श्रीरित्याह्वानसमन्विताः॥१२॥ प्राग्वत्प्रभु प्रभोरम्बां, नत्वाऽऽत्मानं निवेद्य ताः।गायन्त्यश्चामरकरा, उत्तरेणावतस्थिरे॥१॥ दिक्कन्या विदिगुरुचका-द्रिभ्योऽभ्येयुश्चतुर्मिताः। चित्रा चित्रकनका स-तेजाःसौदामिनी तथा॥१४॥" | एता ईशानादिविदिक्षु स्थिता दीपहस्ता भगवद्गुणान् गायन्ति।
“रुचकद्वीपतोऽभ्येयु-श्चतस्रो दिक्कुमारिकाः । रूपा रूपासिका चापि, सुरूपा रूपकावती ॥ १५॥ चतुरङ्ग- X ॥७२॥ लतो नालं, छित्त्वा खातोदरेऽक्षिपन् । समापूर्य च वैडूर्यै-स्तस्योर्ध्व पीठमादधुः॥१६॥ बवा तहुर्वया जन्मगेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः ॥१७॥ याम्यरम्भागृहे नीत्वा-ऽभ्यङ्गं |
For Private And Personal Use Only