________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०७
॥१३२॥
लक्ष्मणाऽवोचत्-"स्नानादिसर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः।"
सूत्रं १७६ "विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः? ॥७॥"
नेमिजिनं सुसीमाऽवादीत-"विना प्रियां को गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् ।”
पाणिग्रहो"करोति ? पूजापतिपत्तिमन्यः, कथं च शोभा लभते? मनुष्यः॥८॥"
न्मुखीकरएवमन्यासामपि गोपिकानां वचोयुक्त्या यदुनामग्रहाच्च मौनावलम्बिनमपि स्मिताननं जिनमालोक्य "अनि-IXणाय गोपिषिद्धमनुमत" इति न्यायात् 'स्वीकृतं २ पाणिग्रहणं नेमिने ति बाढमुद्घोषितं ताभिः, प्रससार च तथैव जनोक्तिः,
कानां ततः कृष्णेनोग्रसेनसुता राजीमती मार्गिता । लग्नार्थं पृष्टश्च क्रोष्टुकिनामा निमित्तज्ञः प्राह
विविधव"वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा ? ॥१॥"
चोयुक्तयः "समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । नेमिः कथञ्चित्कृष्णेन, विवाहाय प्रवर्तितः॥२॥” "मा भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद। श्रावणे मासि तेनोक्ता, ततः षष्ठी समुज्वला ॥३॥" ततो द्वयोरपि स्थानयोर्विहिता विवाहसामग्री, आसन्ने च लग्नसमये चलितः श्रीनेमिकुमारः स्फारशृङ्गार
॥१३२॥ प्रारभारः समुद्रविजयाद्यनेकनरेन्द्र परिवृतः शिवादेव्यादिप्रमदाजनगीयमानधवमङ्गलोरथारूढः पाणिग्रहणाय। व्रजंश्चाग्रतो वीक्ष्यापृच्छत् सारथिं 'कस्येदं कृतमङ्गलसारं धवलमन्दिरं?' इति । सारथिरङ्गुल्यनेण दर्शयन् 'तव श्वशुरस्योग्रसेनस्यायं प्रासादः, इमे च गवाक्षस्थे तव भार्याया राजीमत्याः सख्यौ चन्द्रानना-मुगलोचना
For Private And Personal Use Only