________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं सा तिसला खत्तिआणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ। | निसीइत्ता आसत्था बीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इट्टाहिं जाव संलवमाणी संलवमाणी एवं क्यासी ॥५०॥
एवं खलु अहं सामी! अज तंसि तारिसगंसि सयणिजंसि वण्णओ, जाव पडिबुद्धा, तं जहा-"गयवसह" गाहा । तं एपर्सि | सामी! उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सह? ॥५१॥ ___तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमटुं सुच्चा निसम्म हट्टतुट्ठचित्ते आणदिए पीइमणे परमसोमणस्सिएर
५०-ततः सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिकनकरत्नानां "भक्तिभी' रचनाभिः "चित्रे' आश्चर्यकरे भद्रासने निषीदति । निषद्य 'आश्वस्ता' गतिजनितश्रमोपशमादीषत्वस्थत्वं alप्राप्ता 'विश्वस्ता' संक्षोभाभावाद्विशेषेण स्वस्थतां प्राप्ता 'सुखासनवरं' भद्रासनं 'गता' प्राप्ता सती सिद्धार्थ
क्षत्रियं ताभिरिष्टाभिर्यावत्पूर्वोक्तखरूपाभिर्वाणीभिः संलपन्ती २ एवमवादीत् । SAI ५१-एवं खल्वहं स्वामिन् ! अद्य तस्मिंस्तादृशके 'शयनीये' पल्यके, वर्णकः प्रागुक्त एव, यावच्चतुर्दशमहाख
मान् दृष्ट्वाप्रतिवुद्धा, तद्यथा-"गयवसह" इत्यादि गाथोक्ताश्चतुर्दशमहाखमाः। तदेतेषां खामिन्नुदाराणां चतुर्दशानां महाखमानां मन्ये' इति वितर्कार्थे, अतः कः [ना] कल्याणकारिफलवृत्तिविशेषो भविष्यतीति विचारयामि।
५२-ततः स सिद्धार्थों राजा त्रिशलायाः क्षत्रियाण्या अन्तिके एतमर्थ श्रुत्वा कर्णाभ्यां, 'निशम्य' हृदयेऽवधार्य हृष्टतुष्टचित्त आनन्दितः 'प्रीतिमनाः' प्रीतियुक्तचित्तः 'परमसौमनस्थितः' अतिसन्तुष्टमनस्त्वं प्राप्तः,
For Private And Personal Use Only