________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०१
॥१४॥
XXXOXOXOXOXOXOXXX
जम्मे य तहा, णिक्खमणे चेव णाणणिवाणे । भुवणगुरूण जिणाणं, कल्लाणा होति णायवा ॥ ३१ ॥" (इदं ) वचः पञ्चाशके सूत्रं २ |पञ्च-महाकल्याणदर्शकम् । त्रिशलाकुक्षिगं गर्भ, नाकल्याणप्रलापकम् ॥ २०॥ उक्तगाथाद्विके गर्भो, महा- अकल्याणकल्याणनिश्चितः। कथं भवत्यकल्याण-स्त्रिशलोदरगो हि सः ॥२१॥ हरणमपहारश्चे-त्वयाऽकल्याणको Xकवादनिरासे मतः। धारणं मातृकुक्षी किं, त्वयाऽकल्याणकं मतम् ? ॥२२॥ भगवद्वीरगर्भश्चे-त्वया कल्याणको मतः। पञ्चाशकोश्रीवीरो गर्भरूपश्च, किमकल्याणको मतः ? ॥२३॥ उक्तं दिन * मनुक्तं तत्x, कल्याणकमशाश्वतम् । तेन किं |क्तपश्चशान त्रिशलाकुक्षौ, वीरोऽकल्याणको भवेत् ? ॥ २४॥ पञ्च शाश्वतकल्याणा, एकेनाशाश्वतेन षट् । कल्याणकम- श्वतकल्या| शाश्वतं, केनाकल्याणकं भवेत् ? ॥ २५॥ पश्चकल्याणतः षष्ठ-मकल्याणं कथं भवेत् । पञ्चमहाव्रतात्षष्ठ
णकपरामव्रतमपि किं भवेत् ? ॥ २६॥ यथा-पञ्चमहाव्रतात्षष्ठं, रात्रावभोजनं व्रतम् । तथा-पञ्चकल्याणतः षष्ठं,
मर्शः, नहि कल्याणं गर्भधारणम् ॥ २७ ॥ +जिनराज्याभिषेकस्तु, नास्ति कल्याणपञ्चके । गर्भधारणकल्याण-मस्ति
कल्याणकल्याणपञ्चके ॥ २८॥ सर्वगुणिजिनेन्द्रेऽस्मिन् , यदकल्याणभाषणम् । अकल्याणं तु तत्खस्य, प्रभोरवर्ण
फलत्वं वादतः ॥२९॥ 'कल्याणं' शुभसमृद्धि-विशेषाणां हि कारणात् । नीरोगत्वमणन्तीति, कल्याणं श्रेयसे
राज्या___ * देवानन्दाकुक्षितस्त्रिशलाकुक्षिधारणात्मकस्य गर्भापहारस्य दिनमाश्विनकृष्णत्रयोदशीरूपं कल्पसूत्रादौ। ४ उक्तलक्षणमेव गर्भापहाराख्यमशाश्वतं कल्याणकं पञ्चाशके।
भिषेके | + "उसमे गं अरहा कोसलिए पंचउत्तरासाढे अभीइछड़े होत्था, तं जहा-उत्तरासाढाहिं चुए, चइत्ता गम्भं वक्रते, उत्तरासादाहिं जाए, उत्तरासादाहिं रायाभिसेयं पत्तो, उत्तरासाढाहिं मुंडे भवित्ता आगाराओ अणगारियं पब्वइए, उत्तरासाढाहिं अणंते जाव (केवलवरनाणदंसणे) समुप्पण्णे, अभीइणा परिनिए" इति जम्बूद्वीपप्रज्ञप्तीसूत्र पुरस्कृल्प ये मताग्रहिणो वीरस्य गर्भापहारद्वारा जातं त्रिशलाकुक्षिगर्भाधानमकल्याणकत्वेन प्रतिपादयन्ति तैर्विचार्यमेतत् पद्यम् ॥१४॥
For Private And Personal Use Only