________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
* त्वं तावदिन्द्रभूतिसन्देहक्तिमतत्, यतो विपरीतस्त्वयाऽशितत्रयेण सह प्रबजित
पर्युषणा. |पापनिषेधपराणि, किन्तु पुरुषस्तुतिपराणि, अन्यच्च-"पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यादिवेदवाक्यैः सूत्रं १२५ कल्पार्थ- स्पष्टैव पुण्यपापयोः सिद्धिरप्यागमविहितेति, विशेषस्त्वग्निभूतिवर्णनादवसेय इति श्रुत्वा निरस्तसन्देहस्त्रिशतै- गणधरवादे बोधिन्याः इछात्रैः सह प्रव्रजित इति नवमो गणधरः ॥ ९॥
परभवव्या०६
| “अथ परभवसन्दिग्धं, मेतार्य नाम पण्डितप्रवरम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥" निर्वाणसं॥१११॥
| त्वं तावदिन्द्रभूतिसन्देहोक्तैः "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति" इत्याद्यैर्वेदपदैः ४ दिग्धमेतापरभवासद्भावं मनुषे, परमयुक्तमेतत्, यतो-विपरीतस्त्वयाऽर्थः क्रियते, अस्मदुक्तप्रकारेणैतेषां पदानामर्थ विभा
प्रभासयोः वय, यथा सन्देहो निवर्तते, इति श्रुत्वा व्यपगतसन्देहश्छात्राणां शतत्रयेण सह प्रव्रजित इति दशमो गणधरः॥१०॥ प्रतिबोधः | "निर्वाण विषयसन्देह-संयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥” | अत्र वेदपदानि-"अग्निहोत्रं जुहुयात्स्वर्गकामः-जरामयं वै तत्सर्वं यदग्निहोत्रं" तथा "द्वे ब्रह्मणी वेदितव्ये-परमपरं च, तत्र परं-सत्यज्ञानमनन्तरं ब्रह्म" इत्यादीनि, तत्र प्रागुपन्यस्तानां पदानामर्थस्त्वं तावदेवं करोषि-यदग्निहोत्रं तजरामर्य, किमुक्तं ?, सर्वदा कर्त्तव्यं, अत्राग्निहोत्रक्रियायाः सर्वदा कर्तव्यतोक्ता, सा च न निर्वाणकारणं भवितुमर्हति, X केषाश्चिद्वधकत्वेन केषाश्चिच्चोपकारकत्वेन सबलत्वात् , तद्व्यतिरिक्तं कालान्तरं च नोक्तं, यत्र मोक्षप्रापण
॥१११ क्रियाऽऽरम्भः क्रियते, तस्मात्सिद्धं-मोक्षोनास्ति, इति मोक्षाभावप्रतिपादकान्येतानि पदानि, शेषाणि तु तदस्तित्वप्रतिपादकानि, ततः किं तत्त्वमिति तव सन्देहः, परमविचारितोऽयं, यतो-"जरामर्य" इत्यत्र वाशब्दोऽप्यर्थे, ततो
For Private And Personal Use Only