________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थ
बोधिन्याः व्या० १
॥७ ॥
(CXCXCXCXCXCX
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि कार्त्तिक्या स्तिष्ठन्ति मुनिसत्तमाः ॥ १ ॥” एवमशिवादिदोषाभावेऽपि संयमनिर्वाहाय क्षेत्रगुणा विलोक्याः, तत्र चतुर्गुणयुतं क्षेत्रं जघन्यं, ते चामी"सुलहा विहारभूमी, वियारभूमी य सुलहसज्झाओ। सुलहा भिक्खा य जहिं, जहन्नयं वासखित्तं तु ॥ १॥" यत्र विहारभूमिः सुलभा, निकटं जिनायतनमित्यर्थः १ । यत्र विचारभूमिः सुलभा, स्थण्डिलं शुद्धं-निर्जीवमनालोकं च २ । यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहिता ३ । यत्र च भिक्षा सुलभेति ४ ।
तथा त्रयोदशगुणयुतमुत्कृष्टं, ते चामी
“चिक्खिल्ले-पाणे- थंडिले-वसही - गोरेंस जर्णांउले विजे । ओसंह-निचया-हिवँई, पोसंडा भिक्ख-सज्झाए ॥”
यत्र न प्रचुरः कर्दमः १, न भूयांसः संमूच्छिमाः प्राणिनः २, स्थण्डिलं निर्दोषं ३, वसतिः ख्यादिसंसर्गप्रभृतिदोषरहिता ४, गोरस: (दुग्धादिः) प्रचुरः ५, जनो भूयान् सोऽप्यतिभद्रकः ६, वैद्या भद्रकाः ७, औषधानि सुलभानि ८, गृहस्थगृहाणि सपरिवाराणि धनादिनिचितानि च ९, नृपो भद्रकः १०, ब्राह्मणतापसादयः पाषण्डिनो भद्रकाः, येन मुनीनामपमानो न भवेत् ११, भिक्षा सुलभा १२, स्वाध्यायः शुद्धयेदिति १३ । पूर्वोक्तचतुर्गुणादधिकं पञ्चादिगुणं त्रयोदशगुणाच्च हीनं द्वादशगुणपर्यन्तं क्षेत्रं मध्यमं, यदुक्तं"चउग्गुणोववेयं तु, खित्तं होई जहन्नयं । तेरस गुणमुक्कोसं, दुण्ह मज्झम्मि मज्झिमयं ॥ १ ॥”
For Private And Personal Use Only
--X-XXX
पीठिका क्षेत्रत्रैविध्यं
वगुणाच
॥७॥