SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir उसभस्स f० वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ ॥ २२८ ॥ उसभस्स ६० बावीससहस्सा नव सया अणुत्तरोववाइयाणं गइकल्लाणाणं जाव भदाणं, उक्कोसिया अणुत्तरोववाइयसंपया हुत्था २२९ उसभस्स णं अरहओ कोसलियस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य परियायंतगडभूमी य । जाव असंखिजाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्तपरियाए अंतमकासी ॥ २३०॥ तेणं काले णं ते णं समए णं उसमे णं अरहा कोसलिए वीसं पुषसयसहस्साई कुमारवासमझे वसित्ता णं, तेवढेि पुत्वसयसहस्साई रजवासमझे वसित्ता णं, तेसीई पुवसयसहस्साई अगारवासमझे वसित्ता णं, एर्ग वाससहस्सं छउमत्यपरिआय पाउणित्ता, एग पुवसुरसहितासु पर्षत्सु अपराजितानां उत्कृष्टा वादिसम्पदाऽभवत् । २२८-ऋषभस्याहतः कोशलिकस्य विंशतिरन्तेवासिसहस्राणि सिद्धानि,चत्वारिंशदार्यिकासहस्राणि सिद्धानि। | २२९-ऋषभस्याहतः कौशलिकस्य द्वाविंशतिसहस्राणि नव शतानि च अनुत्तरोपपातिकानां गतिकल्याणानां याबदागमिष्यद्भद्राणां उत्कृष्टा अनुत्तरोपपातिकसम्पदाऽभवत् । | २३०-ऋषभस्याहतः कौशलिकस्य द्विविधा अन्तकृद्भूमिरभवत्, तद्यथा-युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च। असङ्ख्येयानि पुरुषयुगानि यावगुगान्तकृद्भूमिः, अन्तर्मुहूर्तपर्याये मरुदेवाऽन्तमकार्षीत्सा पर्यायान्तकृद्भूमिः। XI २३१-तस्मिन्काले तस्मिन्समये ऋषभोऽर्हन कौशलिको विंशतिपूर्वशतसहस्राणि कुमारवासमध्ये उषित्वा त्रिषष्टिपूर्वशतसहस्राणि राज्यवासमध्ये उषित्वा, त्र्यशीतिपूर्वशतसहस्राणि अगारवासमध्ये उषित्वा, एक वर्षसहस्रं छद्मस्थपर्यायं पालयित्वा, एकं पूर्वशतसहस्रं वर्षसहस्रोनं केवलिपर्यायं पालयित्वा, प्रतिपूर्ण पूर्वशत For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy