________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं च तावदुत्कृष्ट क्षेत्रे, तस्याप्राप्तौ मध्यमे, तस्याप्यप्राप्ती जघन्ये, साम्प्रतं तु गुर्वादिष्ट क्षेत्रे श्रमणैः पर्युषणाकल्पोऽवश्यं कर्तव्यः। यतः-'मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् ।।
सन्तोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वेषूत्तमपर्वसु प्रगदितः श्रीपर्वराजस्तथा ॥१॥"x दशविधोऽप्ययं कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयौषधवत् हितकरो भवति, तथाहि-केनापि नृपतिना स्वपुत्रस्यानागतरोगचिकित्सार्थ त्रयो वैद्याः समाहृताः, तेष्वाद्यः प्राह-ममौषधं सन्त रोगं हन्ति, अन्यथा दोषं प्रकटयति। राज्ञोक्तं किमनेनौषधेन सुप्तसिंहोत्थापनकल्पेन ?। द्वितीय आह-ममौषधं सन्तं रोगं हन्ति, असति
___यथाऽईच्छासने महत्त्वमस्य पर्वणस्तथैवास्ति शिवशासनेऽपि, तथाहि-पुष्पवत्यां नगर्यां गङ्गाधराख्यो विप्रः परिवसति । कालान्तरे तस्य मातापितरौ * विपद्य तस्यैव गृहे शुनीत्वेन वृषभत्वेन चोत्पन्नौ । गृहपरिजनादिवीक्षणेनोत्पन्नं जातिसरणं तयोः । अन्यदा पित्रोः श्राद्धोत्सवः प्रारब्धो गङ्गाधरेण, तहिने
वृषभो भाटकेनापितस्तैलिकस्य, शुनी गृहे स्थिता । ज्ञातीयजनभोजनाय निष्पादितां बैरेयी सर्पगरलाक्रान्तां विलोक्य 'मा भूद्विषाक्रान्तो मम परिजन' इति |धियोच्छिष्टा कृता तया । ततो रुष्टेन गङ्गाधरेण लकुटप्रहारेण तस्याः कटी भग्ना, ततः पूत्कुर्वन्ती वृषभगवादनीं गता। तेन चान्यदुग्धमानीय क्षैरेयीं कृत्वा भोजिता विप्राः । सन्ध्यायां गवादन्यामागतेन वृषभेण पृष्टा कुकुरी-'कथमद्य पूस्करोषी'ति । तयोक्त-स्वरपुत्रेण यष्टिप्रहारेण भग्ना मे कटी, मया विषभक्षणादक्षिस्वा सर्वे विप्रा उपकृताः, स्वत्पुत्रेण स्वेवमुपकृताऽहं । वृषभेणोक्तं-अहमध्यनेन दुरात्मना तैलिकस्य दत्तस्तेन चाखिलं दिनं तिलयने वाहयित्वेदानीमत्र लात्वा बद्धः । निकटसुप्तो गङ्गाधर एतं वृत्तान्तं श्रुत्वाऽतीव खिचो विदेशं गत्वा पृष्टास्तापसास्तयोः कुगतिकारणं पर्वदिवसे मैथुनसेवनमूचुः, भाद्रपदशुक्लपञ्चम्यां तस्य व्रतकरणेन तयोश्टुट्टनं चोपदिष्टवन्तः । तेनापि तदुक्तरीत्या विहितं तहतं, अतः सुगतिभाजी जाती तन्मातापितरौ, तत ऋषिपञ्चमीति नाम्ना महापर्व प्रवृत्तम् ।
XoxoxoxoxoxoXXX
For Private And Personal Use Only