SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पञ्चमं व्याख्यानम् जं रयणि च णं समणे भगवं महावीरे जाए, साणं रयणी बहूहिं देवेहिं देवेहि य ओवयंतेहिं उप्पयंतेहि य उपिजलमाणभूआ कहकहगभूआ आवि हुत्था ॥९९॥ ९९-यस्यां रजन्यां श्रमणो भगवान् महावीरो जातः, सा रजनी बहुभिर्देवैः शक्रादिभिर्बहीभिर्देवीभिश्च दिक्कुमार्यादिभिः 'अवपतभिः ' जन्मोत्सवार्थ खर्गाद्भुवमवतरद्भिः 'उत्पतद्भिः मेरुशिखरादौ गमनायोर्द्ध गच्छद्भिः भूतशब्दस्योपमानार्थत्वाद् 'उत्पिञ्जलन्तीव' भृशमाकुला इव 'कहकहकभूतेव' हर्षाहहासादिनाऽव्यक्तवर्णकोलाहलमयीवाभवत् । अनेन च सूत्रेण दिकुमार्यादिदेवकृतः सविस्तरो जन्मोत्सवः सूचितः, स चैवम् "उड्योतस्त्रिजगत्यासीद्, दध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छ्वासमासदत्॥१॥" तत्राहतां जन्मोत्सवे पूर्व षट्पश्चाशद्दिकुमार्यः समागत्य शाश्वतिकं वाचारं कुर्वन्ति, तद्यथा"अधोलोककृतावासा-स्ततोऽष्टौ दिक्कमारिकाः। समीयुस्त्रिशलादेव्याः, संमदाः सूतिमन्दिरम् ॥२॥" "भोगङ्करा भोगवंती, सुभोगा भोगालिनी । सुवौ वत्समित्रा च, पुष्पमाला त्वनिन्दितां ॥३॥" "नत्वा प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः। संवर्तेनाशोधयन्क्ष्मा-मायोजनमितो गृहात् ॥४॥" "मेघङ्करा मेघवती, सुमेघामेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बलाकिका ॥५॥” "तीर्थकृत् तीर्थकृन्मानो-स्तास्तथैव नतिस्तुती । कृत्वा विचक्रिरे मेघान , पुण्याराममदप्रदान ॥६॥" 1मर्च वासिन्य: For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy