SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा उसमेणं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्तदेहे, जे केइ उवसग्गा जाव अप्पाणं भावेमाणस्स इक्कं वास- सूत्रं २१६ कल्पार्थ- २१६-ऋषभोऽहन कौशलिक एक वर्षसहस्रं यावन्नित्यं व्युत्सृष्टकायस्त्यक्तदेहः सन् ये केऽप्युपसर्गा उत्प-ऋषभस्योपचोधिन्याः नास्तान् सम्यक सहमानो विचरति स्म। सर्गसहनं व्या० ७ तदानीं जनस्यातिसमृद्धत्वादर्थिनां चाभावात् 'का भिक्षा ? के वा भिक्षाचरा' इति कोऽपि न जानाति, ततस्ते सह प्रव्रजिताः क्षुधादिपीडिताः प्रभुमापृच्छन्ति, प्रभुस्तु मीनावलम्बी न किमपि प्रतिवक्ति, ततस्तैः महाकच्छाकच्छमहाकच्छौ प्रति विज्ञप्तिः कृता, तावप्यूचतुः-यदावामप्याहारादिविधि न जानीवः, यदि प्रागेव भगवान् दीनां तापपृष्टोऽभविष्यत्तदा शोभनमभविष्यत्, गृहे गन्तुमप्ययुक्तं भरतलज्जया, आहारमन्तरेण च स्थातुमशक्यं, सभवन अतो वनवास एव श्रेयान , इति विचार्य प्रभुमेव ध्यायन्तो परिणतपतितफलपत्रागुपभोगिनोऽसंस्कृतकूर्चA शिरोजा जटिलास्तापसाः सञ्जाताः। KI इतश्च कच्छमहाकच्छसुती भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानी देशान्तरादायाती भरतेन दीय मानं राज्यमवगणय्य पितुर्वाक्यात्प्रभुसमीपमागत्य कायोत्सर्गस्थे भगवति कमलपत्रैर्जलमानीय सर्वतो भूमिसिञ्चनं जानुप्रमाणकुसुमोचयं च कृत्वा पञ्चाङ्गप्रणिपातपूर्वकं 'भगवन् ! राज्यभागप्रदो भवेति प्रत्यहं विज्ञप- ॥१४८॥ यन्तौ जिनं सिषेवतुः। अन्यदा च तौ तथा वीक्ष्य वन्दनार्थमागतो धरणेन्द्रोप्रभुभक्त्या सन्तुष्टोऽवादीत्-'भो! भगवान्निस्सङ्गो, मा भगवन्तं याचेथां, प्रभुभक्त्या तुष्टोऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंश For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy