________________
Shri Mahavir Jain Aradhana Kendra
www.kobefrth.org
Acharya Shri Kailassagarsuri Gyanmandir
a*
*
*
*
*
पर्युषणा इत्यादिर्जलप्यते। किञ्च-सर्वाग्रेण तु वर्षे षण्णां दिवसानां हानिरेवोपलभ्यते, ततः कथं “सोलसण्हं दिवसाणं” इत्यादिजल्पनमुचितं भवेत् ? सूत्रं ८ कल्पार्थ
। अन्यच्च यद्यपि निश्चयनयमपेक्ष्य सर्वेऽपि पक्षाः पादोनपञ्चदशदिनप्रमाणा एव भवन्ति, न तु परिपूर्णाः पञ्चदशदिनप्रमाणाः, तथापि | बाधिन्याव्यवहारनयमपेक्ष्य "एगमेगस्स णं भंते ! पक्खस्स कइ दिवसा पण्णत्ता, गोयमा! पण्णरस दिवसा पण्णत्ता" इति जम्बू
सामाचार्या व्या०९ द्वीपप्रज्ञप्त्यादिशास्त्रप्रमाणात्सर्वत्राप्यागमे यथा पञ्चदशदिनात्मका एव सर्वे पक्षाः प्रोक्ता न तथा सर्वेऽपि वर्षा द्वादशमास-चतुर्विंशति
तिथिवत्पपक्षात्मका एव भवन्तीति काप्यागमे केनापि दृष्टं श्रुतं वा। किश्व-यथा तिथीनां हानिर्वृद्धिश्च द्वेऽपि भवन्त्यो दृश्येते, न तथा मासाना॥१७९॥
क्षादीनां | मेकस्मिन्वर्षे वृद्धिरन्यस्मिन्नेव च वर्षे हानिः केनापि दृष्टा श्रुता वा ।
हानिवृद्ध्य___ अपि च-"तेरस य चंदमासा, ए[वा]सो अभिवडिओउ नायबो” इति ज्योतिष्करण्डके, तथा "अभिवडियसंवच्छरस्स छवी-II भावा"त्प
साई पवाई" इति चन्द्र-सूर्य-जम्बूद्वीपप्रज्ञप्तिषु, तथा "पंचसंवच्छरिए जुगे बासट्ठि पुण्णिमाओ बावढि अमावासाओ पण्णत्ताओ" ण्णरसण्हं A इति चतुर्थांगे, इत्यायनल्पैः शास्त्रप्रमाणैर्यथा द्वादशमासात्मकाचन्द्रवर्षाद्भिन्नस्य त्रयोदशमासात्मकस्याभिवतिवर्षस्य निरूपणमुपलभ्यते
दिवसाणं" XIन तथैकादशमासात्मकस्य वर्षस्योपलभ्यते काप्यागमे । किश्च-यद्यधिकमासोऽप्रमाण एव भवतां ? तदा कथं प्रथमं शुद्धभाद्रपदं विहाय इत्यादिकद्वितीयेऽधिकभाद्रपदे पर्युषणापर्वाराधन विधीयते भवता ।
स्यैव जल्प। न च वाच्यं प्रथमो मासोऽधिक इति, युक्त्या शास्त्रप्रमाणेनापि च बाधितत्वात् । नहि भाद्रविकैर्विनाऽन्येन केनापि प्रथममेव पुत्रं नीयत्वम् | शिष्यं वाऽधिकत्वेन जल्पितुं शक्यते, ततः कथं प्रथमो मासोऽधिक इति केनापि सकर्णेन जल्पितुं शक्यते ?, न कथमपि । न चैतदना-1 ॥१७९॥ गमिकं, यतः-"अइरित्त अहिगमासा” इति दशवकालिकनियुक्तिवृत्तौ “अतिरिक्ता-उचितकालात्समधिका अधिकमासकाः
XXXXXXXXXXXax
*
*
*
*
For Private And Personal use only