________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा गृहिज्ञाता तु सांवत्सरिककृत्यविशिष्टा, सांवत्सरिककृल्यानि मानि
पीठिका कल्पार्थ- . "संवत्सरप्रतिक्रान्ति-लश्चनं चाष्टमं तपः। सर्वार्हद्भक्तिपूजा च, संघस्य क्षामणं मिथः ॥१॥" | कल्पदशके बोधिन्याः
__ अथैवं वर्णितखरूपोऽभिवर्द्धिते वर्षे विंशतिदिनानि चान्द्रे च पञ्चाशदिनानि यावद् गृह्यज्ञातस्ततोऽनन्तरं नियतानियव्या० १
गृहिज्ञाता पर्युषणाकल्प आधान्तिमजिनतीर्थसाधूनां नियतो, न तु शेषाणां, यतस्ते दोषाभावे देशोनां पूर्व- तविभागः Pal कोटीमपि यावदेकत्र तिष्ठन्ति, दोषसद्भावे तु न मासमपीति १०॥ | एते दशापि कल्पाः प्रथमान्तिमजिनतीर्थे नियता एव, द्वाविंशतिजिनतीर्थे तु शय्यातर-चतुर्बत-पुरुषज्येष्ठकृतिकर्मलक्षणाश्चत्वारो नियताः, शेषास्तु (आचेलक्यौ-देशिक-प्रतिक्रमण-राजपिण्ड-मास-पर्युषणालक्षणाः षड्) अनियताः। महाविदेहेष्वप्येवमेव द्वाविंशतिजिनवत्सर्वेषां जिनानां कल्पव्यवस्था, इति दशानामपि कल्पानां नियतानियतविभागः। नन्वेक एवास्ति साध्यो मोक्षमार्गः श्रमणधर्मस्य, ततः किं कारणं प्रथमान्तिमजिन-* साधूनां मध्यमजिनसाधूनां चाचारभेदे ?, उच्यते-जीवविशेषा एव तत्र कारणं । यदुक्तं सप्तदशे पञ्चाशके
रिमाण दुविसोज्झो,चरिमाणं दुरणुपालओकप्पो।मज्झिमगाण जिणाणं,सुविसुज्झो सुहणुपालोअ१ |उजुजडा पुरिमा खलु, नडाइनायाउ हुँति नायवा। वक्कजडा पुण चरिमा,उजुपण्णा मज्झिमा भणिया॥२॥"al
१ पूर्वेषां दुर्विशोघ्यः, चरमाणां दुरणुपालः कल्पः । मध्यमकानां जिनानां, सुबिशोध्यः सुखानुपालव ॥१॥ ऋजुजडाः पूर्वाः खल, नटादिज्ञाताद्भवन्ति ज्ञातव्याः । वक्रजडाः पुनश्चरमाः, ऋजुप्राज्ञा मध्यमा भणिताः ॥२॥
FOXOXOXOXOXOX
For Private And Personal Use Only