Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
Catalog link: https://jainqq.org/explore/600394/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ phra पुरुषदानीय श्रीपार्श्वनाथाय नमः महोपाध्यायश्रीविमलर्क्षगाणशिष्यपण्डितप्रवरजयविजय गणिंसङ्कलित कल्पदीपिकाभिधानावृत्तियुतम् युगप्रधान पूर्वधरभद्रबाहुस्वामिविरचितम् कल्पसूत्रम् वयोवृद्ध - तपोमूर्त्ति - आगमादिसकलशास्त्र संशोधक - परमपूज्याचार्यपदालंकृत श्री विजयसिद्धिपरी श्वरान्तेवासि-शान्तमूर्ति क्षमादिगुणागुणगणा वेभूषित श्रीमद्विनयविजयजी महाराज विनय - यथार्थनामाऽनेकशासनकार्यतत्पर- श्रीमद् विजयभद्रसूरिकृतोपदेशेन जावालसंघप्रदत्तार्थिक साहाय्येन. प्रकाशकः "महोपाध्याय श्रीमद् यशोविजयजी पुस्तकालय, राधनपूर संशोधकः वीर संवत 2461 पण्डित मफतलाल झवेरचन्द्रः मतयः 500 विक्रम संवत 1991 फफफफफफ Page #2 -------------------------------------------------------------------------- ________________ आभार प्रदर्शन आ ग्रन्थनी शांतमूर्ति आचार्य महाराज श्रीमद् विजयजद्रसूरीश्वरना उपदेशथी जावालना सकलसंघे पांचसो कोपीओ राखी अमारा कार्यने सुगम करी आप्युं छे ते बदल तेओनो अने सकलसंघनो अमे आजार मानीए छीए. पंडित मफतलाल झवेरचंद नागजी भूदरनी पोळ - अमदावाद रतनपोलान्तर्गत गोलवाडस्थ, जैन अभ्युदयमुद्रणालये पुञ्जीदासात्मजेन गरबडदासेन पृष्ठाङ्गसङख्या 12-126 यावत् इयं प्रति मुद्रिता, ततो रतनपोलान्तर्गत वीरविजयमुद्रणालये छगनलालात्मजेन मणीलालेन पृष्ठाङ्कसङ्ख्या 1 - 12 तथा 126 तो पूर्णा प्रति मुद्रिता Page #3 -------------------------------------------------------------------------- ________________ पुत्रो ॥ कल्पसत्रस्य शुद्धिपत्रकम् ॥ पत्र0 पृ. paM0 अशुद्ध पत्र0 pR0 paM0 अशुद्ध पत्र0 pR0 paM0- अशुद्ध शुद्ध सङ्कल्प । 9215 पुत्रा । 12 2 1ज्ञानोत्पति शानोत्पत्ति 3 110 व्याघाःतादयः व्याघातादयः । 10 1 3 लानो लीनो 12 2 5 त्ति 3 2 1बुद्धह्या बुद्धया 10 1 5 जाव जीव 13 110 पुण्डराकं पुण्डरीक 3 2 7 ऋचु 10 110 जीवन . जीवन्न 13 2 3 संसारा संसारो 3 210 तद्विधा तद्विधा 10 113 भविष्यता भविष्यती 15 1 5 प्राति प्रीतिः 4 11दाषा दोषा 10 113 सकला सकलो 15 212 दशिनी दर्शिनी 4 24 निरतिचा निरतिवार । 10 214 श्रा थी 15 213 अताता अतोता 6 23.प्रतिबिद्धः प्रतिषिद्धः |1. 214 थावणायति श्रवणोयेति 16 113 सहस्त्र सहस्रं 7 2 1 लब्धा ल्ब्धो। | 11 111 वन्ता वन्तो 16 113 मष्ठोत्तर मष्टोत्तर 7 2 3 तार्थषु . तोर्येषु । 11 2 2 समाप समीप 17 12 वित्तपरः वित्तपरः 8 14 गारिका गोचरिका । 11 2 4 लाके लोके 17 25 वर्त 8110 भद्रबाहु भद्रबाहु । 11 2 5 काल्प कल्पि 17 25 वर्तिनी वर्तिनी 92 9 श्रेष्ठा श्रेष्ठि 11 27 दानां दीनां 18 2 5गुञ्जको गुजैका 9 210 तपा तपो । 11 2 9षष्ठा षष्ठी 18 2 7 स्तभि स्ताभि 9214 वृतान्तं - - वृत्तान्तं |11 213 स्थविरावला स्थविरावली |18 211 कुल वर्त Page #4 -------------------------------------------------------------------------- ________________ दीपिका फोला पत्र0 पृ. 50 अशुद्ध 18 213 वभ्यां चल्यां 19 17 तारे 19 2 9 सखाणे संखाणे 20 112 वृहयति वृंहयति 23 1 1द्दीव दीवे 24 24लंकारे लङ्कारे 25 1 7 वैचिंता पद्धिता 25 113 सत्वस्य सत्त्वस्य 25 2 1 भ्रतक्षानं श्रुतज्ञानं 25 27 एवमहीतापि एवमत्राऽपि 26 1 2 सय सूर्य 26 1 9त्ततीये तृतीये 26 1 9सहन सहस्र 26 110 करणी करिणी 26 111 प्रत्यथि प्रत्यथि 26 1 15 सत्व सत्व 26 25व्यधा व्यथा पत्र0 pR0 paM0 अशुद्ध शुद्ध 26 27 स्मृत्वा स्मृत्वा 26 2 9बन्द्य वन्द्य 26 215 प्रवृतिः प्रवृत्तिः 27 112 षरेषामपि परेपामपि 27 2 1 दशिन दर्शिन 27 2 2 निपद्रवं निरुपद्रवं 27 28 पयाणेमु पयाणेसु 27 28 कित्तणे कित्तण 27 214 निषन्न: निषण्णः 2 8 विशुद्ध विशुद्धे 31 2 6 पूर्वायुको पूर्वायुकी शिको शिकौ 31 2 9 पूआयु पूर्वायु 31 215 खे भ्रामयत् खेऽभ्रामयत् 32 1 1 सप्तदेशे . सप्तदशे 32 1 2 खिपृष्टा त्रिपृष्ठाख्या । 32 1 3 भव भवे पत्र0 pU0 paM0 अशुद्ध 32 16 वर्षा वर्षा 33 2 8 माहणस्ण माहणस्स 35 2 5 वाताधुतस्य वातोळूतस्य 35 28 भगवता भगवतो 213 विवाह विबाहं 36 18च्छेद च्छेदं 36 114 सकस्स सकस्स 36 210 गम्भताए गम्भत्तार 37 13 तिन्नाणा तिन्नाणो 37 15 वासिंह वासिह 37 110 भगवता भगवतो पुंजो । 38 1 1 रुबे रूवे 38 27 रक्ताशुक रक्तांशुक । 39 14निक निकरः 39 16 देव देव |11 215 प्रज्वलन्तो प्रज्वलन्तौ । Page #5 -------------------------------------------------------------------------- ________________ पत्र0 pR0 paM0 अशुद्ध 42 1 6 सिर्रास 42 2 8 दव 42 2 14 तूणार 43 1 2 किरणे 44 29 सोम्य 44 210 पापे 44 2 12 पालीत्यादो 45 25 व्याख्येय 45 27 प 45 2 13 मध्यभागा 47 2 8 ज्वला 50 2 6 प्रतिजागरस्त 50 2 6 चरन्ता 51 2 7 प्रभातायां 52 27 र्मास 52 2 8 अभ्यः 52 2 8 तत्तेल शुद्ध सिरीस देवों तूणीर किरणैः सौम्य पापै पालीत्यादौ व्याख्येयं वड मध्यभागो ज्वाला प्रतिजागरती चरन्ती प्रभातायां मीस अभ्यङ्गः र्चैत्त् पत्र0 pR0 paM0 अशुद्ध 53 1 1 घर 53 111 वीख 53 2 8 उष्णोदकेः 54 2 2 कुमुम 55 112 सतानि 55 2 7 स्पर्शम् 56 2 3 पुरिसे 56 2 7 पडिसगडि दुवारे 57 1 2 लङ्कत 57 18 हर्म्यषु 57 2 1 प्रविशन्ता 57 2 3 शौण्डा 57 2 6 व्याख्याता 58 2 13 सुरभिमिः 58 2 13 भपतिः 61 2 3 तायगे शुद्ध घरे वीरव उष्णोदकैः कुसुम सृतानि स्पर्शम् पुरिसे वडिसगपडि दुवारे लङ्कृत प्रविशन्ती शोण्डो व्याख्यातौ सुरभिभिः भूपतिः नायगे पत्र0 pR0 paM0 अशुद्ध 61 2 8 तेणव 65 2 4 गर्भय 65 212 तत्री 65 2 13 तएव 65 2 14 अत्भत्थिअं 66 1 5 भक्त्य 66 112 मे 66 2 3 संङ्कीर्ण 66 210 नह 66 2 12 गंव 67 2 2 तेलाम्यङ्ग 68 110 रग त्ति 68 2 13 इबर 69 1 6 पबता 69 1 7 सहः 71 1 5 कलश 71 1 8 शृङ्गाणि शुद्ध तेणेव गर्भस्य तन्त्री एव अन्भत्थिअं भक्त्यै मे सङ्कीर्ण नाइ गंध तैलाभ्यङ्ग रेग. ति हव पर्वता सहस्रः कलशं शृङ्गाणि Page #6 -------------------------------------------------------------------------- ________________ मोक्ष पत्र0 pR0 paM0 अशुद्ध शुद्ध पत्र0 pR0 paM0 अशुद्ध शुद्ध 71 114 नमल्या नैर्मल्य 79 1 1 विदह विदेह 71 115 34 79 213 हुति 71 211 खर्गि रयणि 14 विशेष्वे विशेषणे 71 212वेत 80 114 पौंजति पौंजंति 72 1 1 उप्पि उम्पि 81 16 दायारो दायारो 72 2 3 साहणं सोहणं 81 17 पुरुष पुरुषै 72 2 5 राग रागय 81 110 माई माइभ 73 113 विस्तीर्णा विम्तीणों 81 111 धोसिजइ घोसिज्जह 74 1 2 भरि मेरि 81 2 5 खिड्गनै खिड्गजनै 75 28 रसवतां रसवतीं 81 212 विरायत विरायंत 76 1 4 भुक्तात्तरं भुक्तोत्तरं 82 1 2 षुचि पुचि 12 8 स्वात् स्वात् 82 1 9 सुदिलाः सुविह्वला: 76 2 9क्षन्ति शान्ति 2 9 वाताध्धूता वातोध्धूता 76 212 देवे 82 2 9 कोरिष्ट कोरिण्ट 77 27लेहायरिसि- लहायरियस्स 82 212 प्रत्यनाकं प्रत्यनीकं यस्स 82 213 मण्डिता मण्डितो 70 1 1 तिहिं तिहिं 83 25चारं चारैः पत्र* pR0 paM0 अशुद्ध । 83 2 1 जित जितं 83 2 9 आर्तरोद्रनिषे. आतरौद्रनि-दीपिका धार्थ षेधार्थ211 त्रलोक्य त्रैलोक्य 2 12 माक्षं 84 25 सहस्र सहने 28 दश्यमान दृश्यमानः 21. शब्दो 12 सर्ष सर्व 14 महाद्योष महाघोष 214 त 'ऽगत । 88 113 उप्पला उप्पलो |88 210 जैयिष्य । जयिष्यं 89 112 कि 89 115 भूये 90 11 दहण |9.. 114 जाता शब्दो किं भूयो जातो Page #7 -------------------------------------------------------------------------- ________________ द्विपः भवे श्वेषां पत्र0 पृ. paM0 अशुद्ध शुद्ध 90 1 15 त्रटिताङ्गो त्रुटिताङ्गो 91 2 14 सन्तिवेशे सन्निवेशे 91 214 मलयो मालयो 92 16 सपि सपि 92 110 मान्यथा मन्यथा 93 28 मवे 14 त्रिशाला- त्रिशला सिद्धार्थों सिद्धार्थों 18 भुत्क्षिप्य मुत्क्षिप्य 94 2 1 इत्यूकते इत्युक्ते 95 111 मात्या मात्यो 95 2 9 तृताय तृतीय 96 19 भविष्यताति भविष्यतीति 96 28 कयोत्सर्गेण कायोत्सर्गेण 97 28 पुकवर पुक्खर 97 29 पकस्खीव पक्खीव 98 1 12 विशुद्ध विशुद्ध पत्र0 pR0 paM0 अशुद्ध शुद्ध पत्र0 pR0 paM0 अशुद्ध 98 24 मुकतं मुक्तं 114 2 3 वर्षेः 982 8 अन्तवृत्त्या अन्तर्वृत्त्या 114 29 सूरीह सुरोहिं 98 2 15 सत- सतत 116 26 तनैव तेनैवं दोष 116 2 9 प्रावर्तत प्रावर्तत 99 1 7 दयचित्तो दयाश्चितो 118 14द्विपः । 101 2 7 अनन्तनि अनन्तानि 129 2 4 असैमे असोइमे 102 2 8 श्चषां 125 2 5 निवृत्तिः निवृत्ति 103 2 6 सता सती 127 1 2 निर्वाण निर्वाणा 104 11 स्वर्गज स्वर्गज 127 24 षटषद् 104 1 1 का क्षति काङ्क्षति (127 211 सहस्रो सहस्रो 106 2 2 पाणा पणि 127 214 सहसस्से सहस्से 1.8 1 6 सम समणे 128 1 1 तता ततो 110 2 9 अनुद्धर्या अनुद्धा 128 18काट्या कोट्या 111 19 चउसह चउद्दस 128 24 चत्वारि चत्वारिं 111 11. उकोसिआ उक्कोसिआ 133 2 1 सुनन्दा सुनन्द 111 2 1 केर्वालनाः केवलिनोः1356 दर्शनाआद दर्शनादि 111 25 नासदंधराणं नाणदसणधराणं1161 2 शाकः शोक Page #8 -------------------------------------------------------------------------- ________________ योग्य कल्प दीपिका स्रो पत्र0 pR0 paM0 अशुद्ध शुद्ध 238 1 1 सागा सोगा 142 1 1 याग्य 142 1 3 खा 142 2 1 रुष्टा वराहा रुष्टो वराहो 143 214 थेर थेरे 145 1 9तता ततो 148 24 साहाआ साहाओ 151 1112900 0 29.. 1 2 3 मसृणा मसुणी 316ची चूर्णी 3 214 शाम shobh। 4 1 1 भाद्रपदा भाद्रपदो 5 112 चापयोग चोपयोग 5 210निग्गंथाणा निग्गंथाण 6 110 चैश्वः 6 2 9 षष्ठा षष्ठी |6210 साधा साधो पत्र0 pR0 paM0 अशुद्ध शुद्ध 7 1 13 तैलख्याः तैलाख्याः 7 114 तता ततो 7 2 1 त्यंन्ता । त्य्न्ता। 7 210 प्रयाजनं प्रयोजनं 8 2 7 कुता कुतो 9 2 1 भाजो भोजी 9 2 12 गाचर गोचर 7 210 प्रयाजनं प्रयोजनं 82 7 कुता कुतो 9 2 1 भाजो भोजी 9 2 12 गावर गोचर 1. 112 चात्स्वेदि चोत्स्वेदि |1. 2 5 यान्त यन्ति 11 1 2 ला लोणा 11 1 4 तता ततो 11 24 उपभ्रयात् उपाश्रयात् । 13 2 1 युक्ता युक्तो पत्र0 pR0 paM0 अशुद्ध शुद्ध 14 26 उपाषिते उपोषिते । 16 2 2 पडिलहि पडिलेहि । 17 18 पतत्ति पतति 17 211 क्षेत्रापधि क्षेत्रोपधि 2 2 गुणा गुणो 18 211 चतुष्टयं चतुष्टयं 20 16 पाठ पीठ 18 दाषाणां दोषाणां 20 114 प्रयाजनं. प्रयोजनं 20 26 नबोत नवेति 2 9राध्या राध्यो 22 2 5जधान जधान 23 1 3 भंत भंते . 