SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir तए णं सा तिसला खत्तिआणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ। | निसीइत्ता आसत्था बीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इट्टाहिं जाव संलवमाणी संलवमाणी एवं क्यासी ॥५०॥ एवं खलु अहं सामी! अज तंसि तारिसगंसि सयणिजंसि वण्णओ, जाव पडिबुद्धा, तं जहा-"गयवसह" गाहा । तं एपर्सि | सामी! उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सह? ॥५१॥ ___तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमटुं सुच्चा निसम्म हट्टतुट्ठचित्ते आणदिए पीइमणे परमसोमणस्सिएर ५०-ततः सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिकनकरत्नानां "भक्तिभी' रचनाभिः "चित्रे' आश्चर्यकरे भद्रासने निषीदति । निषद्य 'आश्वस्ता' गतिजनितश्रमोपशमादीषत्वस्थत्वं alप्राप्ता 'विश्वस्ता' संक्षोभाभावाद्विशेषेण स्वस्थतां प्राप्ता 'सुखासनवरं' भद्रासनं 'गता' प्राप्ता सती सिद्धार्थ क्षत्रियं ताभिरिष्टाभिर्यावत्पूर्वोक्तखरूपाभिर्वाणीभिः संलपन्ती २ एवमवादीत् । SAI ५१-एवं खल्वहं स्वामिन् ! अद्य तस्मिंस्तादृशके 'शयनीये' पल्यके, वर्णकः प्रागुक्त एव, यावच्चतुर्दशमहाख मान् दृष्ट्वाप्रतिवुद्धा, तद्यथा-"गयवसह" इत्यादि गाथोक्ताश्चतुर्दशमहाखमाः। तदेतेषां खामिन्नुदाराणां चतुर्दशानां महाखमानां मन्ये' इति वितर्कार्थे, अतः कः [ना] कल्याणकारिफलवृत्तिविशेषो भविष्यतीति विचारयामि। ५२-ततः स सिद्धार्थों राजा त्रिशलायाः क्षत्रियाण्या अन्तिके एतमर्थ श्रुत्वा कर्णाभ्यां, 'निशम्य' हृदयेऽवधार्य हृष्टतुष्टचित्त आनन्दितः 'प्रीतिमनाः' प्रीतियुक्तचित्तः 'परमसौमनस्थितः' अतिसन्तुष्टमनस्त्वं प्राप्तः, For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy