________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagersuri Gyanmandi
पर्युषणा० वज्रनामा साध्व्युपाश्रये शय्यातरश्राविकाभिः पाल्यमानः पालनस्थ एवार्यिकाभिः पव्यमानान्येकादशाङ्गानि सूत्रं ६ कल्पार्थ- श्रुत्वा श्रुत्वा अध्यगीष्ट । ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं प्रारब्धे विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमा- | स्थविरावबोधिन्याः *नोऽपि धनगिरिणार्पितं रजोहरणं गृहीत्वाऽतीवहर्षेण ननत। ततोऽष्टवर्षान्ते दीक्षितो गुरुणा, माताऽपि प्रव्रजिता। ल्यां वज्रव्या०८ ___ अन्यदा च बहिभूमितः समायातैरुपाश्रयद्वारस्थैर्गुरुभिरन्तःस्थस्यैकाकिनो वज्रस्य साधूपकरणानां पुरो
खामिवाचनादानादिविलासदर्शनाजातविस्मयैामान्तरगमनमिषात्साधूनां तन्महत्त्वज्ञापनपूर्वकं गुरुमुखेन विधिना चरित्रम् ॥१६१॥
पुनः शास्त्रवाचनां ग्राहयित्वा वाचनाचार्यपदं प्रदत्तं । कदाचित्तस्य प्राग्भवमित्रैजृम्भकदेवैरुज्जयिनीमार्गे वृष्टौ निवृत्तायां कूष्माण्डभिक्षायां दीयमानायां अनिमिषत्वादिना देवपिण्डोऽयमकल्प्य इत्यग्रहणे तुष्टैबैंक्रियलब्धिर्दत्ता। तथैवान्यदा ग्रीष्मे घृतपूरैः परीक्ष्य नभोगामिनी विद्या दत्ता । यो गुर्वाज्ञया दशपुरादुजयिन्यां गत्वा श्रीभद्रगुप्ताचार्यान्तिके दशपूर्वाण्यधीतवाँस्ततो गुरुभिराचार्यपदे स्थापितः। अत्र कविघटना
___ “यः पालनस्थः श्रुतमध्यगीष्ट, पाण्मासिको यश्चरिताभिलाषी।"
"त्रिवार्षिकः सङ्गममानयद्यः, स वज्रनेता न कथं नमस्यः ? ॥१॥" __ यश्च पाटलीपुरे साध्वीभ्यो गुणानाकर्ण्य 'वज्रवामिनमेव वृणोमीति कृतप्रतिज्ञां पित्राऽपि बहुधनकोटि-16॥१६१॥ भिस्सह दीयमानां धनश्रेष्ठिसुतां रुक्मिणीनामकन्यां प्रतिबोध्य प्रावाजयत्। कविरुत्प्रेक्षते
"मोहाधिश्शुलुकीचक्रे, येन बालेन लीलया। स्त्रीनदीलेहपुरस्तं, वज्रर्षि प्लावयेत्कथम् ? ॥१॥"
For Private And Personal Use Only