27 16 गुरुवः गुरव 27 212 कटक कटके ता. क. आमांनी घणी स्वरी अशुद्धियो प्रेसदोषनी रहेवा पामी che. Page #9 -------------------------------------------------------------------------- ________________ कल्पसूत्रविषयानुक्रमः प्रथमं व्याख्यानं-1-26 दारकजन्म, दारकस्य चक्रिजिनत्वे स्वप्नाङ्गीकारः जागरिका च, सेवकामङ्गलादि, आचेलक्यादयः कल्पाः, कल्पमहिमा, पूर्वलेखने ह्वान नगरशोभा, सभागमनानि, भद्रासनरचनास्वप्नपाठकाहानतदामषीमानम् , चैत्यपरिपाट्यादीनि पञ्चकार्याणि, अष्टमतपसि नागकेतु- गमनैकत्रीभवनाशीर्वाददानानि च, कथानकम् , संक्षिप्तवाचनया बीरचरित्रम्, श्रीवारस्य गमावतारः, चतर्थ व्याख्यानम्-57-59 देवानन्दायाः स्वप्नदर्शनम् , स्वप्ननिवेदनम् फलस्य पृच्छा स्वप्नाधि स्वप्नपाठकसत्कारः स्वप्ननिवेदनम् फलपृच्छा स्वप्नाधिकारश्च, कारच, इन्द्रस्वरुपं (कार्तिक श्रेष्ठिकथानकम् ) इन्द्रस्य हर्षः शक्रस्तवश्च (मेधकुमारकथानकम् ), निधानोपसंहारो वर्द्धमाननामकरणेच्छा च, गर्भस्य निश्चलता मातुर्विद्वितीयं व्याख्यानम्-26-41 लाप: कम्पः हर्षः वीरस्याभिग्रहश्च, गर्भपोषणं वीरजन्म च, वीरवन्दनं, अर्हदायुत्पत्तौ योग्यायोग्यकुलानि, आश्चर्याशकं. पञ्चमं व्याख्यानम्-59-85 सप्तविंशतिभवाः,श्रीवीरस्य गर्भान्तरसङ्क्रमः, श्रीवीरस्य सडकमज्ञानं, वीरस्य जन्मोत्सवो रत्नादिवृष्टिः सूर्यचन्द्रदर्शनं नामकरणं च, त्रिशलावासगृहसक्रमौ, गजादिस्वप्नचतुष्टयवर्णनम् वीरस्य नामत्रयं क्रीडा चामलकी, लेखशालागमनं व्याकरणोत्पत्तिश्च, तृतीयं व्याख्यानम् -41-57 पितृमातूपुत्रीपितृव्यनामानि, दीक्षासंकल्पो, देवागमनं, सांवत्सशेषस्वप्नवर्णनम्, त्रिशलाकृतं सिद्धार्थजागरणम् , स्वप्नफलपृच्छा, रिकदानं, दीक्षामहोत्सवः, दीक्षा च, Page #10 -------------------------------------------------------------------------- ________________ कल्प 4 षष्ठे व्याख्यानं--85 - 115 दीक्षानन्तरं द्वादशवर्षपर्यन्तं नानाविधोपसर्गसहनम्, तपःवर्णनम्, केवलम् इन्द्रभूत्यादि गणधरागमनम् शङ्का निराकरणम्, प्रतिबोधो दीक्षा, गणधरपदं त्रिपदीदानं अनुज्ञा च निर्वाण, गौतमकेवलं, अष्टाशीतिग्रहाः; कुन्धूत्पत्तिः, श्रमण श्रमणीश्रावकश्राविकादि परिवारः पर्युषणकल्पस्य पुस्तके वाचना. सप्तमं व्याख्यानं- 115 - 139 पार्श्वनाथारिष्टनेमिचरित्रे, ( कमठोपसर्गः नेमि विवाहश्च ) नम्यादीनामजितान्तानामन्तराणि, ऋषभचरित्रं, गणधरादिपरिवारः, निर्वाणं, अष्टमं व्याख्यानम् - 139 - 152 एकादश गणधराः नवगणाश्च तद्धेतुः, वाचना नवकम् श्रीसुधर्मस्वामिजम्बुस्वामिप्रभवस्वाम्यादिस्वरूपं रूपम्, त्रैराशिकमतोत्पत्तिः पद्यबन्धेन फल्गुमित्रादिनतिः कुलंगणशाखास्व भविष्यदत्त चरित्रत्रैलोक्य प्रकाशक - नवमं व्याख्यानम् - 1-26 पर्युषणाकालस्तद्धेतुश्च परम्परा, चूलमासगणनाखण्डनं स्थापना च, दानग्रहण- विकृतिवर्जन ग्रहण - दत्तिग्रहणादिसमाचारीकथमम्, अधिकरणप्रतिषेधः (द्विजदृष्टान्तः) उदयनदृष्टान्तः मृगावतीदृष्टान्तश्च, कल्पस्य वीरजिनोक्तता, आराधने तद्भवसिद्धिकत्वादि; प्रशस्तिः अमारा तरफथी छपाता ग्रंथो. कर्त्ता कर्त्ता उपाध्याय मेघविजयजी हेमचन्द्रसूरी सरळ संस्कृत पद्यबद्ध ग्रंथ. दीपिका 4 Page #11 -------------------------------------------------------------------------- ________________ प्रस्तावना आपणा धर्मनी पाछळ त्रण तत्त्व मुख्य छे अने ते देव गुरु अने धर्म छे. आ पर्युषणा पर्वमां पण त्रणेनी आराधना उत्कृष्टरीते थाय छे अने ते उत्कृष्ट आराधनामां कल्पमूत्र वांचन ए मुख्य छे. कारणके तेमां त्रग तत्त्वोनी आराधना पोषक कल्पश्रवण योगोद्वाही गुरुओ जिज्ञासुओने संभळावे छे. कारणके ते कल्पमूत्रमा मुख्यपणे त्रण अधिकार आवे छे. अने ते 1 जिनेश्वरोनां चरित्रो, 2 स्थविरावळी 3 अने समाचारी छे. अने ते त्रणे तत्त्वो अनुक्रमे देवनां चरित्र, गुरुनां चरित्र अने धर्मकथनरुप होइ कल्पश्रवण ए सम्यक्त्वनी उत्पत्ति अने निर्मळताना कारणरुप बने छे. आ कल्पमूत्रमा प्रथम अधिकाररूपे वर्णवेलां चोवोशे जिनेश्वरोनां चरित्रोनुं वर्णन प्रथमथी बसो अठयावीस सूत्रमा वर्णवेल छे. स्थविरावलीरूप बीजा अधिकारनुं वर्णन 61 मूत्रमा आवेल छे. अने तीजा अधिकाररूप कल्पसमावारी 64 मूत्रमा वर्गवेल छे. जिनचरिताधिकारमा प्रथम अत्यंत आसन्न उपकारी महावीर भगवाननुं जन्म, बाल्यकाळ, युवाकाळ,, श्रमणावस्था. छद्मस्थावस्थाकाळ, कैवल्यकाळ अने छेवटे निर्वाणसुधोनुं विस्तृत जीवनचरित्र, संपूर्ण शुद्ध ने सत्यरीते आपेल छे. अने त्यारवाद संक्षिप्तरीते पार्श्वचरित्र नेमिचरित्र, शांतिनाथ चरित्र, अने ऋषभचरित्र ने वर्णवी शेष जिनेश्वरोना नामनिर्देश अने अंतरोनुं वर्णन करी समात करवामां आवेल छे, बीजो अधिकार 33 आचार्योनी परंपरा अने तेओनो टुंकजीवन परिचयने हृदयंगमरीते वर्णनकरी पूर्ण करवामां आवेल छे. अने तोजो अधिकार साधु साध्वीओना आचार प्रायश्चित विगेरेन वर्णन करी समाप्त karela che. Page #12 -------------------------------------------------------------------------- ________________ kalpa A कल्पमूत्रना रचयिता चौदपूर्वधर युगप्रधान भद्रबाहुस्वामि क्यारे क्या अने तेमणे शुं शुं कर्तुं तेनो विस्तृत । दीपिका अधिकार आज ग्रंथनी स्थविरावलीमां आपेल होवाथी अहिं आपवो ते तेने फरी कहेवा जेतुं छे. तेथी तेना जिज्ञासुओए त्यांथी ते महापुरुषनो जीवनवृत्तांत जोई लेवो. आ कल्पमूत्र आपणा तमाम साहित्यमां मुख्य अने प्रसिद्ध छे. तेमज तेना रचयिता भद्रबाहुस्वामि पण एटला बधा प्रसिद्ध छे के जेनाथी भाग्ये ज कोई अज्ञात होय, धर्मानुष्ठानसूत्रो सिवाय कल्पमूत्र एकज ग्रंथ एवो छे के जे दर वर्षे सौ बालकथी वृद्ध सुधीना तमाम श्रवण करे छे. तदुपरांत आ कल्पमूत्रमाथी आपणने आजथी बे हजार वर्ष पहेलांनी धर्मभावना, रोतरिवाज, पठनपाठनपद्धति ने तेना विषयो, राजा अने प्रजाओना संबंध, ऐतिहासिक स्थळोना निर्देश विगेरे अनेक विगतोनी माहिती मळे छे.. टीका अने टीकाकार. कल्पसूत्र उपर अन्तर्वाचना, कम्पटिप्पन, किरणावलो, संदेहविषौषधी, दिपिका, प्रदीपिका, सुबोधिका, विगेरे अनेक टीकाओ आजे जुना भंडारोमां नजरे पडे छे जेमांथी अद्यावधि संदेहविषौवधि, कीरणावली, सुबोधिका, विगेरे टीकाओ छपाइ चूकी छे. आ कल्पदीपिका टीकानी रचना पंडित जयविजयजी गणिए पोताना शिष्य वृद्धिविजयगणिनी प्रार्थनाथी 1677 ना कारतक मुदो 6 ना दीवसे करेल छे. जेने ते वखतना समर्थ विद्वान पंडित भावविजयजी गणिए संशोधन karela che. ke je Page #13 -------------------------------------------------------------------------- ________________ भावविजयगणि सुबोधिकाना पण संशोधक छे. तेमज टीकाकारना वखतमा आचार्यपदे विजय तिलकसरिनी पाटे आवेल विजयानंदमूरि वर्तता हता तेम प्रशस्तिमा जणावेल छे. अने टीकार्नु प्रमाण 3532 श्लोक प्रमाण छे. आ ग्रंथ सुबोधिका थै ते पहेलां अने पछी घणा वर्षों मुधी वंचातो हतो परंतु ग्रंथमा आवती कोइ कोइ प्राकृत कथाने लैने के बीजा कोइपण कारणने लैने पाछळथी सरळ सुबोधिकानो प्रचार थयो होय तेम संभवे छे. आ ग्रंथना संशोधक पंडित जयविजयगणना गुरुभाइ पंडित भावविजय गणि छे. कारणके ते बन्ने विजयदानमूरिना शिष्य अने हीरसूरिना गुरुभाइ विमलहर्षवाचकना शिष्य छे. परंतु तेमाथी भावविजयजी गणि पाछळथी सुबोधिकाना संशोधन वखते उपाध्याय थयेल छे. अने सुबोधिकाना संशोधक पण तेज छे. परंतु सुबोधिकानी रचना आ टोकानी रचना बाद 19 वर्षे थयेल छे. तेमज बन्ने टोकाना रचयिता अने संशोधक ते वखते विद्यमान विजयदेवमूरि अने विजय आणंदमूरिमाथी आणंदमूरिना आज्ञावर्ती che. temaja A be टीका सिवाय ते वखते कल्पपदीपिका नामनी टीका 1674 मां संघविजयगणिए बनावेल पण ते टीकाकार विजयदेवमूरिना आज्ञावर्ती छे. तथा पंडित जयविजयगणिनी बनावेल गुर्वावली अमने परमपूज्य दर्शनविजयजी महाराज पासेथी प्राप्त थै छे ते अहिं आपीए छोए. जयविजयगणिविरचिता स्वोपज्ञवृत्तियुत्ता गुर्वावली पणमिअ वीरजिर्णिद, गुणनिलयं पणयवासवनरिंदै । तस्साहं सीसाणं, धुणेमि भत्तीइ परिवाडि ॥ 1 ॥ Page #14 -------------------------------------------------------------------------- ________________ कल्प दीपिका 'वीरजिणेसरपट्टे, पढमो सोह्म्म्नाम्ग्न्न्हारी। बीओ जंबू प्पभवो, तइओ पभवो गुणगणाणं ॥ 2 ॥ सिजभवो चउत्यो, जसभहो तह य पंचमो भणिओ । संभूय-भद्दबाहू, छट्टे पट्टे अ दो सूरी ॥ 3 ॥ तह थूलभद्द सत्तमु, महागिरि-मुहत्थि अट्ठमे पट्टे । सुहिय-सुपडिबुद्धा, नवमा गणहारिणो एए ॥ 4 ॥ सिरींददिन दसमो, जाओ एगारसो अ दिन्न्गुरू। सीहगिरी बारसमो, वयररिसी तह य तेरसमो ॥ 5 ॥ तह वयरसेणसूरी, चउद्दसमो चंदमूरिनामो अ । पंचदसो सिरिसामंत-भद्दसूरी अ सोलसमो ॥ 6 ॥ सिरि देवसूरी, सत्तदहोऽटारसो अम्रिव्रो। पज्झोअण तह सिरिमाण-देव सुरी इगुणवीसो ॥ 7 ॥ सिरिमाणतुंग वीसो, इगवीसो वीरमूरि मुणिपवरो । जयदेवो बावीसो, देवाणंदो अ तेवीसो ॥ 8 ॥ चउवीसो सिरिविक्कम, नरसिंह मुणीसरो अ पणवीसो । तह छब्बीसो पट्टे, समुदमूरी जुगप्पवरो ॥ 9 ॥ तह माणदेवसूरी, सत्तावीसो taha'TThAvIso a| सिरि विबुहप्पहमूरी, एगुणतीसो जयाणंदो ॥ 10 ॥ सरी रविप्पहो वि a, तीसो जसदेवसरी इग्तीसो। पज्जनो बत्तीसो, तेत्तीसो माणदेवगुरू ॥ 11 ॥ सिरिविमलचंदसरी, चौतीसुज्झोयणो अप्न्न्तीसो। सिरिसव्वदेवसरी, पट्टे छत्तीसमे पवरो ॥ 12 ॥ देवगुरू सगतीसो, अडतोसो सव्वदेव तप्पट्टे । एगुणे चालीसे, जसभद्दो-नेमिचंदो a॥13॥ .1 स्वोपज्ञवृत्तिकायां मंगलाचरणम्-ज्ञानदर्शनरोचिष्णु, गतमोहं महोदयं । श्री वीरं लब्धसर्वार्थ शरण्यं हृदये वहे ॥ 1 ॥ परंपरातो मुनिपुंगवानां, समागतं वार्षिककल्पसूत्रं । तत्रैव ये पट्टधरा बभूवुस्तान्वम्यहं बोधकृते क्रमेण ॥ 2 ॥ Page #15 -------------------------------------------------------------------------- ________________ सिरि मुणिचंद मुर्णिदो, संजाओ चालीसम्मि पट्टम्मि । सिरिअजिअदेवमूरी, एगाहिअचालिसे पट्टे ॥ 14 ॥ सिरिविजयसिंहमूरी, बायालो सव्वमूरी गुन्न्क्लिओ। सोमप्पह-मणिरयणा, तेआला दो वि पट्टधरा ॥ 15 ॥ जगचंदो जगचंदो, चउआलो तह मुणीसदेविंदो । पणयालो छायाले, पट्टे सिरिधम्मघोसमुणी ॥ 16 ॥ सिरि सोमप्पहरि. सगयालो somatilaya addctto| siri देवसुंदरगुरू, एगुणवण्णो अ पट्टधरो ॥ 17 ॥ पंचासैमे पट्टे, मूरिवरो सोमसुंदरो परमो । सिरिमणिसुंदरसूरी, एगावण्णो महासत्तो ॥ 18 ॥ सिरिरयणसेहरो वि a, बावण्णो लच्छीसायरो सरी । पट्टधरो तेवण्णो चउवण्णो, समुइसाहु गुरु ॥ 19 ॥ सिरिहेमविमलसूरी, पणवण्णो पवरलद्धसोहग्गो । आणंदविमलसूरी, छावण्णो सुद्धमग्गधरो ॥ 20 ॥ भविअजणाऽऽणंदकरो, गुणनिलओ विजयदाणमूरिंदो । सगवण्णो पट्टपहू, संजाओ सव्वजणइहो ॥ 21 ॥ सबजगज्जणहिअओ, भूवणाणंदोअ सील्गुन्न्क्लिओ। सिरिहीरविजयसूरी, जाओ अडवनपट्टपहू ॥ 22 ॥ सिरिसोहग्गनिहाणो, सूरिवरो विजयसेणमुणिवरो । एगुणे सहितमे, पट्टे सोहम्मसामिसमो ॥ 23 ॥ तप्पट्टे सहितमो, पट्टधरो विजयतिलयमूरिसो, भाणुन्च भविअमाणस-पकयबोहत्यमुप्पनो ॥ 24 ॥ संपइ इगसद्वितमो, तत्पट्टे गणहरो विहरमाणो । वायगबुहजइजुत्तो विजयाणंदो जयै मूरि ॥ 25 ॥ सिरिविजयदाणगणहर, सीसा वरवायगा भुवणपुज्जा । नामेण विमलहरिसा, कुवाइमयदलणलद्धजया ॥ 26 ॥ 18-सहस्रावधानकरणम् राज्ञः सकाशात् काली सरस्वतीति विरुद्धं प्राप्तः इति स्वोपज्ञवृत्तौ ॥ Page #16 -------------------------------------------------------------------------- ________________ कल्प दीपिका तप्पयपंकजमहुअर, बुझेप जयविजयनामधेएफ । मुरीणं परिचाडो, संथुणिआ मंगलं दिसौ ॥ 27 / / इति गुर्वावली संपूर्णा ॥ छ ॥ श्रीरस्तु ॥ आ कल्पदीपिका ग्रंपनी शैली प्रौढ छे छतां अत्यंत संक्षेप छे. तेमज बोजी टीकाओ करतां आ टीकामां विशेषता ए छे के कथाओ विगेरे सुगम पद्योमां बनावेल छे ने ते बहु सरस छे. कल्पमूत्रनी टीकामां तेमणे ते बखतना पुस्तकारूढ अधिकमास विगेरे चर्चाओ संबंधी शास्त्रीय पुरावाओ मुकी पोतानो मत प्रौढशैलीमां दर्शाव्यो छे.अन्ते आ पुस्तकना प्रकाशनमां परमपूज्य प्रातःस्मरणीय आचार्य श्रीमद् विजयभद्रमुरिश्वरजीमहाराजसाहेब तथा तेओश्रीना विनित शिष्योनो उपकार न भूली शकाय तेम छे. तेओश्रीनी आ कार्य परत्वे आ जातनी सहानुभूति न होत तो आ कार्य जरुर अशक्य ज बनत. छेवटे प्रेसनी aneka truTione laine तथा लांबा समयथी थता मुद्रणने लैने थयेला दोषो बदल चांचको क्षमा आपशे एज. / मफतलाल झवेरचंद गांधी The0 मांडवीनी पोळमां, नागजी भूधरनी पोळ-अमदावाद । 23-तस्य विक्रमतः 1602 वर्षे फाल्गुनपुर्णिमायां जन्म । इति तद्वृत्तौ ॥ 26, 27-किंचान्ये पूर्वाचार्यावदाता विशेषार्थाश्च तज्जिज्ञासुना महोपाध्यायश्रीधर्मसागरगणिकृताया श्रीहीरविजयसूरीश्वरनिर्देशात् महोपाध्यायश्रीविमलहर्षगणि-महोपाध्यायश्रीकल्याणविजयगणि -महोपाध्यायश्रीलब्धिसागरगणि-महोपाध्यायश्रीसोमविजयगणिप्रमुखगीतार्थैः संभूय शोधितायाः पट्टावलीतो ज्ञ्येयाः॥ इति पट्टावली सम्पूर्णा ॥ लिखिता प्रथमादर्श श्रीहीरविजयसूरीश्वर-शिष्यपंडितरामविजयगणिसाहाय्यात् पं. जयविजयगणिना सं. 1680 वर्षे अषाढशुक्लद्वितीयायां । शुभं भवतु श्रीसंघस्य कल्याणमस्तु ॥ छ श्रीरस्तु ॥ इति तद्वत्तेरन्त्यभागे ॥ पत्राणि. 