________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणानतावन्मात्रमेव, किन्तु-जन्मादिषु चतुर्वेव, इन्द्राणां हि प्रजायते । उत्थानासनकम्पादि, स्थानके प्रोक्तमित्यपि*
सूत्रं २ कल्पार्थ- ॥ ३८॥ कुत्रापि च्यवने नोक्तः, सुरेशादिसमागमः । ततः कथं प्रकुरिन्, ध्रुवं कल्याणकोत्सवम् ? ॥ ३९॥
अकल्या० बोधिन्याः
किश्च-च्यवनेष्वपि देवाना-मागमो यदि निश्चितः । कथं तदैव शक्रेण, वीरो न वन्दितस्तदा ?॥४०॥ जन्मादिव्या० १ च्यवनानन्तरं चैव, न वन्दित इति स्फुटम् । ज्ञायते कल्पवाक्येन, "केवलकप्प"मादिना ॥४१॥ ज्ञानो- चतुष्क एव
त्पत्तेरनन्तरं, समवसरणादिकम् । इन्द्राः वयं न कुर्वन्ति, तेनाकल्याणकं किमु ? ॥ ४२ ॥ अष्टोत्तरशतेनैव, सुरेशागसिद्धो य ऋषभप्रभुः। तदाश्चर्यमभूदाद्यं, किमकल्याणकं हि तत् ? ॥४३॥ तथा-सिद्धान्तोऽयं जिनेन्द्राणां,
| मादिसर्वेषामपि निश्चितम् । तीर्थङ्करा हि सर्वेऽपि, जायन्ते पुरुषोत्तमाः॥४४॥ परमेकोनविंशो हि, तीर्थकृन्मल्लि
निश्चयः __* "तिहिं ठाणेहिं देवा अब्भुडिजा, (सिंहासनादभ्युत्तिष्ठेयुरिति) तं जहा-अरहंतेहिं जायमाणेहिं, जाव तं चेव, एवमासणाई चलेजा सीहणातं
| व्यशीतिकरेजा चेलुक्खेवं करेजा। तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा, तं जहा-अरहंतेहिं तं चेब" इति स्थान ३ उ०१। "जाव लोगंतिता देवा माणुस्सं तमे एवाहि लोग हन्धमागच्छेजा, तं जहा-अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिवाणमहिमासु" वृत्तिः-"यथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमादीनि शक्रेण वलोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्थिति चतुर्थमिति" स्थान ४ उ०३।
न्दितो वीरः ___ +"केवलकप्पं जंबुद्दीवं दीवं बिउलेणं ओहिणा आभोएमाणे २ विहरइ, तत्थ णं समणं भगवं महावीर जंबुद्दीचे दीये दाहिणड्डभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकंतं पासइ, पासित्ता हट्टतुट्ठचित्त-1* माणदिए गदिए परमानंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयऊससियरोमकूचे विकसियवरकमलनयणवयणे पयलियवरकडगतुडियकेजरमउडकुंडलहारविरायंतवच्छे, पालंबपलबमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुढेइ, अब्भुद्वित्ता पायपीढाओ पच्चोरहइ, पच्चोरुहिता"xxxयावत् “मथए अंजलिं कड्ड एवं वयासी-नमुत्थु ण." इत्यादि कल्पसूत्रे ५ पत्रे ।
XOXOXOXOXOXOXOXOXOXOXOXO7
XXXXXXXXXXXX
For Private And Personal Use Only