________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा are मार्षात्परतो दक्षिणवाचालापुर्यासन्नसुवर्णवालुकानदीतटे कण्टकवृक्षे विलग्य देवदुष्यार्थे पतिते सूत्रं ११९ कल्पार्थ-सिंहावलोकनेन भगवांस्तदद्राक्षीत् । तच ममत्वेनेत्येके, स्वण्डिलेऽस्थण्डिले वा पतितमित्यवलोकनायेत्यन्ये, * प्रभोरचेबोधिन्याः सहसात्कारेणेत्यपरे, भाविखसन्ततेर्वस्त्रादिकं सुलभं भावि न वेति विलोकनायेति केचित् । कण्टके वस्त्र- लकभवनं, विलयनाद्भाविनं स्वशासनं कण्टकबहुलं विज्ञाय बिभत्वात्तन्न जग्राहेति वृद्धाः । ततः सिद्धार्थन्नृपमित्रेण दारिद्र्यहरसोमभद्विजेन गृहीतम् । अर्ध तु स्वयमेव प्रभुणा तस्य प्राग्दत्तमभूत् । तचैवं* णाभ्यर्थना च विप्रस्य
व्या० ६
॥ ९१ ॥
प्रभोर्वार्षिकदानावसरे स दरिद्रो विप्रो देशान्तरं गतोऽभूत्, तत्राप्यभाग्योदयात्किञ्चिन्मात्रमपि वित्तमप्राप्य गृहमागतो भार्यया निर्भत्सितो- रे निर्भाग्य ! यदा भगवान् श्रीवर्द्धमानः सुवर्णधाराभिर्ववर्ष तदा त्वं | देशान्तरे गतः, ततोऽप्यधुना निर्धन एव समागतोऽसि, अतो गच्छ दूरं, मा मुखं दर्शय, यद्वा साम्प्रतमपि तमेव जङ्गमं कल्पतरं याचख, येन तव दारिद्र्यमपहृतं भवेत्, यतो
"यैः प्राग्दत्तानि दानानि, पुनर्दातुं हि ते क्षमाः । शुष्कोऽपि हि नदीमार्गः, स्वन्यते सलिलार्थिभिः ॥ १ ॥” इत्यादि भार्यावाक्यैः प्रेरितो भगवत्समीपमागत्य विज्ञपयामास - प्रभो ! त्वं जगदुपकारी, विश्वस्यापि दारिद्र्यमुन्मूलितं त्वया, अहं चाभाग्यस्तस्मिन्नवसरेऽत्र नाभूवंस्तत्रापि च[घं ? ॥ १ ॥" *“किं किं न कयं ? को को, न पत्थिओ ? कह कह न नामिअं? सीसं । दुब्भरउयरस्स कए, किं न कथं ? किं न काय
* किं किं न कृतं ? कः को, न प्रार्थितः ? क्व क्व न नामितं ? शीर्षम् । दुर्भरोदरस्य कृते, किं न कृतं ? किं न कर्त्तव्यम् ? ॥ १ ॥
For Private And Personal Use Only
॥ ९१ ॥