________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
COM
ततःप्रभुं वन्दित्वा प्रतिनिवर्तमानाञ्जनान् सोपहासमपृच्छत्-'भो भो! दृष्टः सर्वज्ञः?, कीहररूपः?।तैरूचे| "यदि त्रिलोकी गणनापरा स्यात् , तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे पराय॑ गणितं यदि स्यात्, गणेयनिःशेषगुणोऽपि सः स्यात् ॥४॥” ततः स दध्यौ-"नूनमेष महाधूर्तों, मायायाः कुलमन्दिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना ॥ ५॥न क्षमे क्षणमात्रं तु, तं सर्वज्ञं कदाचन । तमःस्तोममपाका, सूर्योनैव प्रतीक्षते ॥६॥ वैश्वानरः करस्पर्श, केसरोल्लुश्चनं हरिः। क्षत्रियश्च रिपुक्षेपं, न सहन्ते कदाचन ॥७॥ मया हि येन वादीन्द्रा-स्तूष्णीं संस्थापिताः स मे । गेहे शूरतरः कोऽसौ, सर्वज्ञो मत्पुरो भवेत् ॥८॥ शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिकाः? ॥९॥ किञ्च-गता गौडदेशोद्भवा दूरदेशं, भयाजर्जरा गौर्जरास्त्रासमीयुः। मृता मालवीयास्तिलाङ्गास्तिलङ्गो-द्भवा जज्ञिरे पण्डिता |मद्भयेन ॥१०॥ अरे लाटजाताः! क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा वीडयाऽऽर्ताः। अहो!! वादिलिप्सातुरे मय्यमुष्मिन् , जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ११॥ तस्य ममाग्रे कोऽसौ, वादी सर्वज्ञमानमुद्वहति ? । इति तत्र गन्तुमुत्कं, तमग्निभूतिर्जगादेवम् ॥ १२॥ किं तत्र वादिकीटे, तव प्रयासेन ? यामि बन्धोऽहम् । कमलोन्मूलनहेतो-नेतव्यः? किं सुरेन्द्रगजः॥१३॥ अकथयदथेन्द्रभूति-र्यद्यपि मच्छात्रजय्य एवासौ । तदपि प्रवादिनाम, श्रुत्वा स्थातुं न शक्नोमि ॥१४॥ यथा-पीलयतस्तिलः कश्चि-द्दलतश्च यथा कणः। सूडयतस्तृणं किञ्चिदगस्तेः पिवतः सरः॥१५॥ मर्दयतस्तुषः कोऽपि, तद्वदेष ममाभवत् । तथापि सासहिर्न हि, मुधा सर्वज्ञवा
For Private And Personal Use Only