9 Page #17 -------------------------------------------------------------------------- ________________ परमपूज्य आचार्य श्रीमद विजयभद्रसूरीश्वरना सदुपदेशथी जावाल नगरवासी गृहस्थानी यादगीर ग्राहक नामावली. पुस्तक naM0 30 50 30 43 25 25 17 13 13 13 13 13 13 13 रु. नाम 125 शा. मोतीजी कपुरचंदजी 107 ॥ शाः कस्तुरजी शंकरलाल । 62 ॥ शा. साकळचंदजी चमनाजी 62 ॥ शो. कपुरचंदजी हांसाजी 42 ॥ शा: देवराज चुनीलाल बेलंदर 32 ॥ शाः भचतमलजी देवीचंद LI 32 ॥ शा. लखमीचंद पुनमचंद 32 ॥ शा. साकळचंदजी रासाजी 32 ॥ शा. ताराचंदजी बजींगजी 32 ॥ शा. भभुतमलजी केसराजी 32 ॥ शा. साकळचंदजी हांसाजी 32 ॥ हस्ते सांकळचंदजी देवीचंदजी 30 30 30 30 30 30 30 शा. साकळचंदजी देवीचंद शा. उमेदमलजी वजगजी शा. सेनाजी देवीचंद शा. ओटमलजी अंबालाल शा. गुलाबचंदजी चुनीलाल शा. रुपाजी राजगजी शा. चमनाजी मेघराज शा. नवलमलजी बनाजी शा. नवलमलजी हीराजी 30 शा. भभुतमलजी मछाजी 27॥ शा. मगनलाल कपुराजी 25 शा. खीमाजी रीखवदास 20 शा. नाजी झवेरचंद 12 12 .12 12 12 12 12 12 12 12 11 10 8 Page #18 -------------------------------------------------------------------------- ________________ कल्प ॥ 8 ॥ 20 शा. मुलचंदजी देवचंद 12 ॥ शा. लालचंदजी वजगजी 12 ॥ शा. मोतीजी पुनमचंद 12 ॥ शा. खुशालचंद जेताजी 12 ॥ शा. अखेचंदजी मोतीलाल 12 ॥ शा. थानमलजी वालचंद 12 ॥ शा. सांकळचंदजी पन्नाजी भरुरी 10 शा. नवाजी गमनाजी 10 शा. लखाजी केशरीमल 7 ॥ शा. कपुरचंदजी भगवानजी 7 ॥ शा. नवाजी हींदुजी 7 ॥ शा. कस्तुरजी मंछालाल 7 ॥ शा. भुरमलजी पनाजी 7 ॥ शा. रत्नाजी जेठमल 5 4 4 3 7 ॥ शा. चंदाजी रीखभदास 7 ॥ शा. गुलाबचंदजी फुलचंद 7 ॥ शा. धुराजी जेठाजी 7 ॥ शा. कपुरचंदजी फुलचंद 7 ॥ शा. केशरीमल धरमचंद 7 ॥ शा. मोलीजी भुरमल 7 ॥ शा. असलाजी भभुतमल 7 ॥ शा. मनरुपजी चमनमल 7 ॥ शा. मतराजी ताराचंद मनोरा शा. मंछाजी नोपाजी 5 5 5 5 5 शा. कस्तुरजी अबाजी शा. कस्तुरजी भुरमलजी शा. केसराजी नथमल शा. पन्नाजी केशरीमल शा. भुरमल हकमाजी 3 3 3 3 3 3 3 3 3 2 2 2 2 2 दीपिका ब र त्श Page #19 -------------------------------------------------------------------------- ________________ // OM नमः सिद्धं ॥ ॥ श्री सवेश्वरपार्श्वनाथाय नमः ॥ ॥ महोपाध्यायश्रीविमलहर्षगणिगुरुभ्यो नमः ॥ ॥ श्रीमज्जयविजयगणिविरचितदीपिकाभिधानवृत्तियुक्तम् ॥ ॥shriiklpsuutrm|| MODOORSAROOcroom कल्याणाङ्कुरवृद्धये जलधरं सर्वार्थसम्पत्तिकृत्, पादाम्भोजयुगं जगज्जनमनःसङ्कल्पकल्पद्रुमम् । भेजुर्यस्य सुराजरामृतिहृते विश्वत्रयीकामधुक्, स श्रीवीरजिनेश्वरो जनयतान्नैःश्रेयसी सम्पदम् ॥ 1 ॥ Page #20 -------------------------------------------------------------------------- ________________ प्रणम्य निखिलान् सूरीन्, स्वगुरुं सततोदयम् । कुवें स्वबोधविधये, सुगमां कल्पदीपिकाम् ॥ 2 ॥ पुरिमचरिमाण कप्पो, मंगलं वद्धमाणतित्थंमि । इह परिकहिआ जिणगण-हराइ थेरावली चरितं ॥ 1 ॥ ___ इह तावच्चतुर्मासं स्थिताः साधवो मङ्गलनिमित्तं पर्युषणापर्वणि पञ्चदिनानि कल्पसूत्रं वाचयन्ति । | तत्र कल्प इति कोऽर्थः ? साध्वाचारः, स च दशविधः, तथाहि "आचेलुक्कु1 देसिअर, सिजायर3 रायपिंड4 कीकम्मे5 / वय6 जिट्ठ7 पडिक्कमणे8, मासं9 पज्जोसवण10 कप्पे ॥ 1 ॥ " / अत्र कल्पशब्दः सर्वत्र योज्यस्तत्र आचेलक्यं श्रीवर्धमानयुगादिजिनावाश्रित्य देवेन्द्रोपनीतदेवदूष्यापगमे यावज्जीवम्, अन्येषां तु तत्सद्भावाद्यावज्जीवं सचेलकत्वम् । प्रथमान्तिमजिनेन्द्रसाधूनुद्दिश्य च श्वेतमानाधुपेतानां जीर्णप्रायाणां वा वस्त्राणां धारित्वादचेलकत्वमिति vypdishyte। अजितादितीर्थकृतां साधूनां ऋजुप्रज्ञत्वात् महामूल्यमानाधिकवस्त्रधारित्वेन सचेलकत्वम् ॥प्र्थ्म् क्ल्प्ः॥ तथा साधूनुदिश्य क्रियते तदौद्देशिका, प्रथमान्तिमजिनतीर्थे - कञ्चनमुनिमुद्दिश्य कृतं सर्वेषां । का तत्पिण्डादि अकल्प्यम्, अजितादिसाध्वपेक्षया तु यमुद्दिश्य कृतं तदतिरिक्ताशेषसाधूनां कल्प्यम् । यदाह Page #21 -------------------------------------------------------------------------- ________________ "संघादुद्देसेणं, ओहाईहिं समणाइअहिगिच्च । कमिह सव्वेसिं चिअ, न कप्पइ पुरिमचरिमाणं ति ॥ 1 ॥ " व्याख्याः - सङ्घाद्युद्देशेन-सङ्घोषाश्रयालम्बनेन, 'ओहाईहिं' ति सामान्यविशेषाभ्यां तत्र सङ्घार्थमिति विकल्पः सामान्यम्, , विशेषस्तु प्रथमजिनसङ्घार्थं चरमजिनसङ्घार्थं चेति विकल्पः एवमुपाश्रयमाश्रित्यपि । 'समणाइअहि. गिच्च 'त्ति श्रमणान् श्रमणीश्चाधिकृत्येत्यर्थः । द्वाविंशतिजिनतीर्थे तु यं साधुसङ्घादिकमुद्दिश्याधाकर्मकृतं तत्तस्यैवाकल्प्यम्, अन्यसाधूनां तु कल्प्यम् । यतः - " मज्झिमगाणं तु इमं, जं कडमुद्दिस्स तस्स चेवति । नो कप्पइ सेसाण u, तं कप्पइ एस मेर ति ॥ "" एषा मर्यादा । प्रथमान्तिमतीर्थे तु एकं कञ्चनसाधुमुद्दिश्य कृतं आधाकर्म तत्सर्वेषां साधूनामकल्प्यम् ॥ इति द्वितीय कल्पः । शय्या - वसतिस्तया तरति शय्यातरो - वसतिखामी, तस्य पिण्डः अशन1 पान 2 खादिम 3 स्वादिम4 वस्त्र5 पात्र6 कम्बल7 रजोहरण8 सूची9 पिष्पल 10 नखरदनिका 19 कर्णशोधनरूपो 12 द्वादशविधः सर्वतीर्थकृतां तीर्थेषु अकल्प्यः । यदुक्तंः Page #22 -------------------------------------------------------------------------- ________________ "सिज्जाअरो ति भण्णइ, आलयसामी उ तस्स जो पिंडो । सो सव्वेसिं न कप्पइ, पसंगगुरुदोसभावाओ ॥ 1 ॥ " _ 'pasaMga'tti, प्रसङ्गस्तद्ग्रहणप्रसक्तौ ये गुरवो-महान्तो दोषास्तेषां भावो भवनं-उत्पत्तिस्तस्मादित्यर्थः । / दोषबहुत्वं तु सन्निहितसाधुगुणानुरागेण पारणके प्रथमालिकाद्यर्थ वारंवारं प्रवेशने अशुद्धाहारसम्भवात्, मिष्टान्नपानादिलोभेन तत्कुलापरित्यागात्, कारणादुरगतस्यापि पुनरागमनात्, विशिष्टाहारोपधिभ्यां शरीरोपध्यलाघवात्, येन वसतिया तेनाहाराद्यपि देयमिति भयोत्पादात्, तहानभयाच्च वसतेःलभ्यात् वसतेरभावाच्च, भक्तपानशिष्यादिव्यवच्छेदाच्चेति तीर्थकृत्प्रतिषिद्धत्वादिति भाव्ः। तत्परित्यागे तु निःस्पृहत्वपूज्यत्वगुणेन श्रद्धावृद्धिप्रवचनगौरवादिगुणाः स्युः। . क्वचित्कारणादौ शय्यातरगृहाहारग्रहणम्, कथं कार्यमिति चेदुच्यते-यदि रात्रेश्चतुरो यामान जाग्रति स्वाध्यायद्यनुष्ठानपराःप्राभातिकावश्यकाद्यन्यत्र कुर्वन्ति तदा मूलस्वामी शय्यातरो न भवति तदन्यो अल् भवति, यदि च तत्र सुप्तमावश्यकाद्यन्यत्र कृतं तदा उभावपि शय्यातरौ भ्व्त्ः। यदुक्तम् "जै जग्गन्ति सुविहिआ, करंत आवस्सयं च अन्नत्थ । सिजायरो न होई, सुत्ते व कए व से होई ॥ 1 ॥ " Page #23 -------------------------------------------------------------------------- ________________ तथा तुण-डगल-भस्म-मल्लक-पीठ-फलक-शय्या-संस्तारक-लेपादिवस्तनां ग्रहणे सोपधिकभव्यदीक्षादाने आज्ञया कल्प्यत्वात् शय्यातरोन भवति यतः "तृण-डगल-छार-मल्लग-सिज्जा-संथार-पीढ-लेवाइ । सिज्जायरपिंडो सो, न होइ सेहो अ सोवहिओ ॥ 1 ॥ " इति तृतीयः कल्पः ॥ 3 ॥ सेनापति 1 पुरोहित 2 श्रेष्ठय 3 मात्य 4 सार्थवाह 5 युक्तो यः राज्यं भुनक्ति चक्रवर्त्यादिस्तस्य । अशनादि चतुष्कं 4 वस्त्रं5 पात्रं 6 कम्बलं7 रजोहरणं 8 इत्यष्टविधः पिण्डः प्रथमान्तिमतीर्थकृत्तीर्थे । | व्याधातादिदोषदूषितत्वात् अकल्प्यः । अजितादितीर्थकृतां तीर्थे साधूनां ऋजुप्रज्ञत्वाद्रहणानुज्ञा । यदुक्तं "मुदिआइगुणो राया, अट्ठविहो तस्स होइ पिंडुत्ति । - पुरिमेअराण एसो, वाघाईएहि पडिकुट्ठो ॥ 1 ॥ " व्याघातादयः पुनरेवं स्युः "ईसरपभिईहि तहिं, वाघाओ ख्द्ध्लोहुदारान्न्ण्। दसणसंगो गरहा, इअरेसि न अप्पमायाओ ॥ 2 ॥ " व्याख्याः-'ईश्वर' युवराजप्रमुखैः सपरिवारैरागच्छद्भिर्गच्छद्भिश्च, तत्र राजकुले व्याघातः-स्खलना Page #24 -------------------------------------------------------------------------- ________________ क. वेलातिक्रमे च साधूनां स्वाध्यायादिव्याघातोऽथवा तत्र प्रविशतां जनसम्म t , अमङ्गलबुद्धया था दुष्टा- 151 दी. 3 दिभ्यो व्याधातो-हननं स्यात्, 'khaddhaloha'tti विशिष्टप्रभूतान्नादौ लोभः, तथा उदाराणां हस्त्यश्वपुरुषस्त्रीणां दर्शने सोऽभिष्वाः स्यात्, ततश्चौरहेरिकादिशडया तेभ्यः सङ्घायुपघातो वा भवति, तथा गर्हा-अहो निस्सा अमी निन्थमपि राजपिण्डं गृह्णान्ति । यदुक्तं स्मातः "राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिस्स्त्थिर्!| छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ॥ 1 ॥ ___ अथवा अदृष्टकल्याणा इवैते गवाश्वादिषु सङ्ग कुर्वन्तीति गर्दा । अथैते दोषाः किं अजितादि तीर्थे न स्यः? अत आह-'इयरेसिं न अप्पमायाओ' तेषां न चैते दोषा भवन्ति अप्रमादात्, यतस्ते ऋचुप्रज्ञत्वगुणयुक्ताः इति तेषां राजपिण्डग्रहणानुज्ञा, अन्येषां तु ऋजुजड-वक्रजडत्वेन प्रायः प्रमत्तत्वात् निस्सिद्ध्ः। इति चतुर्थ कल्पः ॥ 4 ॥ तथा कृतिकर्म-वन्दनकं, तबिधा-अभ्युत्थानबादशावर्तवन्दनभेदाभ्यां, द्वितयमपि सर्वतीर्थकृत्तीर्थेषु - यथापर्यायादिना सर्वैरपि कार्य, साध्वीभिः सर्वाभिः पुरुषप्रधानत्वात् सर्वेपि साधवोऽभिवन्या एव्। उक्तं च " सवाहिं संजईहिं, कीकम्मं संजयाण काय्व्ण्। पुरिसुत्तिमु त्ति धम्मो, सबजिणाणं pi titthesu ॥ 1 // " ho du Page #25 -------------------------------------------------------------------------- ________________ अतस्ताभिर्नो पर्यायादिकमपेक्ष्यं, तासां वन्दने च प्रवचनमालिन्यापत्तिः स्यात्, तासां गर्वादिदोषाश्च स्युः । यतः-. "तुच्छत्तणेण गहो, जायै नो संकई परिभवेणं । अन्नो वि हुज दोसो, थियासु माहुझिज्जासु॥1॥" स्त्रीषु माधुर्यहार्यास्वित्यर्थः । यथा ज्येष्ठं च व्न्द्नाय्विधानेऽभिमानान्नीचैर्गोत्र्व्न्ध्ः। किं चास्मिन् शासने विनयो न विधीयते इति प्रवचनखिंसा । तथा च तत्कारकाणां बोधिबीजहानिदीर्घसंसारापत्तिश्च । स्यात् । ततो यथायोग्यं वन्दनं कार्यम् । ॥ इति पञ्चम क्ल्प्ः॥ तथा व्रतानि-महाव्रतानि, तेषां कल्पो-तकल्पा, स च तत्वतोऽभेदेऽपि प्रथमचरमतीर्थयोः पञ्चमहा। व्रतात्मकः । अजितादितीर्थेषु चतुर्ब्रतः । उक्तं च " पंचवओ खलु धम्मो, पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। मज्झिमगाण जिणाणं, चउच्चओ होइ विन्नेओ ॥ 1 ॥ " नो अपरिग्गहिआए, इत्थीए जेण होई प्रिभोगो। ता तविरई अञ्चिय, अबंभविरै त्ति पन्नाणं ॥ 2 ॥ . Page #26 -------------------------------------------------------------------------- ________________ दुण्हवि दुविहा वि डिओ, एसो आजम्ममेव विन्नेओ। इअ वयभेया दुविहो, एगविहो चेव तत्तेण ॥ 3 ॥ " इति षष्ठः कल्पः ॥ तथा ज्येष्ठो-रत्नाधिकः स एव कल्पः-ज्येष्ठकल्पः-वृद्धत्वव्यवहारः प्रथमान्तिमतीर्थकृत्तीर्थयोरुपस्थापनातः आरभ्य पर्यायः, शेषाणां तीर्थेषु तु निरतिचाचारित्रत्वादीक्षात एव पर्यायः । उक्तं च " उवट्ठावणाइ जिहो, विन्नओ पुरिम्प्च्छिम्जिन्नान्न्ण्। पवजाए तु तहा, मज्झिमगाणं निरिआरो॥1॥" इति सप्तमः कल्पः ॥ प्रतिक्रमणकल्पः षड्विधावश्यककरणरूपस्तत्र अतीचारो भवतु मा वा परं प्रथमान्तिमतीर्थकृत्तीर्थयोरुभयसन्ध्यमवश्यमावश्यकं विधेयमिति । शेषाणां तीर्थकृतां तीर्थेषु सति कारणे प्रतिक्रमणं विधेयं, नान्यथेति । उक्तंच "सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥ 1 ॥ " इत्यष्टमः क्ल्प्ः। प्रथमान्तिमतीर्थे मासकल्पस्यावश्यकर्तव्यत्वेन नित्यत्वं, अन्यथा प्रतिबन्धादिदोषसम्भवः । यतः "पडिबन्धो लहुअत्तणं, न जणुवयारो न देसविन्नाणं । नाणाराहणमेए, दोसा अविहारपक्खंमि ॥ 1 ॥ " Page #27 -------------------------------------------------------------------------- ________________ 'नाणाराहणेऽत्ति नाज्ञाराधना । यतः ___"मोत्तूण मासकप्पं, अन्नो सुत्तमि नत्थि उ विहारो त्ति|" तथाविधकारणे तु एकस्मिन्नपि क्षेत्रे उपाश्रयादि परावृत्या विधेय्ः। शेषतीर्थकृतां तु तीर्थेषु ऋजुप्रज्ञत्वा। दुक्तदोषासंभवात् अस्थितः । उक्तं च " पुरिमन्तिमतित्थगराण, मासकप्पो ढिओ मुन्नेय्वो। मज्झिमगाण जिणाणं, अहिअकप्पो मुणेअवो ॥ 