________________
Shri Mahavir Jain Aradhana Kendra
www.kobalth.org
Acharya Shri Kailassagarsuri Gyanmandir
KOXO
पर्युषणा० तत्पूर्वजैरेव-"मज्झिमगाणं तु दो पढमा" इत्यादिना सप्ततिशतस्थानकादौ निषिद्धत्वात् । यदि च सर्वेष्वपि वर्षेषु सूत्रं ८ कल्पार्थ- भाद्रपदविशेषितैव सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टा पर्युषणाऽभीप्सिता स्याच्छास्त्रकाराणां तदा “सवी- पर्युषणाबोधिन्याः सइराए मासे” इत्याद्यालजालमनुक्त्वा “सबेसु वि वरिसेसु भद्दवयसुद्धपंचमीए चेव संवच्छरियं पडिकमियवं" इत्येवमेव सामाचार्या व्या०९ स्पष्टतया किं नोक्तं ? तैः, कुत्राप्यागमे एवमुक्तं भवेदिति न केनापि दृष्टं श्रुतं वा । ततः सिद्धं-पर्युषणापर्व तत्त- साम्प्रतं
न्मासप्रतिबद्धदीपालिकाऽक्षयतृतीयाकल्याणकादिवन्न भाद्रपदमासप्रतिबद्धं, किन्तु पश्चाशदिनप्रतिवद्धं, अतो- |पञ्चाशद्दि॥१७५॥
ऽयुक्ता श्रावणभाद्रपदान्यतरवृद्धावशीत्या दिनैः + संवत्सरप्रतिक्रान्तिरित्यलमतिप्रसङ्गेन, इति प्रथमा सामाचारी ॥ नप्रतिबद्ध
+ अत्र कश्चिदुन्मुद्रनयनो भाविकः शङ्कते-ननु भोः ! श्रावणभाद्रपदान्यतरवृद्धौ भाद्रपदे द्वितीये वा भाद्रपद एव पर्युषणापर्वा- त्वं संवत्सरराधनं युक्तं, न तु द्वितीये श्रावणे प्रथमे वा भाद्रपदे, पाश्चात्यानां कार्तिकचातुर्मासिकदिनानां शतापत्त्या "समणे भगवं महावीरेमात
प्रतिक्रान्तेः वासाणं सवीसइराए मासे विइकते, सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेई” इति समवायाङ्गप्रवचनबाधा स्यादिति चेत् ?, आहोस्विद्देवानुप्रिय ! आश्विनवृद्धौ द्वितीय आश्विन एव चातुर्मासिकं प्रतिक्रान्तव्यं स्यात्, कार्तिके दिनानां शतापत्त्या प्रागुक्तस्यैव समवायाङ्गप्रवचनस्य बाधा स्यादित्यपि वक्तव्ये ते वाचाटस्य किमयुक्तं स्यात् ?, न्यायस्योभयत्रापि समानत्वात् ।।
ननु भवेदेवं यदि चातुर्मासकान्यापाढादिमासप्रतिबद्धानि न स्युः, तस्मादाश्विनवृद्धावपि कार्तिकचातुर्मासकं तु कार्तिकसितचतुर्दश्यामेव X॥१७५॥ युक्तं, दिनगणनायां त्वधिकमासः कालचूलेल्यविवक्षणादिनानां सप्ततिरेवेति कुतः प्रवचनबाधेति चेत् ?,अहो सुदृक् ! केन शिक्षितं तव कालचूलाPAपाधिकमासाविवक्षणं ?, चेत्कालचूलात्वेनैव न गण्यतेऽधिकमासो गणनायां ?, तर्हि सुदुर्निवारः सर्वासामपि द्रव्यादिचूलानामगणनाप्रसङ्गः।
XOXOXOXOXOXOXOXOXOXOXOOK
Fox
For Private And Personal use only