________________
Shri Mahavir Jain Aradhana Kendra
www. kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा भगवतो नाम कृतं 'श्रमणो भगवान् महावीर' इति तृतीयम् । तच्चैवम्
सूत्रं ११० कल्पार्थ- __ "न्यूनाब्दहायनः सार्द्ध, सवयोभिपात्मजैः । विभुर्वयोऽनुरूपाभिः, क्रीडाभिः क्रीडतिस्म सः॥१॥ तदाऽ- वीरस्य नाबोधिन्याः Aवदड्युसन्नाथो, धुसदः सदसोऽन्तरा । 'महावीर'प्रभु/रः, क्षोभ्यो भुवि न केनचित् ॥२॥ तं वीरं क्षोभयाम्येष, |मत्रयमामव्या० ५ इति द्वेषधरः सुरः। कोऽपि त्वरापरः प्राप, समीपं क्रीडतः प्रभोः ॥३॥ कुर्वन्नामलकी क्रीडां, यत्रारूढस्तरौ लकीक्रीडा
|विभुः। स सीभूय भोगेन, तं दुष्टोऽवेष्टयत्तले ॥४॥ भीग्रस्तेषु समस्तेषु, त्रस्तेषु नृपसूनुषु । प्रभुरुत्क्षिप्य वर्णनं च ॥८ ॥
साक्षेपं, दूरे चिक्षेप पन्नगम् ॥५॥ रन्तुं पुन: समीयुस्ते, कुमारास्तत्र सत्रपाः। कुमाराकारतां कृत्वा, रेमे तेष्वमरोऽपि सः॥६॥ पणोऽयमभवत्तत्र, क्रीडायां पूर्वमेव यः। पादपस्याग्रमारोहेत्, कुमारः स जयी भवेत् ॥७॥ विनिर्जिताच जेतारं, पृष्ठारूढं वहन्ति ते। जित्वा वीरविभुः पृष्ठा-रूढश्चान्यानवाहयत् ॥८॥ पृष्ठारूढः क्रमाद्वीरो, वर्द्धमानं सुरं दिवि। निर्भयो मुष्टिना पृष्टे, हत्वा तं वामनं व्यधात् ॥९॥ खं रूपं शक्रसकृप्ता, प्रभोधैर्यस्तुतिं च ताम्।प्रकाश्यस प्रभुं नत्वा, क्षमयित्वा ययौ सुरः॥१०॥” अथ भगवतो लेखशालायामुपनयनम्"तत्र च मातापितरी, मोहवशाद्विविधमुत्सवं कुरुतः। लग्नादिकव्यवस्थिति-पुरस्सरं परमसन्तुष्ट्या ॥१॥" तथाहि-"गजतुरगसमूहैः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः कङ्कणायैः ।
रुचिरतरदुकूलैः पञ्चवर्णैस्तदानी, स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥२॥” तथा-"पण्डितयोग्यं नाना-वस्त्रालङ्कारनालिकेरादि । अथ लेखशालिकानां, दानार्थमनेकवस्तूनि ॥३॥"*
॥८०
For Private And Personal Use Only