1 ॥ " इति नवमः क्ल्प्ः॥ तथा परि-सामस्त्येन एकत्रावग्रहीतक्षेत्रमात्रे वसनं पर्युषणा इत्यन्वर्थोऽपि पर्युषणाशब्दः, क्वचिच्चतुर्मासकस्याभिधायकः, क्वचित्सांवत्सरिक प्रतिक्रमणायपलक्षितपर्वदिनस्यापि । स च कालकसूरेरर्वाग् । भाद्रपदचतुर्थं चेति योध्यम् । तत्र पूर्वपक्षे सैव कल्पः प्र्युस्स्न्नाक्ल्प्ः। स च सालम्बननिरालम्बनभेदाद् द्विधा । निरालम्बनोऽपि विधा-जघन्यतस्तु ससतिदिनमानः, उत्कृष्टतस्तु चातुर्मासिक्ः। सालम्बनस्तु स्थविरकल्पिकानां पाण्मासिकोऽपि भवति । यतः- . __"काऊण मासकप्पं, तत्थेव ठियाण तीस मग्गसिरे । सालंबणयाण पुण, छम्मासिओ होइ जिदुगहो त्ति ॥ 1 ॥ #SHRESS RSS Page #28 -------------------------------------------------------------------------- ________________ किंच निरालम्बनः स्थविराणामेव विविधो नतु जिनकल्पिकानाम् , तेषामुस्कृष्टनिरालम्बनस्यैवोक्तत्वात् । तदुक्तम् "चाउम्मासोक्कोसो, सत्तरि राइंदिओ जहन्ना a। थेराण जिणाणं पुण, नियमा उक्कोसओ चेव ॥ 2 ॥ इत्थ य अणभिग्गहिअं, वीसैराईसवीसई मासो। तेण परमभिग्गहिअं, गिहिनायं कत्तिओ जाव ॥ 3 ॥ " इत्थं व्याख्यातस्वरुपः पर्युषणाकल्पः प्रथमान्तिमजिनतीर्थयोनियतः, इतरेषां त्वनियतो, दोषाभावे । पूर्वकोटिमपीच्छन्ति एकत्रावस्थिति, इतरथा न मासमपीति । एवं विदेहेऽपीति । यतः " दोसासइ मज्झिमगा, अच्छति अज्जाव पुव्कोद्दीवि। इहरा उ न मासंपि हु, एवं खु विदेहजिणकप्पी ॥ 1 ॥ " कारणसद्भावे च प्रथमचरमाहत्तीर्थसाधूनामपि पर्युषणाकल्पेऽप्राप्तेऽपि गमनं स्ण्भ्व्ति। तानि च kAraNAnyevaM"kAiya भूमीसंथारए a, संसत्त दुल्लहे भिक्खे । एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥ 1 Page #29 -------------------------------------------------------------------------- ________________ राया सप्पे कंधू, अगिणिगिलाणे य थ्ण्द्दिल्स्स्सि। एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥ 3 ॥ असिवे ओमोअरिए, राय दुट्टे भए अ गेलन्ने । एएहिं कारणेहिं, अप्पत्ते होइ निग्गमणं ॥ 3 ॥ " कारणे तु चतुमासकानन्तरमपि स्थितिः। यत: "वासं वा नो विरमै, पंथा वा दुग्गमा स्चिक्ख्ल्ला। एएहिं कारणेहिं, ऐक्ते होइ निग्गमणं ॥ 1 ॥ " इति दशमः क्ल्प्ः। एते दशापि कल्पाः प्रथमान्तिमजिनतीर्थे नियताः, शेषजिनतीर्थे च केचन नियताः केचन अनियताः यदाहुः "आलुक्कुद्देसिअ पडिकमण रायपिंड माण्सेसु। पज्जुसर्वणाकप्पंमि य, अट्ठिअकप्पा मुणेअवा IN ंसिज्जायरपिंडंमिअ, चाउंजामे अपुरिसंजिठे आकीकम्मस्सय करणे, हिअकप्पो मज्झिमाणं पि॥2॥" अल् प्रथमचरमतीर्थयोस्तु दोषाभावेऽपि एतेषामवश्यं विधेयत्वमुक्तं तृतीयरसायनवत् । तथाहि "वाहिमवणेइ भावे, कुणै अभावे तयं तु प्द्ध्म्ण्ति?| बीअमवणेइ न कुणैर, तइअंतु रसायणं होइ ॥ 1 ॥ " अत्र दृष्टान्तः-कस्यश्चिद्भपतेर्बहुभिर्मनोरथैः पुत्रो जातस्तस्यामिष्यद्रोगोत्पत्तिनिवारणार्थ राज्ञा वैद्यत्रयमाकार्य 'भवद्भिः स्वरसायनैस्तथा विधेयं यथा मम सुतस्य रोगा nAgaccheyu'rityukte प्रथमः प्राह 'सति Page #30 -------------------------------------------------------------------------- ________________ रोगे तं निवारयति मदीयं रसायनं, असति च रोगे उदीरयति । इति श्रुत्वास सिंहोत्थापनेनानेनालमित्युक्त्वा चासो राज्ञा निस्सिद्ध्ः॥ वितीयः प्राह-सतिरोगे तं निवारयति, न पुनस्तं प्रकटीकरोति,' भस्मनिहुतमित्युदीर्यसोऽपि प्र्तिक्रुइद्ध्ः। तृतीयस्त्वाह-मदीयं रसायनं सति रोगे रोगं निवर्तयति, अन्यथा त्वमृतवत्सर्वधातूनां पुष्टिकृनोत्तरकालं च रोगाः प्रादुर्भवन्ति' / इत्युक्ते स एव राज्ञा बहुमानितस्तथैतत्कल्पाराधनं तृतीयरसायनप्रायम् । Ke यथोक्तमेवं एसो कप्पो, दोसाभावे वि कज्जमाणो अ । सुंदरभावाओ खलु, चारित्तरसायणं होई ॥ 1 ॥ तथैतेषां दशानां कल्पानां नियतानियतविभागकरणे कारणं तत्कालीना मनुजा एव । yataHM"purimA उज्जुजडाओ, व्क्व्ज्द्द्द्दाओप्च्छिमा। मज्झिमा उज्जुपन्नाओ, तेण धम्मे दुहा कए ॥ 1 ॥ - पुरिमाण दुविसुज्झो, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालो॥2॥ | तत्र ऋषभतीर्थे ऋजुजडत्वेन व्रतादिनिर्वाहित्वेऽपि नटनर्तकी नृत्यावलोककमुनिदृष्टान्तप्रदर्शितेन जडत्वेन दुःसाध्या vishuddhiH। - अत्र सम्प्रदायः-श्रीऋषभतीर्थे केचन साधवो गुरुपार्धात् shriircintaarthgtvaaaagtaaH|uktaashc gurubhiH'kathaM महतीवेला ल्ग्ना'| ततस्तैरुक्तं-'नटं नृत्यन्तं प्रेक्षमाणाः स्थिताः,' गुरुभिस्ते शिक्षिता मा पुनरेवं Page #31 -------------------------------------------------------------------------- ________________ कार्युः, आगमे निस्सिद्ध्स्यात्। ऋजुत्वात्तैस्सम्यग् मिथ्यादुष्कृतं दत्तम् । ततोऽन्यदा तथैव नटी नृत्यन्ती N। विलोकयन्तः स्थिताः । नोदितास्ते जडत्वाचुर्युष्माभिर्नटवन्नटी निषिद्धा नास्ति । रागागहेतुत्वान्नटनिषेधे नटीनिषिद्धैवेति गुरुभिरुक्ते तैमिय्यादुष्कृतं दत्तम् । ___ अत्रान्योऽपि दृष्टान्तः एकः कश्चित्कुङ्कणदेशीयो वणिक् वृद्धत्वे स्वजनमोहं त्यक्त्वा प्रव्रजितः । स । चैकदा ईर्यापथिकीकायोत्सर्गे बहुवेलं स्थितः । किं कारणमिति गुरुभिरुक्ते ऽजीव्द्याध्यातेऽत्यूचे। कथमि त्युक्ते सोऽप्याह-'गृहे वसद्भिरस्माभिः क्षेत्रे वृक्षनिषूदनादिपूर्व उतानि धान्यानि बहुलीभवन्ति स्म, अ साम्प्रतं मत्पुत्रा अकुशला निश्चिन्ताः सम्यग् न विदन्ति तेन ते दुःखिता मरिष्यन्तीति' तेन स्वाभिप्राये प्रोक्ते 'जीवघातादि विना कृषि!त्पद्यते' इति त्वया दुर्ध्यातमित्युफ्ते गुरुणा ऋजुत्वात्स मिथ्या- IN दुष्कृतं दत्तवान् । ॥ इति कुक्न्न्क्साधुदृस्स्त्तान्त्ः॥ एतेषां च jddtvaavishuddhirduHsaadhyaa| तथा वीरतीर्थे तु वक्रजडत्वाद् व्रतादिपालनं तद्विशुद्धिश्चेत्युभयमपि दुःसाध्यम् । अत्रापि सम्प्रदायव्यंकेचित्साधवो नटं वीक्ष्य वेलातिक्रमेण समायाताः सूरिभिः शब्दिताः-कथं वेलातिक्रमोऽजनि' तथैव तैः प्रोक्ते निस्सिद्धाः। पुनरन्यदा नटी नृत्यमानां वीक्ष्यागताः, पृष्टा उपालब्धाश्च गुरुणा । वक्रजड- | त्वादूचुर्युष्माभिर्नट एव निषिद्धो न पुनर्नटीति नास्माभिमाऽतमित्युक्त्वा सपालब्धाः प्रत्युत गुरव एव । म __तथा कोऽपि दुर्विनीतः श्रेष्ठिपुत्रः स्वजनादिसमक्षं पित्रा शिक्षितो ऽनहि वृद्धानां प्रत्युत्तरं देय्मिति॥ ततोऽसौ सर्वेषु बहिर्गतेषु कदाचिद् द्वारं दत्वा स्थितः । प्रत्यागतैस्तैआरोद्घट्टनायोक्तोऽपि नोद्घात्त्य्ति। Page #32 -------------------------------------------------------------------------- ________________ शङ्कितस्तमित्यादिविवरे शय्यात्यो हसन्नुपालन्धोऽहं युष्माभिरेव शिक्षितोऽस्मीति वक्रजडत्वात्प्रत्यु- दी. त्तरितवान् । __ अजितादितीर्थेषु तु तथैव नटं वीक्ष्यागतास्ते गुरुणा निराकृतास्सन्तः । एकदा नटी नृत्यन्तीं दृष्ट्वा ऋजुप्रज्ञत्वान्नटनिषेधे सुतरांनटीनिषिद्धैवेति चिन्तयन्तो निवृत्ताः|अत् एवं नियतानियतादिविभागेन तत्कालीनसाधून समुद्दिश्य दशधा कल्पश्चक्रे । किञ्चैतद्दशंविधकल्पान्तर्गतः पर्युषणाकल्पो गुणवति क्षेत्रे कार्य्ः। क्षेत्रगुणाश्चोत्कृष्टेतरभेदभिन्नत्वेन द्विविधा । तत्रोत्कृष्टास्त्वेवं त्रयोदश गुणाः चिखल्ली पाणर थंडिल3, वसहीट गोरस5 जणाउले विजे7 / ओसह8 निचया9 हिवई10, पासंडा11 भिक्ख12 सज्झाए13 ॥ 1 ॥ व्याख्या-यत्र भूयान् कर्दमो न स्यात्1, यत्र सम्मूच्छिमा बहवः प्राणा न स्युः2, यत्र अनापातमसं-16 लोकं परिष्ठापनस्थानं स्यात्3, यत्र स्न्यादिरहिता वसतिः स्यात्4, यत्र दधिदुग्धादिप्रचुर स्यात्5, यत्रातिभद्रको भूयान् जनः श्रद्धालुः स्यात्6, यत्र भद्रका वैद्याः स्युः7, यत्रोषधानि सुलभानि भवन्ति8, यत्र गृहस्थानां धनधान्यान्वितानि गृहाणि स्युः9, यत्राधिपती-राज्ञादिर्भद्रको भवति10, यत्र ब्राह्मणतापसादिलिगिनः स्युः न च तेभ्योऽपमानं स्यात्11, यत्र भैक्ष्यसुलभता स्यात्12, यत्रास्वाध्यायाभावे तत्रान्यत्र वा स्वाध्यायः कर्तुं शुध्यति12 ॥ जघन्यतस्तु चत्वारो गुणास्ते चैवं Page #33 -------------------------------------------------------------------------- ________________ सुलहा विहारभूमी 1, वियारभूमी यर सुलहसज्झाओ3 / सुलहा भिक्खायरिया4, जहन्नयं वासखित्तं तु ॥ 1 ॥ व्याख्याः - विहारः प्रासादः 1, विचारभूमिः - शरीरचिन्तानिवृत्तिस्थानं2, सुलभं स्वाध्यायस्थानं 3, सुलभा गोचरिका4 / इति चतुर्गुणोपेतं जघन्यं वर्षाक्षेत्रं । पञ्चादिवादशगुणोपेतं तु मध्यमम् । उक्तं ca"cauguNovaveyaM तु, खित्तं होइ जहन्नयं । तेरस गुणमुक्कोसं, दुण्हं मज्झमि मज्झिमं ॥ 1 ॥ " तदेवं क्षेत्रादिगुणालोचनपूर्व पर्युषणाकल्पं विधाय तत्र चोपस्थिते मन्त्राणां परमेष्टिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतं । सन्तोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ॥ 1 ॥ इत्यादिवृत्तव्यावर्णितसद्भूतमहिमनि श्रीकालकाचार्याचरणातो भाद्रपद शुक्लचतुर्थीलक्षणे श्रीवार्षिकपर्वणि पर्वदिनात् पञ्चभिरेव दिनैः सुविहितसाधुभिर्वांच्यमानञ्चतुर्दशपूर्वधारिश्री भद्रवाहुस्वामिभिः प्रत्याख्यानप्रवादाभिधनवमपूर्वात् श्रीदशाश्रुतस्कन्धाष्टमाध्ययनत्वेन सत्वहितार्थं समुद्धृतः । सकलकल्पि तार्थवितरणकल्पद्रुकल्पः श्रीकल्पः कल्याणार्थं श्रोतव्यः । पूर्वाणि च स्थानात्स्थानान्तरवृद्धया प्रथमं एकेन 1, द्वितीय द्वाभ्यां2, तृतीयं चतुर्भिः 3, चतुर्थमष्टभिः 4, पञ्चमं षोडशभिः5, षष्ठं द्वात्रिंशता 6, सप्तमं चतुः षष्टथाः 7, अष्टमं अष्टाविंशत्यधिकशतेन8, नवमं षट्पञ्चाशदधिकशतद्वयेन9, दशमं द्वादशयुतैः पञ्चभिः बा Page #34 -------------------------------------------------------------------------- ________________ दी. शतैः10, एकादशं चतुर्विशत्यधिकदशशतैः11, द्वादशं अष्टचत्वारिंशदधिकविंशत्या शतैः12, प्रयोदशं षण्णवत्यधिक चत्वारिंशत् शतैः13, चतुर्दशं विनवत्यधिकैकाशीति शतैः14 ह्स्तिप्र्मान्न्म्स्सीपुजैर्लेख्यानि। सर्वसङ्ख्यया तु षोडशसहस्त्रैस्त्रिभिः शतैस्त्र यशीत्यधिकैर्गजप्रमाणमषीपुजैर्लेख्यानि । अङ्कतो मान। पूर्व 1 2 3 4 5 6 7 8 9 10 11 12 13 14 / सर्व । हस्ति प्रमाण रूर 64 28 रद्द कर 2014 2028 029 832 282 1-1, 2-2, 3-4, 4-8, 5-16, 6-32, 7-64, 8-128, 9-256, 10-512, 11-1024, 12-2048, 13-4096, 14-8192 / सर्वसङ्ख्या 16383 / एवं नवमपूर्वोपनिषद्भूतं श्रीदशाश्रुतस्कन्धाष्टमाध्ययनरूपः श्रीकल्पो बालस्थ्यादिमहोपकाराय प्राकृतभाषया निढः । yataH"bAlastrImandamUkhANAM, नृणांचारित्रकाक्षिणाम् । अनुग्रहार्थतत्त्वज्ञैः, सिद्धान्तःप्राकृतः कृत्ः॥1॥" __ततो नात्रावज्ञा कार्या । केचिच्च प्राकृतं प्राकृतमनुष्या अवगणयन्ति । परं ते मूढा एव । yaduktam"necchanti प्राकृतंमूढा, मक्षिका चन्दनं य्था। क्षीरान्नं शूकरा यद्वद्, घूका इव रविप्रभाम् ॥ 1 ॥ " इति न चैतन्निरर्थकमित्यप्याशङ्कनीयं, सूत्रस्यानन्तत्वात् । यतः Page #35 -------------------------------------------------------------------------- ________________ M "सव्वनईणंजा हुज वालुआ,सव्वादहीण जं उदयं । इत्तो अ अणंतगुणो,अत्थो इक्क्स्स्सुत्त्स्स्॥1॥" नन्यस्य श्रवणे किं फलमिति ceducyate"taveNa बंभचेरेणं, कणयदाणेण भावो। कम्मं खवेइजं तित्थे, तं कप्पसवणेण य ॥ 1 ॥ एगग्गचित्ता जिणसासणंमि, पभावणा-पूअपरायणा जे। तिसत्तवारं निसुणंति कप्पं, भवन्नवं ते लहुसा तरन्ति ॥ 2 ॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, .. कल्पः सर्वसमीहितोदयविधी कल्पद्रुकल्पः कलौ । ये कल्पं परिवाचयन्ति भविका शृण्वन्ति ये चादरात्, ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥ 3 ॥ श्रीमद्वीरचरित्रबीजमभवत् श्रीपार्श्ववृत्ताङ्करः, - स्कन्धो नेमिचरित्रमादिमजिन व्याख्या घ शाखादयः । Page #36 -------------------------------------------------------------------------- ________________ पुष्पाणि स्थविरव्रजस्य च कथोपादेयहेयं तथा, सौरभ्यं फलमत्र निर्वृतिमयं श्रीकल्पकल्पद्रुमे ॥ 4 ॥ नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥ 5 ॥ वाच्नात्साहाय्य्दाना-tsrvaakssrshruterpi| विधिनाराधितःकल्पः, shivdontrbhvaassttkm||6||" इति। तथाऽन्न पर्युषणापर्वणि कल्पसूत्रश्रवणवच्चेत्यपरिपाटी1, समस्तसाधुवन्दनं2, सांवत्सरिकप्रतिक्रमणं3, | मिथः साधर्मिकक्षामणकं4, अष्टमं तपश्चेति । एतानि पञ्चकृत्यानि विधिविधेयानीति। तत्र तपसि नागकेतुकथानकमस्त्यत्र श्रीचन्द्रकान्ता पुरी । तस्यां च प्रबलप्रतापवान् विज्य्सेन्भूप्तिः। सकलपुरप्रधानः श्रीकान्तो नाम च श्रेष्ठा । तस्य श्रीसखीव श्रीसखीनानी भार्या । तयोरुपयाचितानां शतैः क्रमाज्जातः सुत्ः। बभूव च तदासन्नं श्रीपर्युषणापर्व । 'वयं अष्टमं तपोऽस्मिन् पर्युषणापर्वणि करिष्याम' इति कुटुम्बभाषितं - श्रुत्वा स बालः सजातजातिस्मृतिरष्टमं तपो विहितवान् । नरोदिति न च स्तन्यं पिवति । ततः साश्रुर्माता भर्नुस्कथयत् । सोऽप्युपचारशतान्यचीकरत् । परं नैष स्तन्यं जग्राह । तताऽसौ मूर्च्छया छ्न्चेत्नोज्ञि। जीवन्तमपि मृतधिया निधानमिव दुर्द्धियस्तदंश्यास्तं भुवि न्यषदन् । तदा धरणेन्द्रस्य सिंहासनं तत्तपसा चचाल । सोऽपि ज्ञातवांस्तस्य पूर्वभववृतान्तं । तथाहि "अमूत् क्यापि सनिवेशे मृतमातृको वणिक्पुत्रोऽपरमातृतः पराभयं पश्यन् यौवनस्थोऽसौ मित्रायाधी Page #37 -------------------------------------------------------------------------- ________________ कथत् । यदि पूर्वस्मिन् भवे तपः कृतं भवेत्तदात्रभवे पराभवो न स्यादित्युक्तवति मित्रे सोऽपि यथाशक्त्या तपश्चक्रे । ततो मानापमानौ सन्त्यज्य तपस्येव लीनोऽभूदन्यदा प्रदीपने जाते सपल्या दक्षगुणोऽयमिति मत्सरेण विमात्रा सुप्तेऽस्मिन् कुटीरके दग्धे वहिन्यथामगणयंस्तपसिलानो मृत्वा श्रेष्ठिसुतो जातोऽतोऽसौ । | पूर्वसंस्कारतः पर्युषणादिनं श्रुत्वा अष्टमं कृतवान् । " स चायं जावन्नपि मृत इति तदीयभूमौ निहितो यावतान म्रियते तावत्संजीवयाम्यहमिति विचिन्त्य । धरणेन्द्रः स्वप्रभावतस्तमरक्षत् । तदा च तजनकः स्वसुतमरणश्रवणादेव सञ्जातहृदयसङ्घद्यः क्षणान्मरणं । प्रास्ः। अपुत्रत्वेन तद्गृहसारग्रहणाय राज्ञा स्वपुरुषाः प्रेषितास्तदा च नागेन्द्रो विप्रीभूय तान् निवार्यामास्। तै राज्ञे कथितम् । राजापि स्वयमेत्य विनीभूतं धरणेन्द्र प्रत्युवाच-'किं त्वं व्याषेधं करोषि ? / तदाह स्म धरणेन्द्रः-कथं निर्वीरायाः स्त्रियः सर्वखहरणे दयाहीनो न लजसे ? / सोऽप्याह-प्राचां राज्ञां राजनीतिरिय निर्वीरायाः स्वापतेय भूपतयो गृह्णन्तीति । ततोऽस्याः पुत्रको जीवनस्तीति धरणेनोक्ते राजाह क्वास्ति ? रत्नवद्भूमौ निखातोऽस्तीति धरणेनोक्ते राज्ञा चोत्खातीते तस्मिन् वाले श्रीसखी रुदती tmdiidhpt|kre कृत्वाऽथ तं बालं तत्स्वरूपं च भूपाय निवेद्य, धरणो बालाय हारं परिधाप्य, यत्नेनायं पाल्यो महते उपकाराय भवतां भविष्यतात्युक्त्वा च तिरोधे । राजापि तद्वार्तया प्रमोदं वहन् स्वगृहं gtH। pituraurdhvadehike स्वजनैः कृते तस्य नागकेतुरिति नाम दत्तम् । ततः प्रभृति सोऽपि बालकश्चतुःपा चतुर्थ, चतुर्मासके षष्ठं, पर्युषणापर्वणि चाष्टमं कुर्वाणो यौवनेऽपि मन्मथविकारं स्वप्नेऽपि न प्राप्तो, जिनोक्तधर्मरतो व्रतानि RSS Page #38 -------------------------------------------------------------------------- ________________ - - सम्यक् पालयामास । अथैकदाऽचौरोऽपि चौरधिया भूपतिना चउर्क्ल्न्ग्क्दानाद्धृत्ः। सोऽपि व्यन्तरीभूय क भूपं पाणिना आहत्य नगरध्वंसाय नगरप्रमाणां शिलां विकृत्य लोकान् भापयामास । तदा च मा सहस्य जिनेन्द्रप्रासादादीनां च ध्वंसो भवतु इति ध्यायन् प्रासादमारुह्य नागकेतुः पतन्तीम् शिलां पाणिना दः । व्यन्तरोऽपि तत्तेजोऽसहिष्णुस्तां शिलां संहृत्य तत्पादौ प्रणनाम । तवचसा राजानं पटुकृत्य शान्तः स्वाश्रयं च जगाम । इत्याद्यनेकधा उपकारं कुर्वन्नेकदा जिनगृहे जिनपूजां कर्तुं gtH|ttr ca पुष्पस्थदन्दशकेन कराजुलौ दष्टः । सोऽपि च ज्ञातव्यतिकरस्तमन्यत्र मुक्त्वा जिनेन्द्रमूर्तेः पूरो ध्यानं सम्यगालम्व्य तस्थिवान् । ततो ध्यानारूढः क्षपकश्रेणिमारूढो घातिकर्मचतुष्टयक्षयात् सम्प्राप्तकेवलज्ञानः शासनदेवतादत्तलिङ्गो भविकान् प्रतिबोधयन बहुकालं केवलिपर्यायं परिपाल्य सिद्धिसौधमलश्चकार नाग्केतुमुनिः। इहलोके परलोके दुःप्रापं सारभूतमत्यन्तम् तत्तपसा सुलभं स्यात् तपसि यतध्वं ततो भ्व्याः॥1॥ ॥ इति नागकेतुकथा ॥ अष्टमतपसि कविघटना tvevam"kiM रत्नत्रयसेवनं किमथवा शल्यत्रयोन्मूलनं, किं वा चित्तवचोवपुःकृतमलप्रक्षालनं srvtH। किं जन्मत्रयपावनं किमभवद्विश्वत्रयाऽयं पदं, धन्यैर्यद्विहितं कलावपि जनैः पर्वोपवासत्रयम् ॥ 1 ॥ " ____तदेवं समुपस्थिते पर्युषणापर्वणि अष्टमतपः पूर्व सकलापद्रवविद्रावकस्य समग्रमङ्गलसङ्केतनिकेतनस्य महानन्दपरमनिदानस्य महार्थनिधानस्य श्राकल्पसूत्रस्य वाचना सावधानतयावश्यं श्रवणायेति कृतं प्रसङ्गेनाथ प्रकृतं प्रस्तूयते ॥ . ञले/-र Page #39 -------------------------------------------------------------------------- ________________ ||इति piidd'itaa। / ममः तिख्म्। व इतवनमालनिमितं पश्चपरमेष्ठिनमस्कारमालमाह __नमो अरिहंताणं, नमो सिद्धाणं, नमो आपरिवाणं, नमो उसमझायाण, नमो लोग सां] साहणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणी, मंगलाणं च सवर्सि पढन हाम्ण्म्ल्। न व्याख्या-namo arihNtaannN-न्मोऽह्द्द्थ्ः। शक्रादि कृतां पूजा सिद्धिगति चाहन्तीति antstenyH। yatA"arihaMti वंदणनमसणाई,अरिहति पूअस्क्कार्। सिद्धिगमणंचारिहा, अरिहन्ता तेण वुच्न्ति॥1॥" नमः सिद्धेभ्यः । सितं-प्रभूतकालेन बद्धं अष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मात-भस्मीकृत यैस्ते । निरुक्तिवशात् सिद्धस्तेन्या । यथाःंई "दीहकालरयं जंतु कम्मं से सिअमट्ठहा, सिअंधंतति सिद्धस्स सिद्धत्तमुवजायै ॥ 2 ॥ " नमा आचायेभ्य्ः। स्वयं पञ्चविहाचारवन्साऽन्येषामपि तत्प्रकाशकल्वात् आचारे साधवः आचार्यासस्तेभ्यः । यथा Page #40 -------------------------------------------------------------------------- ________________ % - -b "पंचविहमायारं, आयरमाणा तहा प्भास्ण्ता। आयारं दंसंता, आयरिआ तेण वुच्चन्ति ॥ 3 ॥ " नमः उपाध्यायेभ्यः । उपेत्य समापमागत्य येभ्यः सकाशाद्धीयन्त इत्युपाध्यायास्तेभ्यः । yathA"vArasaMgo जिणक्खाओ, सज्झाओ कहिओ बुहेहि। तं उवैसति जम्हा, उवज्झाया तेण वुच्चन्ति ॥ 4 ॥ " नमो लोके स्र्व्साधुभ्य्ः। लाके मनुष्यलोके सम्यग् ज्ञानादिभिर्मोक्षसाधकाः, सर्वसत्वेषु समाश्चेति साधवः । सर्वे च ते स्थविरकाल्पकादिभेदभिन्नाः साधवश्वेति सर्वसाधवस्तेभ्यः । yathA"nivvANa साहए जोए, जम्हा साहति साहुन्नो। समा यसव्वभूएसु, तम्हा ते सव्वसाहुणो ॥ 5 ॥ " - एषः प्रत्यक्षो विधीयमानः पश्चानामहदादानां नमस्कारः सर्वाणि च तानि पापानि तानि सर्वपापानि NT तेषां विध्वंसकः । सर्वेषां द्रव्यभावभेदभिन्नानां मङ्गलानां प्रथममिदमेव मङ्गलं । चः समुच्चये । 'पञ्चसुपदेषु चतुर्थ्यर्थे षष्ठा,' / अत्र चाष्टषष्ठिरक्षराणि, नवपदानि, अष्टौ च सम्पदो-विश्रामस्थानानि, तत्र संप्त एकैक2 पदा, अन्या तु द्विप्दा। अधिकारिणस्तु पश्चाहेदादयो मार्गप्रकाशनादिभिः कारणेनमस्काराः मग्ने,अविप्पणासोर, आयारे3, विणयया4, सहायत्तं । पंचविहनमुक्कारं, करेमि एएहि हेऊहिं ॥ 1 ॥ इत्य्क्स्स्रार्थ्ः। अत्र कल्पाध्ययने त्रयं वाच्यम्-जिनवरित्राणि, स्थविरावला, पर्युषणासामाचारीच । तत्रापि वर्तमान [M तीर्थाधिपतित्वेन आसनोपकारित्वात प्रथम श्रीवर्धमानचरित्रमाहुः श्रीभद्रवाहस्वामिपादाः Page #41 -------------------------------------------------------------------------- ________________ ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं जहा हत्युत्तराहिं चुए,1 चैत्ता गम्भं वकते, हत्थुत्तराहिं गन्भाओ गम्भं साहरिए,2 हत्थुत्तराहिं जाए,3 हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए,4 हत्युत्तराहिं अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे, केवलवरनाणदंसणे समुप्पन्ने,5 साइणा परिनिव्वुए भयवं ॥ 1 ॥ व्याख्याः-'तेणं kAleNaM'ti प्राकृतशैलीवशात् तस्मिन् काले-वर्तमानावसर्पिण्याश्चतुर्थारकलक्षणे । एवं तस्मिन् समये तविशेषे यत्रासौ भगवान् देवानन्दायाः कुक्स्साव्व्तीर्न्न्ः। णं वाक्यालङ्कारे, अथवा 'ससम्यर्थे आर्षत्वात् तृतीयैवेयं हेतौ' वा। ततस्तेन कालेन तेन समयेन हेतुभूतेनेति व्याख्येयम् । अथ तच्छब्दस्य पूर्वपरामर्शित्वादन तदा किं परामृश्यते इति चेत्, यौ कालसमयौ श्रीऋषभादिभिः श्रीवीरस्य षण्णां च्यवनादीनां वस्तूनां हेतुत्वेन कथितौ तावेव ब्रूमः-श्रमणः-तपस्वी, भगवान् समग्रैश्वर्ययुक्ता, महावीरः-कर्मशत्रुजयादन्वर्थनामा । हस्तः उत्तरो यासां ताः हस्तोत्तराः-उत्तराफाल्गुन्यः । अथवा । हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तराः-उत्तराफाल्गुन्यः । ताश्च पश्चसु स्थानेषु यस्य स पञ्चहस्तोत्तरः । इदं वीरविशेषणं, निर्वाणस्य स्वातौजातत्वान्न चात्र स्थानव्याख्यानमनागमिकं,आगमे स्थानानामेव व्याख्यातत्वात् । तथाहि-"पंच हत्थोत्सरे hottha"tti, आचाराने तट्टीका यथा-' हस्त उत्तरो यासामुत्तर Page #42 -------------------------------------------------------------------------- ________________ क. 12 फाल्गुनीनां ताः हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु - गर्भाधान 1 संहरण 2 जन्म 3 दीक्षा4 ज्ञानोत्पति5 लक्षणेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवान् अभूदित्यर्थः । ' अत्र पञ्चसु स्थानेषु इत्येव व्याख्यातं न पुनः कल्याकेष्विति खयमेवालोच्यम् । 'हत्थोत्तराहिं' ति, हस्तोत्तराभिः उत्तरफाल्गुनीभिः चन्द्रयोगे च्युतो - देवभवात् च्युत्वा च गर्भे व्युत्क्रान्तः - उत्पन्नः । गर्भाद्गर्भे ऽसाहरिए ऽत्ति संक्रामितः, 'जाएऽत्ति जात:- योनिवर्त्मना निर्गतः । ' मुण्डेति 'ति मुण्डो द्रव्यभावाभ्यां द्रव्यतः केशलोचतः, भावतः क्रोधाद्यभावतः अगाराद्-गृहान्निष्क्रम्येति शेषः । अनगारितां - साधुतां प्रब्रजितः - प्रकर्षेण गतः, अनन्तं अनन्तार्थविषयत्वात्, अनुत्तरं सर्वोत्तमत्वात्; निर्व्याघातं व्याघाताभावात्, निरावरणं क्षायिकत्वात्, कृत्स्नं सकलार्थग्राहकत्वात्, प्रतिपूर्ण सकलस्वांशसमन्वितत्वात्, पौर्णमासीचन्द्रमण्डलवत्, केवलं असहायं, अत एव वरं ज्ञानं दर्शनं चेति । तत्र विशेषाववोधरूपं ज्ञानं, सामान्यावबोधरूपं दर्शनम् । ते णं काले णं तेणं समए णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसादमुद्धे तस्स णं. आसाढसुद्धस्स छट्ठी पक्खे णं महाविजयपुप्फुत्तरपवरपुण्डरीआओ महाविमाणाओ वीसं सागरोनमहिआओ आउक्खएणं, भवक्खणं, टीनखएणं, अणंतरं चयं, चहला इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डूभर हे इमीसे ओसप्पिणीए सुसमसुसमाए समाए वीताए, सुसमाए समाए वीकंताए, सुसमदुस्समाए समाए विज्ञताए, दुस्समसु 12 Page #43 -------------------------------------------------------------------------- ________________ समाए समाए बहुवीकताए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए ली पंचहत्तरीए वासेहिं अद्धनवमेहि अ मासेहिं सेसेहिं एकवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहिअ हखिंसकुलसमुप्पन्नेहिं गोयमगुत्तेहि, तेवीसाए तित्थयहि वीकंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुवतित्थयरनिद्दिढे माहणकुंडग्गामे नयरे उसभदत्तस माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए पुब्बरतावरत्तकालसमयसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीवकंतीए कुच्छिसि गम्भत्ताए वकंते ॥ 2 ॥ 'gimhANaM'ti ग्रीष्मस्य 'स्त्रीत्वं बहुत्वं चार्षत्वात् ['छट्टीपक्खेण ति कचित्पाठः] तत्र दिनरात्रिभ्यां अहोरात्रस्य उभयपक्षत्वात् षष्टया अहोरात्रस्य रात्री । महान् विजयो यत्र तथाविधं च तत्पुष्पोत्तरं च दशमप्राणतस्वर्गाश्रितं पुष्पोत्तरसंज्ञितंच तदेव प्रवरेषु-श्रेष्ठेषु पुण्डराकं विमानानांमध्ये उत्त्म्त्वात्। 'AukkhaeNa'mityAdi, आयुर्दैवायुष्कं, स्थिति:-आधारो वैक्रियशरीरेऽवस्थानं वा । अनन्तरं-अव्यवहितं च्यवं-च्यवनं चित्वा-कृत्वेत्य्र्थ्ः। अथवा अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा 'इहेव' देशतः प्रत्यासन्नत्वेन पुन्र्स्न्ग्ख्येय्त्त्वाज्म्बूद्वीपानाम्न्य्त्रेतिभाव्ः। 'दुसमेत्ति द्विचत्वारिंशत्सहस्रवर्षेः Page #44 -------------------------------------------------------------------------- ________________ कल्प दीपिकाः ॥ साष्टिमासहीने कोटाकोटिपरिमिते चतुर्थारके भुव्य्तीते। 'दोहिअत्ति मुनिसुव्रतनेम्यो । पूर्वतीर्थकृनिर्दिष्टः पूर्व्तीर्थ्न्ग्क्रैः-वृस्स्भायैः। ग्रामेशस्त्रिदृशो मरीचिरमरः षोढा परिव्राट् सुरः, संसारा बहु विश्वभूतिरमरो नारयणो नार्क्ः। सिंहोनैरयिको भवेषु बहुशश्चक्री सुरो नन्दनः,श्रीपुष्पोत्तरनिर्जरोऽवतु भवाद्वीरस्त्रिलोकी गुरुः ॥ 1 ॥ ____एवं भवकथनपूर्व निर्दिष्टः क्थित्ः। 'mAhaNa'ti, माहनानां कुण्डं-आयत्तता यत्र स चासौ ग्रामश्च, कराभावाच्च नगरं । तत्र कोडालैः समंगोत्रं य्स्येति। एवं 'जालंधरसगोत्ताए' इत्यादाव्पि। पूर्वरात्रश्चासौ अपररात्रश्च पूर्वरात्रावररात्र स एव काललक्षणः समयो न तु समाचारादि लक्षणः पूर्वरात्रापररात्रकाल- | समयस्तत्र मध्यरात्रे इत्य्र्थ्ः। 'आर्षत्वाचात्रैकरेफलोपः, अपरात्रशब्दोवायं 'अई गते सर्व गत मिति न्यायादपगता रात्रिः अप्रात्र्ः|योग्-अर्थाच्च्न्द्रेन्न् सह, आहारव्युत्कान्त्या-देवाहारपरित्यागेन अथवा म्नुस्स्योचिताहार्ग्र्ह्न्नेनेत्य्र्थ्ः। एवमन्यदपि पवयं,कुक्षौगर्भतया व्युत्क्रान्त्ः--स्न्ग्क्रान्त्ः। यद्यपि देवानां षण्मासावशेषायुषां "माल्यं म्लानिः कल्पवृक्षपकम्पः, श्रीहीनाशो वाससां चोप्राग्ः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, dRssttaantirvepthushcaartishc"||1|| इति भावा जायन्ते, तथापि तीर्थङ्करसुराः पुण्योत्कर्षात्कान्तिविज्ञानादियुक्ता भ्व्न्ति। च्यवनं भविष्यत्कालं भगवान् जानाति, च्यवमानस्तु न जानाति च्यवनस्यैकसामयिकत्वेन सूक्ष्मत्वात्, छानस्थिकज्ञानोपयोगस्य जघन्यतोऽप्यान्तर्मुहूर्तिकत्वात् च्यवनकालं भगवान् न Page #45 -------------------------------------------------------------------------- ________________ जानाति। च्युतोऽस्मीति जानाति, पूर्वायात्ज्ञ्यान्त्र्य्स्द्भावात्। जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकते, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयाख्वे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुभिणे पासित्ताणं पडिबुद्धा ॥ 3 ॥ 'जं रयणिं चेति यस्यां रजन्यो । 'सुत्तजागरे ति नातिसुप्ता नातिजाग्रती इति|किमुक्त्ण् भवति? | 'ओहीरमाणी ओहीरमाणी' वारंवारं ईषन्निद्रां गच्छन्तीत्यर्थः । इमान् महास्वामानिति स्म्ब्न्ध्ः। एतदेव व्यावर्णितस्वरूपं येषां न कविकृतं न्यूनमधिकं वा ते तथा तान् उदरान-प्रधानान्, कल्याणान् कल्याणानां शुभाशुभसमृद्धिविशेषाणां कारणत्वात् । कल्यं वा-नीरोगत्वं अणन्ति-गमयन्ति कल्याणास्तान् । शिवान् उपद्रवापशमहतुत्वात, धन्यान्-धमधनप्रापकत्वात्, मङ्गल्यान्-मङ्गलदुरितोपशमे साधुत्वात्, सश्रीकान्-सशोभानिति प्रेक्ष्य प्र्तिब्द्धा। तं जहा-गय-चसह-सीह-अभिसेय-दाम-ससि-दिणयरं-झयं-कुंभं । पउम-सर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च ॥ 1 ॥ 4 ॥ Page #46 -------------------------------------------------------------------------- ________________ कल्प प्रदी पिकाः 'gyvshgaahaa। अभिषेकः श्रियाः सम्बन्धी । पद्मोपलक्षितं सर: पद्मसरः । विमानाकारं भवनं विमानभवनं अथवा यो देवलोकादवतरति तन्माता विमानं पश्यति, यस्तुनरकादुध्धृत्योत्पद्यते तन्माता भवनमिति । चतुर्दशैवेति स्वमाः विमानभुवनयोरेकतरदर्शनात् । रत्नोचयो-रत्नभृतं स्थाल्ण्। शिखीनिघूमोऽग्निः (ग्रन्था-300) तएणं सा देवाणंदा माहणी इमे एयाख्वे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चौदस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठचित्तमाणंदिआ पीईमणा परमसोमणसिआ हरिसवसविसप्पमाणहिअया धाराहयकयंबपुष्पगं पिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गइए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसमदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अजलिं कट्ट एवं वयासी ॥ 5 ॥ एवं खलु अहं देवाणुप्पिआ अज्ज सयणिज्जांसि सुत्तजागरा ओहीरमाणी ओहीरमाणी ime Page #47 -------------------------------------------------------------------------- ________________ eAruve उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ 6 ॥ तं जहा गय वसह जाव....सिहिं च ॥ 7 ॥ 'हडेऽत्यादि,हृष्टतुष्टा-अत्यथै तुष्टा, अथवा हृष्टा-विस्मिता, तुष्टा-तोषवती, चित्तमाणंदित्ति चित्तेनानन्दिता, आनन्दितं वा चित्तं यस्यास्सा चित्तानन्दिता, 'मकारः प्राकृत्त्वात्। अथवा हृष्टविस्मितं तष्टं तोषवञ्चित्तं यत्र तत्तथा तद्यथा भवति । एवमानन्दिता प्राति:-प्रीणनं मनसि यस्यामा प्रीतिमनाः, परमसौमनस्यं जातं अस्याः परमसौमनस्थिता, हर्षवशेन विसर्पद्विस्तारयायि हृदयं यस्याः सा, तथा धाराभिर्धाराधर-प्रादुर्भूताभिः आहतं हतं वा यत्कदम्बपुष्पं तदिव समुच्छ्वसितानि उधषितानि रोमाणि कूपेषु रोमरन्धेषु यस्याः सा,| यद्यप्येतानि अर्थतो न भूयो भेदभाजि तथापि स्तुतिरूपत्वात् प्रमोदप्रकर्षप्रतिपादनार्थत्वाच नायुक्तानि । सुमिणुग्गहं त्ति स्वमानामवग्रहणं-स्मरणं करोति, विशिष्टफललाभारोग्यराज्यादिकं विभाव्य्तीत्य्न्ये। अतुरिए त्ति, अत्वरित-मानसौत्सुफ्याभावेन, अचपलं-कायतः अस्ण्भ्रान्त्त्या-अस्ख्ल्न्त्या। अविलंबिआए त्ति,कचित्तत्राविलम्बितयाअविच्छिन्नया । राजहंसेति, राजहंसगतिसदृशया गत्या । जयः-परेरनभिभूयमानता, प्रतापवृद्धिः विजयः परेषां असहमानानामभिभवः, अथवा जयः स्वदेशे विजयः परदेशे ताभ्यां वर्धापयति । ततः किं कृतवती? आश्वस्ता-गतिजनितश्रमाभावात, विश्वस्ता-संक्षोभाभावात्, अनुत्सुका, सुखेन सुखं Page #48 -------------------------------------------------------------------------- ________________ कल्प दीपिकाः वा शुभं वा आसनवरगता या सा । करतलेत्यादि, करतलाभ्यां परिगृहीतं आत्तं शिरस्यावर्तनं प्रादक्षि णेन भ्रमणं यस्य स शिरसावर्तस्तं दशनखं अञ्जलिं मुकुलितकमलाकारं मस्तके कृत्वा एवमवादीत्देवानां प्रियः-सुभग अथवा देवानप्यनुरुपं प्रीणाति इति देवानुप्रियो वा। एएसिं चणं देवाणुप्पिआ उरालाणं जाव चउद्दसण्हं महासुभिणाणं के मण्णे कल्लाणे फलवित्तिविससे भविस्सइ ? तएणं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमदं सुच्चा निसम्म हट्टतुट्ट जाव हिअए धाराहयकयंबपुष्पगं पिव समुस्ससियरोमकूवे सुभिगुग्गहं करेइ, करित्ता इहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मैपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणंदं माहणिं एवं वयासी ॥ 8 ॥ मन्ये इति वितर्कार्थे निपातः । को नु-मन्ये को नु कल्याणः फलवृत्तिविशेषो भ्विस्स्य्ति। सोञ्चत्ति । श्रुत्वा-श्रोत्रेण निशम्य हृद्येनाव्धार्य्। सुमिणुग्गह तिस्वमानामवग्रहमर्थावग्रहतः, तत इहां तदर्थपर्या- IN लोचनलक्षणामनुप्रविशति, आत्मसबन्धिना स्वाभाविकेन-सहजेन मतिपूर्वेणाऽभिनिबोधप्रभवेनबुद्धिविज्ञानेन मतिविशेषजातोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अथवा बुद्धिः-साम्प्रतदर्शिनी, विज्ञानं-- अतीतमनागत-वस्तुविषयं यतः-"मतिरपासविषया,बुद्धिः saamprtdrshinii| अतातार्थास्मृतिज्ञेया, प्रज्ञा Page #49 -------------------------------------------------------------------------- ________________ कालत्रयात्मिकाः । " अर्थावग्रह-स्वमफलनिश्चयं करोति ॥ उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणाणं सिवा धन्ना मंगला सस्सिरीआ आरुग्गतुहिदीहाउकल्लाणमंगलकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा,तं जहा-अत्थलाभो देवाणुप्पिए, भोगलाभो देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, सुक्खलाभो देवाणप्पिए, एवं खलु तुमं देवाणुप्पिए नवण्डं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदिआणं वीकंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदिअसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमा णपडिपुन्नसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरुवं दारयं पयाहिसि ॥ 9 ॥ __ आरोग्य-रोगाभावः, तुष्टिः-सन्तोषः, दीर्घायुः-चिरजीविता, अर्थलाभ इत्यादिषु भविष्यतीति शेषः । एवं खलुत्ति, एवंरुपादुक्तफलसाधनसमर्थात् स्वमाद्दारकं प्रजनिष्यसीति स्म्ब्न्ध्ः। 'सोपसर्गात्सकर्मको जनि धातुः, ' / बहुपडिपुन्नाणंति, अतिपूर्णेषु 'षष्टयाः सप्तम्यर्थत्वात्' अर्ध अष्टमं येषु तान्यर्द्धाष्टमानि तेषु तान्यष्टिमानि तेषु रात्रिदिवेष्वहोरात्रेषु व्यतिक्रान्तेषु । अहीणेत्यादि, अहीनानि स्वरुपतः प्रतिपूर्णानि पञ्चेन्द्रियाणि यत्र तत्तथा तादृशं शरीरं यस्य स तथा त्ण्। लक्खणेत्यादि लक्षणानि चक्रवर्तितीर्थकृतामष्टोत्तरसहस्त्रं, बलदेववासुदेवानामष्टोत्तरशतं, तदितरेषां भाग्य Page #50 -------------------------------------------------------------------------- ________________ वतां पुंसां द्वात्रिंशत्तानि चामूनि kalpa spyng- ॥ "छत्रंतामरसं धन रथवरो, दंभोलि कूर्मा कुशा, वापी स्वस्तिक तोरणानि च सरः, पञ्चननः पाद्प्ः। ॥ 1 | 14 15 16 17 18 19 20 21 22 23 24 25 26 27 चक्रंशङ्ख गजौसमुद्र कलशौ,प्रासाद मत्स्या यवाः,यूपस्तूप कमण्डलून्यवनिभृत, सच्चामरोदर्पण ऊक्षा पताका कमला भिषेकः सुदाम केकी घनपुण्यभाजाम् । पुराकृतैः पुण्यगणैरमूनि, सल्लक्षणानिति वदन्ति धीराः ॥ 2 ॥ [इत्यादि येषां शुभ लक्षणानां सहस्रमष्टोत्तरमावर्तीति पाठान्तरं । ] IN ॥अथवाइह भवति सतरक्तः,षडुन्नतःपञ्चसूक्ष्मदर्घिश्चा त्रिविपुललघुगम्भारो,द्वात्रिशल्लक्षणःस नखचरण पाणि रसना दशनच्छद तालुलोच्नान्तेस्सु। स्याद्यो रक्तःसप्तसु,सप्ताङ्गां सलभते लक्ष्मीमा षट्कं-कक्षा वक्षः-कृकाटिका-नखा'' स्य मिति। यस्येदं सुन्नतं स्यादुन्नतयस्तस्य जाय्न्ते॥3॥ 2016 Page #51 -------------------------------------------------------------------------- ________________ दन्त-त्वक् केशा-लि-पर्वनखं चेति पञ्च सूक्ष्माणिआधनलक्ष्माण्येतानि, प्रभवन्ति प्रायशः पुंसांउएन् नयन-कुचान्तर-नासा-हनु-भुजमिति यस्य पञ्चकंदीर्घम् । दीर्घायुवित्तपरः, प्राक्र्मीजाय्तेस्न्र्ः।5। भालमुरोवदनमिति, त्रितयंभूमीश्वरस्य विपुलं स्यात्|ग्रीवा जङ्घा मेहनमिति त्रयं लघु महीशस्या d यस्य स्वरोऽथ नाभिः, सत्त्वमितीदं त्रयं गभीरं स्यात्|स्प्ताम्बुधिकान्य्चेर्पि, भूमेःस करग्रहं कुरुते ॥ 7 ॥ मुखमर्द्ध शरीरस्य, सर्व वा मुख्मुच्य्ते। ततोऽपि नासिका श्रेष्ठा, नासिकायास्तु लोचने ॥ 8 ॥ यथा नेत्रे तथा शीलं, यथा नासा त्थाऽऽर्ज्व्म्। यथा रूपं तथा वित्तं, यथा शीलं तथा गुन्नाः॥9॥ गतेः प्रशस्यते वर्णस्ततः स्नेहोऽमुतः स्वरः, अतस्तेज इतः सत्त्वमिदं द्वात्रिंशतोऽधिकम् ॥ 10 ॥ | अस्थिध्वःसुखं मांसे, त्वचि भोगाःस्त्रियोऽक्स्सिस्सु|ग्तौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥ 11 ॥ पद्मवज्राङ्कशच्छत्रशङ्खमत्स्यादयस्तले । पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥ 12 ॥ उत्तङ्गाः पृथुलास्ताम्राः स्निग्धाः द्र्प्न्न्स्न्निभाः। नखा भवन्ति धन्यानां, ध्न्भोग्सुख्प्र्दाः॥13॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुन्ः। जायते किल दुःशीलो, नखैलोकेऽत्र मान्व्ः॥14॥ शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धघनाः shubhaaH। विपरीताः पुनर्जेया, नराणां दुःख्हेत्व्ः॥15॥ Page #52 -------------------------------------------------------------------------- ________________ द्वात्रिंशद्दशनो राजा, भोगीस्यादेखीन्क्ः। त्रिंशता मध्यमो ज्ञेय-स्ततोऽधस्तान्न सुन्दरः ॥ 16 ॥ | दीपिकाः IN ॥ स्तोकदन्तातिदन्ताश्च, श्यामदन्ताश्च ये न्राः। मूखकैः समदन्ताश्च ते पापाः प्रिकीर्तिताः॥17॥ अङ्गठयवैराद्याः श्रुतवन्तोऽङ्गष्ठमूलजैश्चयवैः । उर्ध्वाकारा रेखा, पाणितले भवति धनहेतुः ॥ 18 ॥ वामावतों भवेद्यस्य, वामायां दिशि मस्तके । निलक्षणः क्षुधाक्षामो भिक्षामाद्यात्स रूक्स्सिकाम्॥19॥ दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्तिनी ॥ 20 ॥ यदि स्यादक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगो नास्त्यत्र shNsyH॥21। पञ्चभिः शतमुद्दिष्ट, च्तुर्भिर्न्व्तिस्त्था। त्रिभिः षष्टिः समुद्दिष्टा, लेखादैर्भालवर्तिभिः ॥ 22 ॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि न्र्जीवित्म्। ताभ्यां द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि जायते ॥ 23 ॥ दातोन्नते तले पाणे-निम्ने पितृधनोज्झितः । धनी संवृतनिम्नेस्याद्विषमे निर्धनः पुमान् ॥ 24 ॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निस्वा दुःखिनो नात्र शंसयः ॥ 25 ॥ दीर्घनिर्मासपवाणः सूक्ष्मा दीर्घाः सुकोम्लाः। सुघना सरला वृत्ताः स्त्रीब्रोरङ्गलयः श्रिये ॥ 26 ॥ अनामिकान्त्यरेखाया, कनिष्ठा स्याद् य्दाधिका। धनवृद्धिस्तदा पुसां मातृपक्षो बहुस्तथा ॥ 270 | 17 Page #53 -------------------------------------------------------------------------- ________________ मणिबन्धारिपतुलेखा, क्र्भाद्विभ्वायुस्सोः। लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरे ॥ 28 ॥ येषां रेखा इमाः तिस्रः, संपूर्णा दोस्स्व्र्जिताः। तेषां गोत्रधनायुषि, सम्पुर्णान्यन्था न तु ॥ 29 ॥ उल्लङ्च्यन्ते च यावन्त्योऽङ्गल्यो जीवित्रेख्या। पञ्चविंशतयो ज्ञेया-स्तावन्त्यः shrdaambudhaiH॥30|| मणिबन्धोन्मुखा आयु-लेखायां ये तु पल्लवाः । सम्पदस्ते बहिर्येता विपदोङ्गलिसन्मुखाः ॥ 31 ॥ IN उर्ध्वरेखा मणेर्बन्धादूर्ध्वगा सा तु पञ्चधा । अङ्गुष्ठाश्रयणी सौख्य-राज्यलाभाय जायते ॥ 32 ॥ राजा राजसदृक्षो वा तर्जनी गतया 'न्या। मध्यमां गतयाचार्यः ख्यातो राजाथ सैन्यपः ॥ 33 ॥ अनामिकां प्रयान्ती तु सार्थवाहो म्हाध्न्ः। कनिष्ठां गतया श्रेष्ठः सप्रतिष्ठो भवेद् ध्रुवम् ॥ 34 ॥ यवैरङ्गष्ठमध्यस्थै-विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म-दक्षिणाङ्गुष्ठगैश्च तैः॥35॥ . ___ इत्यादीनि । व्यञ्जनानि मषीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स त्था। अथवा सहज लक्षणं, पश्चाद्भवं व्यानं, गुणाः-सौभाग्यादयः । माणुम्माणेति जलेनातिभृते कुण्डे प्रमातव्यपुरुषनिवेशने यज्जलं निःसरति तयदि द्रोणमानं स्यात्तदा पुरुषो मानान्वितः कथ्यत इति मानं, तुलारोपितः पुमान् यद्यधभारं तुलति तदोन्मानप्राप्तस्तत्र भारमानं त्वेवं Page #54 -------------------------------------------------------------------------- ________________ त्रिगुजाभिर्भवेद्वल्लो गद्याणे ते च ssoddshH। खबाणैस्तैः स्मृतः सेरस्तैस्त्रिभिर्मण उच्यते ॥ 1 ॥ दीपिकाः दशभिस्तैर्द्धटीख्याता भारताः संमिता दश । तदर्ध च वपुर्मानं प्रायशः पुण्यशालिनाम् ॥ 2 ॥ ____एतद्भारमानेन-पादोनाअष्टमणाः किश्चिदधिका जायन्ते । तदर्धे तु साधिकपञ्चसेराधिकानि पादोनं चतुर्मणानीति भारार्धमानं । कल्पकिरणावल्यां tu'SaT सर्पपैर्यवस्त्वेको, गुञ्जका च यवैत्रिभिः । गुञ्जात्रयेण वल्लः स्याद् गद्याणे तेच षोडशः ॥1॥प्ले च दशगद्याणास्तेषां सार्द्धशतं मणे, मणैर्दशभिरेकाच घटिका कथिता बुधैः ॥ 2॥ghttiibhirdshbhistaabhi-रेको भारः प्रकीर्तितः ॥ इत्युन्मानं घटिभिर्दशभिस्तभिरेको भारः प्रकीर्तितः इति भारमानं प्रोक्तं तच्चिन्त्यं । यतोऽस्मिन् भारेऽष्टसप्ततिर्मणाः साधिकाः स्युस्तदर्धेचैकोनचत्वारिंशन्मणमितं भारार्धमिति कथमेतावदुन्मानं शरीरस्य ॥ संभवतीति । यश्च स्वाइलेरष्टोत्तरशताङ्गलोचःसप्रमाणोपेतः इदं च शेषोत्तमपुरुषाणां लक्षणं yaduktaM'aSTazataM108 पण्णववतिः96 परिमाणं चतुरशीति84 रिति पुंसां । उत्तम1 सम2 हीनानां3 स्वदेहसंख्यास्वमानेनेति ॥ 1 ॥ तीर्थकृतां तु बादशाङ्गुलमुष्णीषं भवतीति ते स्वागुलैर्विशत्युत्तरशताकुलप्रमाणाः स्युः। ततश्च एतैर्मानादिभिः प्रतिपूर्णानि-अन्यूनानि, सुजातानि सुनिष्पन्नानि सर्वाण्यङ्गानि 1 मुद्रितकिरणावभ्यां त्रयोविंशतितमे पृष्ठे एतद् द्वौ श्लोकौ उपन्यस्तौ । 18 Page #55 -------------------------------------------------------------------------- ________________ | शिरः प्रभृतीनि यस्मिंस्तथाविधं सुन्दरं अङ्ग-शरीरं यस्य तथा तं । कान्त-कमनीयं अत एव प्रियं । | द्रष्तृणां दर्शनं यस्य स तथा त्ण्। से वि अ णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्बणगमणुप्पत्ते रिउव्वेअजउव्वेय सामवेअ अथव्वणवेअइतिहासपंचमाणं निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए पारए वारए धारए सडंगवी, सहितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभन्नएसु परिवायएसु नएसु सुपरिनिहिए आवि भविस्सइ ॥ 10 ॥ सेविअ त्ति । णं वाक्यालङ्कारे । सोऽपि दारकः उन्मुक्तबालभावः साताष्टवर्षः विण्णायत्ति, विज्ञानं परिणतमा यस्य स तथा तं [कचिदिण्णयपरिणयमित्तत्ति पाठस्तत्र विज्ञ एवं विज्ञकास चासो परिणतमात्रश्च वुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः] इह मात्रा शब्दोबुद्धयादिपरिणामस्याभिनवत्वख्यापनापरः, यौव्न्म्नुप्राप्त्ः। रिउव्वेएत्यादि ऋग्वेद यजुर्वेद सामवेदाथर्वणवेदानां इह षष्ठी बहुवचनलोपो दृश्यः' इतिहासः-पुराणं तानि चामूनिब्रह्मा-म्भोरुह-विष्णु-वायु-भगवत्संज्ञं ततो नारदं, मार्कण्डेयमथाग्निदेवतमिति प्रोक्तं भविष्यं त्था। Page #56 -------------------------------------------------------------------------- ________________ कल्प दीपिकाः तस्माद् ब्रह्मविवर्तसंज्ञमुदितलिङ्गं वराहं स्मृतं, स्कन्दं वामन-मत्स्य-कूर्म-गरुडं ब्रह्माण्डमष्टादश ॥ 1 ॥ ____ निर्घण्टुर्नाम कोशः, अङ्गानि शिक्षादीनि षट्, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धा, सरहस्यानां । ऐदंपर्ययुक्तानामित्यर्थः चतुर्णाम वेदानांसारकोऽध्यापनद्वारेण प्रवर्तकः (ग्रं-400) स्मारकोव -पर्यन्तगामी, धारकोऽधीतान् धारयितुं क्षमः, षडङ्गवित् शिक्षादिविचारको, ज्ञानार्थे तु पौनरुक्त्यं स्यात् । षष्टिरर्थास्तन्त्रिता अत्रेति षष्टितन्त्रं कापिलेयशास्त्रं तत्र प्न्न्द्दित्ः। संख्याने संकलयितव्यवकलितादिगणितस्कन्धसुपरिनिष्ठित इति योग्ः। यथा अमलकमलराशेस्त्र्यंशपञ्चाशषष्टैस्त्रिनयनहरिसूर्या येन तुर्येन चार्या । गुरुपदमथषभिः पूजितं शेषपौः, सकलकमलसंख्यां क्षिप्रमाख्याहि त्स्य्॥ 1111 दृश्य 6 लब्धा कमलसंख्या 120 / क्वचित्सखाणेत्यनन्तरं सिक्खाणेत्ति शब्दस्तत्र शिक्षा अणतिप्रति (3564)पादयति । शिक्षाणां आचारोपदेशशास्त्र, षडङ्गवेदकत्वमेव व्यनक्ति-शिक्षाअक्षरनिरूपकं शास्त्रं, कल्पस्तथाविधयज्ञादिसमाचारप्रतिपादकं शास्त्र, व्याकरण-शब्दलक्षणशास्त्रं । तानि aSTAdaza"aindra-पाणिनि-जैनेन्द्र-शाकटायन-वामन चान्द्र-सरस्वतीकण्ठाभरणं-बुद्धिसागरम् ॥ 1 ॥ Page #57 -------------------------------------------------------------------------- ________________ विश्रान्तविद्याधरं च भीमसेनं कलापकम् । मुष्टिव्याकरणं शैवं गौडं नन्दिजयोत्पलं ॥ 2 ॥ | सारस्वतं सिद्धहैमं जयहैमं तथा परम् इति। . अथवाष्टौ महाव्याकरणानिब्राह्ममैशानमैन्द्रं च, प्राजापत्यं बृह्स्प्तिम्। त्वाष्ट्रमापिशलं, चेति, पाणिनीयमथाष्टमम् ॥ छन्दः-पद्यलक्षणशास्त्रं, निरुक्तं-पभञ्जनं, ज्योतिषां-ग्रहादीनां, अयने सर्वगत्यर्थाज्ञानार्था इति ज्ञाने ज्योतिःशास्त्रे इत्य्र्थ्ः। अन्येषुच ब्राह्मणहितेषु ग्रन्थेषु सुपरिनिष्ठितः सुनिष्णातश्च भ्विस्स्य्ति। क्वचिदेतदनन्तरं 'parivAyaesu'tti पाठः तत्र परिव्राजकदर्शनप्रसिद्देषु नयेषुआचारेषु न्यायशास्त्रेषु चेति भाव्यं । 10 ॥ तं उरालाणं तु मे देवाणुप्पिए सुमिणा दिट्ठा जाव आरुग्गतुछिदीहाउअ मंगलकारगाणं तुमं देवाणुप्पिए सुमिणा दिठ्ठा त्ति कुटु भुज्जो भुज्जो अणुवूहै ॥ 11 ॥ तमिति यस्मादेवेतस्माद्दारादि विशेषणाः तुमे त्वया स्वमा दृष्टा इति कह इत्युक्त्वा भूयो भूयो अनुवृहयत्यनुमोदयति । 11 ॥ Page #58 -------------------------------------------------------------------------- ________________ कल्प20 तएणं सा देवाणंदा माहणी उसभद्दत्तस्स माहणस्स अंतिए एअमहं सोच्चा निसम्म हठ्ठ तुजाव हिया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु उसभद्दत्तं माहणं एवं वयासी ॥ 12 ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ, अवितहमेअं देवाणुप्पिआ, असंदिद्धमेअं देवाणुष्पिआ, इच्छिअमेअ देवाणुप्पिआ, पडिच्छिअमेअं देवाणुष्पिआ, इच्छिअपडिच्छिअमेअ देवाणुप्पिआ सच्चेणं एसमठ्ठे से जहेयं तुन्भे वदह त्ति कट्टु ते सुमि सम्मं पडिच्छ पडिच्छिता उसभदत्तेणं माहणेणं सद्धिं उरालाई भोगभोगाई भुंजाणी विहर ॥ 13 ॥ एवमेअमित्यादि । एवमेतदिति पतिवचने प्रत्ययाविर्भावनं तदेव विशेषयति-तहमेअ ति तथैतद्यथा भवन्तः प्रतिपादयन्ति । अवितथमेतदनेन व्यतिरेकाभावतोऽसंदिग्धमेतदनेन सन्देहाभावतः शङ्काया अविषय इत्यर्थः । अत एव इच्छिअमेयं ति इष्टं अस्माकमेतत् । पडिच्छिअत्ति प्रतीष्ठं युष्मत् मुखात् पतदागृहीतं अभ्युगतमित्यर्थः । इच्छिअपडिच्छिअत्ति इष्टप्रतीष्टं धर्मद्रययोगादत्यन्तादरख्यापनाय चैवं nirdeshH। सच्चे णंति प्राणिहितोऽयमर्थः । इति कत्ति भणित्वा, भोगार्हा भोग्या भोगभोगास्तान् प्राकृतत्वान्नपुंसकत्वम् । 13 ॥ दीपिकाः 20 Page #59 -------------------------------------------------------------------------- ________________ 99 - g tsts / 1 तेणं कालेणं तेणंसमएणं सक्के, देविंदे, देवराया,वज्जपाणी, पुरंदरे,सयकौ, सहसक्खे, मघवं, पागसासणे, दाहिणड्डलोगाहिवई, ऐरावणवाहणे, सुरिंदे, बत्तीसविमाणसयसाहस्साहिवई, अरयंबरवत्थधरे,आलईअमालमौडे, नवहेमचारचित्तचंचलकुंडलविलिहिज्जमाणगल्ले, महड्डिए, महज्जुए, महब्बले, महायसे, महाणुभावे, महासुक्खे, भासुरबुंदी, पलंबवणमालधरे, सोहम्मे, कप्पे, सोहम्मवडिंसए, विमाणे, सभाए सुहम्माए, सकसि सिंहासणंसि, सेणं तत्थ बत्तीसाए विमाणवाससयसाहस्सीणं, चौरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्डं अग्गमहिसीणंसपरिवाराणां, तिहं परिसाणं, सत्तण्हं आणिआणं, सत्तण्हं अणिआहिवईणं, चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं सोह- | म्मकप्पवासीणं वेमाणिआणं देवाण य देवीण य, आहेवचं पोरेखच्चं सामित्तं भट्टित्तं महत्तरगत्तं । आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीअवाइअतंतीतलतालतुडिअघणमुईगपडपडहवाइअखणं दिवाई भोगभोगाइं भुंजमाणे विहरै 14 तेणं ति शक्रस्य आसनविशेषस्याधिष्ठाता, देवानां इन्द्रः ऐश्वर्ययुक्तत्वात्, देवेषु राजा कान्त्यादि । 1 spyd । brgyud / 8) Page #60 -------------------------------------------------------------------------- ________________ kalpa21 गुणैराजमानत्वात् । वज्रं पाणौ यस्येति वज्रपाणिः । असुरादिपुराणां दारणात् पुरन्दरः । शतं ऋतूनां कार्तिकश्रेष्ठभवापेक्षया अभिग्रहविशेषाणां श्रमणोपासकप्रतिमानां वा यस्यासौ शतक्रतुः । अत्र सम्प्रदायः पृथिवीभूषणे पूर्व प्रजापालो नृपोऽजनि । श्रेष्टीशः कार्तिकस्तत्र राज्यमान्यो महर्द्धिकः ॥ 