SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मणा" इत्यादिना वेदपदेन स्फुट एव कर्मसद्भावस्ततः किं तत्त्वमिति तव प्रतिभासते, परमयुक्तमेवैतत्, यतस्त्रिविधानि वेदपदानि, कानिचिद्विधिप्रतिपादकानि, यथा-"अग्निहोत्रं जुहूयात्वर्मकाम" इत्यादीनि, कानिचिदनुवादपराणि, यथा-"द्वादशमासाः संवत्सर" इत्यादीनि, कानिचिच्च स्तुतिपराणि, यथैतान्येव "पुरुष एवेदं" इत्यादीनि, ततोऽनेन पुरुषस्य महिमा जात्यादिमदत्यागायाद्वैतभावना वा ख्याप्यते, न तु कर्माद्यभावः, यथा ___"जले विष्णुः स्थले विष्णु-र्विष्णुः पर्वतमस्तके । सर्वभूतमयो विष्णु-स्तमाद्विष्णुमयं जगत् ॥१॥" । अनेन श्लोकेन विष्णोर्महिमा कथ्यते, न त्वन्यपदार्थानामभावः। नहि खल्वकर्मण आत्मनः कस्यापि कार्यस्य कर्तृत्वं युज्यते, एकान्तशुद्धतया प्रवृत्तिकारणाभावाद ,गगनवदिति। किश्चात्र आगमा-नुमानेऽपि "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यागमः। तथा जगदर्तिसौभाग्या-भाग्य-विरूपता-दरिद्रतादिसमस्तमपि वस्तुजातमवन्ध्यकारणजन्यं, कार्यत्वात्, घटपटादिवत्, कथमन्यथा एकः सुखी अन्योदुःखी, एकः प्रभुरन्यः किङ्कर - इत्यादि प्रत्यक्षंजगद्वैचित्र्यं सम्भवेदित्यनुमानं। तथा अमूर्तस्यात्मनोमूर्तेन कर्मणाऽनुग्रहोपघातावप्यविरुद्धावेव, यतोऽमूर्तस्यापि ज्ञानस्य ब्रायाद्यौषध्याऽनुग्रहो मदिरापानादिना चोपघातः सर्वजनप्रतीत एव । इत्येवं वेदार्थ युक्तिं चाकाग्निभूतिरपि छात्रपञ्चशतैः सह प्रव्रजित इति द्वितीयो गणधरः ॥२॥ अथ वायुभूतिरपि तौ प्रव्रजिता श्रुत्वा 'यस्य इन्द्रभूत्यग्निभूती शिष्या जाती, स मम पूज्य एव, तद्गच्छाम्यहमपि पृच्छामि संशय'मिति विमृश्यागतः, एवं सर्वेऽप्यागताः, प्रभुणाऽपि प्रतिबोधितास्सर्वे, तत्कमश्चार्य पर्य.क.१९ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy