________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
SO
पर्युषणान पृच्छन्ति, एवं चैते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि तथाऽन्येऽप्यनेके द्विजास्तत्र मिलिताः सन्ति ।
सूत्रं १२५ कल्पार्थ___ अत्रान्तरे च भगवन्नमस्यार्थमागच्छतः सुरासुरान् वीक्ष्य ते चिन्तयन्ति-'अहो यज्ञस्य महिमा !! यदेते सुराः
अपापायां बोधिन्याः साक्षात्समागताः। अथ तान् यज्ञमण्डपं च विहाय प्रभुपार्श्व गच्छतो विज्ञाय द्विजा विषेदुः, ततोऽमी सर्वज्ञं
प्रभोरागव्या०६ वन्दितुं ब्रजन्तीति जनोक्त्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामास-'अहो!! मयि सर्वज्ञे सत्यपि अन्योऽपि
मनं अमर्षखं सर्वज्ञं ख्यापयति, दुःश्रवमेतत्कर्णकटु कथं नाम श्रूयते?, किञ्च-कदाचित्कोऽपि मूर्खः केनचिद्भूतन वञ्चयते,
श्वेन्द्रभूते ॥१०५॥ परमनेन तु सुरा अपि वञ्चिताः, यदेवं यज्ञमण्डपं मां सर्वज्ञं च विहाय तत्समीपं ब्रजन्ति ।।
प्रभुमहिम्नि
दृष्टे गणध"अहो !! सुराः कथं भ्रान्ता-स्तीर्थाम्भ इव वायसाः। कमलाकरवड्रेका, मक्षिकाश्चन्दनं यथा ॥१॥"
खादः "करभा इव सदृक्षान् , क्षीरानं शूकरा इव । अर्कस्यालोकव का-स्त्यक्त्वा यागं प्रयान्ति यत् ॥२॥” युग्मम् ॥
यद्वा यादृशोऽयं सर्वज्ञस्तादृशाएवैते सुराः, अनुरूप एव संयोगः, तथापि नाहमेतस्य सर्वज्ञाटोपं सहे, यतो"व्योनि सूर्यद्वयं किं स्यात् ?, गुहायां केसरिद्वयम् !। खड्गो द्वौ वा प्रतीकारे?, किं सर्वज्ञावहं स च ? ॥३॥"A ___यथा उपाध्याय-शङ्कर ईश्वर शिवजी, जानी-गङ्गाधर महीधर भूधर लक्ष्मीधर, पिंड्या-विष्णु मुकुन्द गोविन्द पुरुषोत्तम ॥१०५॥ नारायण, दुवे-श्रीपति उमापति विद्यापति गणपति जयदेव, व्यास-महादेव शिवदेव मूलदेव सुखदेव गङ्गापति गौरीपति, त्रिवाडीश्रीकण्ठ नीलकण्ठ हरिहर, रामजी-बालकृष्ण यदुराम राम रामाचार्य, राउल-मधुसूदन नरसिंह कमलाकर सोमेश्वर हरिशङ्कर त्रिकम, जोसी-पूनो रामजी शिवराम देवराम गोविन्दराम रघुराम उदीराम इत्यादयः।
XOXOXOXOXXX
XOXOXO
For Private And Personal Use Only