1 ॥ तेन श्रद्धावता श्राद्धप्रतिमानां शतं कृतम् । शतक्रतुरिति ख्यातिस्ततो लेभे च सर्वगा ॥2॥ मासोपवास्यगात्तत्र परिव्राजक गैरिकः । तदाहतो जनः सर्वोऽप्यभवत् कार्तिकं विना ॥3॥ ज्ञात्वा तद्गैरिको रुष्टः, स्पष्टं राज्ञः पुरो जगौ । परिवेषयति श्रेष्ठी, तदैमि त्वद्गृहे नृप ॥4॥ ततः श्रेष्ठिगृहे राजा, गत्वा धृत्वा च तं भुजे । उचे चान्तर्ममावासे, गैरिकं त्वं प्रभोजय ॥ 5 ॥ सोऽवक् त्वत्पुरवासित्वात्करिष्येऽहं त्वदाज्ञया । धृष्टोऽसीत्यङ्गुलिं भञ्जन् स चालयति तं प्रति ॥6॥ दध्यौ च प्रावजिष्यं प्राग् नाभविष्यत्तदाह्यदः । अष्टश्रेष्टिसहस्त्रेण, प्रात्राजीत्सुव्रतान्तिके ॥ 7 ॥ पठित्वा द्वादशाङ्ग स इन्द्रोऽभूद्वादशाब्दकैः । गैरिको वाहनं तस्यैरावणाख्यं स्वकर्मतः ॥8॥ ॥ इति कार्तिकश्रेष्ठी कथा । सहस्राक्षः-इन्द्रस्य किल पञ्चमन्त्रिशतानि, तदीयानां चाक्ष्णाम् इन्द्रप्रयोजनव्यापृततया इन्द्रसम्बन्धित्वेन विवक्षणात् सहस्रलोचनेभ्यो तन्नेत्रयुग्मस्याधिकं दर्शनाद्वा । यदुक्तमुत्तराध्ययनवृत्तौअहवा जं सहस्सेणं अच्छीणं दीसह तं दोहिं अच्छीहिं अन्महिअतरागं पिच्छइऽत्ति मघा -- महा दीपिकाः 21 Page #61 -------------------------------------------------------------------------- ________________ मेघा देवविशेषा वा वशे सन्त्यस्य स म्घ्वा। पाका बलवन्तोऽरयस्तान् पाको वा दानवविशेषस्तं । शास्ति paakshaasnH। मेरुपर्वतापेक्षया दक्षिणार्धलोकाधिपतिः मेरोदक्षिणतः सर्वस्य तदायत्तत्वात् । ऐरावणवाहन:, शोभना-रा-दीप्तिर्येषां ते सुरा-दीप्तिमन्तस्तेष्विन्द्रः-श्रेष्ठः, dvaatriNshllkssvimaanaadhiptiH| अरजानि निर्मलानि यान्यम्बराणि वस्त्राणि आकाशकल्पवसनानि धरतीति स त्था। आलगितौ-यथास्थानं निवेसितो मालामुकुटौ येन यस्य वा स त्था। नवाभ्यामिव-नूतनाभ्यामिव हेम्नः सत्काभ्यां चारुभ्यां-मनोहराभ्यां, चित्राभ्यां-आश्चर्यकृभ्यां, चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ य्स्य्स्। महर्धिकः,महायुतिकः,महाबलवान, महायशाः, महान् अनुभावो-महात्म्य यस्य सः, महत्सौख्यं यस्य सः, भासुरा बुन्दिवपुर्यस्य सः, प्रलम्बा वनमाला-भूषणविशेषः पादान्तलम्बिनी पुष्पमाला वा यस्य स्ः। सुधर्मनाम्नि देवलोके, सौधर्मावतंसके विमाने, शक्रनानि सिंहासने सेणंति स इन्द्रः, णमितिवाक्यालङ्कारे । तत्र देवलोके विमानावासा विमाना एव सयसाहस्सीणं ति लक्षणां 'आर्षत्वात् स्त्रीत्वं', सामानिका-इन्द्रसमानायुष्कादिभावाः,त्रायस्त्रिंशा-महत्तरकल्पाः पूज्यस्थानीया मन्त्रिकल्पावा, लोकपाला:-सोमयमवरुणकुबेराः, अग्रमहिष्यः-पद्मा1शिवार शची अञ्ज4 अमला5 अप्सरा नवमिका रोहिन्न्याख्याः8| तिस्रः परिषदो बाह्यमध्यमाभ्यन्तरा, ज्घ्न्य्म्ध्य्मोत्कृस्स्त्त्प्रिवार्भूताः। सप्तानीकानि-गन्धर्व नाट्य2 हय गज4 रथ पदाति वृषभाणां7 चतस्रश्चतुरशीतयश्चतुर्दिशं भावात् आत्मरक्षकदेवसहस्राणि षट्त्रिंशत्सहस्राधिकं लक्षत्र Page #62 -------------------------------------------------------------------------- ________________ कल्प- दीपिकाः यमित्यर्थः । आधिपत्यं-अधिपतिकर्म-रक्षे त्यर्थः, सा रक्षा सामान्येनारक्षकेणापि क्रियते तत्राहपोरेवचंति, पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं पौरोवत्यै वा, सर्वेषामग्रेसरत्वमिति भाव्ः। तचाग्रेसरत्वं नायकत्वमन्तरेणापि भवेत् स्वनायकनियुक्ततथाविधगृहचिन्तकमान्यपुरुषस्येव ततो नाय्क्त्व्प्र्तिप्त्त्य्र्थ्माः-स्वामित्व्ण्-नाय्क्त्व्मित्य्र्थ्ः। एतदपि कदाचित्पोषकत्वमंतरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य तत आह भर्तृत्वं पोषकत्वं अत एव महत्तरकत्वं तदपि कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिदणिजः स्वदासदासीवर्ग प्रति । तत आह-आणेत्यादि, आज्ञया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः,तस्य कर्म आज्ञैश्वर-सेनापत्यं स्वसैन्यं प्रति अद्भू तमाज्ञाप्राधान्यमिति भावः । अन्यैर्नियुक्तैः कारयन् स्वमेव पालयन् । महयेत्यादि, महता रवेणेति योगः । आहयत्ति, आख्यानकप्रतिबद्धं, अहतं वाऽव्यवच्छिन्नं यन्नाटयं नाटकं तत्र यद्गीतं-गेयं । यानि च वादित्राणि तन्त्रीतलतालत्रुटितानि । तत्र तन्त्री-वीणा, तलतालाश्च हस्तास्फोटरवाः, तला वा हस्ताः, तालाः कांसिकाः, श्रुटितानि शेषतूर्याणि । यश्च घनमृदङ्गो मेघध्वनिर्मदलो यच्च पटुपटहवादितमिति कर्मधारयगर्भो ब्न्छ्ः। ततस्तेषां यो रवस्तेन भोगान् शब्दादीन् आर्षत्वान् नपुंसकता विह्र्त्यास्ते। इमं च णं केवलकप्पं जबुद्दीवं, दीवं विउलेण ओहिणा आभोएमाणे आमोएमाणे विह्रि। 1 Page #63 -------------------------------------------------------------------------- ________________ तत्थ णं समणं भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गम्भत्ताए वकंतं पासइ, पासित्ता हट्टतुट्ठचित्तमाणदिए नंदिए परमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयनीवसुरभिकुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पयलिअवरकडगतुडिअकेऊरमौडकुंडलहारविरायंतवत्थे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुट्टेइ, अब्भुट्टित्ता पायपीढाओ पच्चोरुहै, पञ्चोरुहिता वेरुलिअवरिटरिटांजणनिउणोचिअमिसिमिसिंतमणिरयणमंडिआओ पाउआओ ओमुऐ, ओमुइत्ता एगसाडिअं उत्तरासंगं करै, करित्ता अंजलिमौलिअग्गहत्थे तित्थयराभिमुहे सत्तट्ठपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, वामं जाणुं अंचित्ता दाहिणं जाणुं धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ, निवेसित्ता, ईसि पच्चुन्नमै, पच्चुनमित्ता कडगतुडिअर्थभिआओ भुआओ साहरै, साहरित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ 15 ॥ Page #64 -------------------------------------------------------------------------- ________________ कल्प 23 केवलः परिपूर्णः स चासौ कल्पश्च कार्यकरणसमर्थ इति केवलकल्पः । केवल एव वा केवलकल्पः समग्रः, अथवा परिपूर्णता साधर्म्यात्केवलकल्पः केवलज्ञानसदृशस्तं आभोगयन् पश्यन् । नंदिएत्ति, नन्दितः समृद्धतां प्राप्तः, परमानन्दितोऽतीवसमृद्धः । धाराहतं यन्नीपस्य -कदम्बस्य सुरभि कुसुमं तदिव चंचुमालइअत्ति पुलकितोऽत एवोश्वसितरोमकूपश्च यः स तथा । विकसितानि - भगवत्पृथ्वीतलावतरणदर्शनजनितानन्दाऽतिशयादुत्फुल्लानि वरकमलवन्नयने वदनं च यस्य । तथा प्रचलितानिजिनदर्शनजनितसंभ्रमातिरेकात्कम्पितानि वराणि - प्रधानानि कटकानि - कङ्कणानि, त्रुटिका - बाहुरक्षिका, केयूराणि चाङ्गदानि बाहुम्लविभूषणानि, मुकुटं कुण्डले च यस्य स तथा हारविराजद्वक्षा इति व्यक्तं, 'ततः पदद्वयकर्मधारयः । पालंबेति प्रालम्बो - झुम्बनकं मुक्तामयं प्रलम्बमानं-लम्बमानं घोलच्चदोलायमानं यद्भूषणं तद्धारयति यः स तथा । ससंभ्रमं - सादरं, त्वरितं - सौत्सुक्यं, चपलं-वेगवत् [क्रियाविशेषणानि भगवद्गर्भोत्पत्तिदर्शनजनितसंभ्रमातिरेकप्रतिपादनपराणि चामूनि पदानि इति भावः ] पत्यवरोहति - अवतरति इत्यर्थः । वैडूर्येण मध्यवर्तिना वरिष्ठे-प्रधाने रिष्टांजने रत्न विशेषौ ययोस्ते तथा निपुणेन - कुशलेन शिल्पिना उचिअन्ति-परिकर्मिते, अत एव मिसिमिसिंत त्ति चिकिञ्चिकायमाने मणिभिश्चन्द्रकान्तादिभिः रत्नैश्च कर्केतनादिभिः मण्डिते-भूषिते ये ते तथा पादुके अवमुञ्चति । एकखण्डशाटकमयं उत्तरासङ्गं वैकक्षकं । अंजलित्ति अञ्जलिना मुकुलीकृतौ - अग्रहस्तौ येन सः । अंचेइत्ति आकुंचयति-उत्पादयति । साहद्दु - संहृत्य - निवेश्य त्रिः कृत्वस्त्रीन् वारान् इत्य्र्थ्ः। ईसिंति मनाक् प्रत्यु www दीपिका : 23 Page #65 -------------------------------------------------------------------------- ________________ नमति-अवनतत्वं मुश्चतीत्यर्थः । कडगत्ति कङ्कणबाहुरक्षिकास्ताभिः स्तम्भिते भुजे साहरैत्ति, ऊर्ध्व नयति । द्वयोर्हस्तयोरन्योन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्रमीलनं सोऽञ्जलिस्त करतलाभ्यां परिगृहितो निष्पादितः तं आवर्तन आवतः शिरस्यावर्तो यस्यासौ शिरस्यावतः कण्ठे कालवदलुक समासः' / तत एवं मस्तके कृत्वा अथवा शिरसा अप्राप्त-असंस्पृष्टं एवमवादीत् ॥ 15 ॥ नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं, तित्थयराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं,पुरिसवरपुंडरिआणं,पुरिसवरगंधहत्थीणं,लोगुत्तमाणं,लोगनाहाणं,लोगहिआणं, लोगपईवाणं लोगपज्जोअगराणं,अभयदयाणं,चक्खुदयाणं, मग्गदयाणं,सरणदयाणं, बोहिदयाणं, धम्मदयाणं, धम्मदेसियाणं,धम्मनायगाणं,धम्मसारहीणं, धम्मवरचाउरंतचकवट्टीणं,दीवोत्ताणं, सरणं गईपैट्टा, अप्पडिहयवरनाणदंसणधराणं, विअट्टछउमाणं, जिणाणं जावयाणं, तिन्नाणं तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं मोअगाणं, सव्वनूणं, सव्वदरिसीणं, सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरवित्तिसिद्धिगइनामधेयं. ठाणं संपत्ताणं, नमोजिणाणं जिअभयाणं । नमुत्थुणं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस पुव्वतित्थयरनिहिस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इह गए पासइ मे भगवं तत्थगए इह गएत्ति कटु समणं भगवं Page #66 -------------------------------------------------------------------------- ________________ दीपिकाः महावीरं वंदै नमसइ,वंदित्ता नमंसित्ता सीहासणवरंमि पुरस्थाभिमुहे सन्निसन्ने, तए णं तस्स सकस्स देविदस्स देवरण्णो अयमेयाङ्वे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ 16 ॥ __ नमोत्थुणमित्यदि-नमोऽस्तु इति सर्वत्र सम्बध्यते । णमिति वाक्यालंकारे । सर्वत्र प्राकृते चतुर्थ्यर्थ षष्ठी. ततो देवादिभ्योऽतिशयपूजावन्दनायर्हत्वादहयः नमः,बहुवचनमबैतमतोच्छेदादू यहुस्वख्यापनार्थ, नमस्कतः फलातिशयज्ञापनार्थ चतत्र च कर्मारिहननात अरिहंताणं । त्रिभुवनकृतां पूजा अर्हन्तीति अरहन्ताणं । कर्मबीजाभावे भवेऽप्ररोहणात् अरुहंताणं इति पात्थ्न्य्मिति। उक्तं चारहंति वंदण-णमंसणाई अरहंति पूअसकारं । सिद्धिगमणं च अरहा, अरहंता तेण वुच्च्न्ति॥1॥ अट्टविहं चिअ कम्मं, अरिभूअं होइ सम्बजीवाणं । तं कम्ममरिहंता, अरिहंता तेण बुच्च्न्ति॥2॥ दग्धे बीजे यथात्यन्तं, न रोहन्ति यथाराः । कर्मबीजे तथा दग्धे, न रोहंति भवाङ्कराः ॥ 3 ॥ 'भगवद्भ्यः 'भगोऽर्कज्ञानमाहात्म्य-यशो-वैराग्य-मुक्तिषु । रूपवीर्यप्रयत्नेच्छा श्रीधर्मेश्वर्ययोनिषु' ॥ 1 ॥ Page #67 -------------------------------------------------------------------------- ________________ इति अर्कयोनिवर्ज द्वादशार्थ भगयुक्तेभ्यः । आदिकरेभ्यः - आदिः - श्रुतधर्मस्य अर्थापेक्षया नित्यत्वेऽपि शब्दापेक्षया स्वस्वतीर्थेष्वादौ करणात् । तीर्थकरेभ्यः - तीर्थ- सङ्घः प्रथम गणधरो वा तत्स्थापनात् । स्वयंसंवुद्धेभ्यः, -परोपदेशं विना तत्त्वावबोधात् । कुत एवं 1 यतः पुरुषोत्तमेभ्यः - संसारेऽपि ( ग्रन्थ 500 ) परार्थप्राधान्यस्वार्थ गौणत्वौचित्यादीनभावकृतज्ञतागाम्भीर्यादिभिः उत्तमत्वमेवोपमात्रयेणाह - पुरुषेषु सिंहा इव कर्मशत्रुषु क्रूरत्वात्, परीषहेषु सावज्ञत्वात्, उपसर्गेभ्यो निर्भयत्वाच्च । पुरुषवरपुण्डरीकेभ्यः - पुण्डरीकाणि-धवलकमलानि पुरुषेषु वराणि च तानि पुण्डरीकाणि पुरुषवरपुण्डरीकाणि तेभ्यः, यथाहि पुण्डरीकं पङ्के जातं जलैः पोषितं तदुभयं विहाय तिष्ठति लक्ष्मीस्थानं भ्रमरादिसेव्यं च स्यात्, एवं जिना अपि कर्मपङ्के जाता भोगजलैर्वर्धिता उभयं त्यक्त्वा जगल्लक्ष्मी निवासा नृपादिसेव्याश्च । पुरुषवरगन्धहस्तिभ्यः - इति- मार्यादिक्षुद्रगजानां भगवद्विहारपवनगन्धादेव भ्न्ग्गात्। लोकोत्तमेभ्यः-लोकस्य भव्यलोकस्य उत्तमाः चतुस्त्रिंशदतिशयोपेतत्वात् । लोकनाथेभ्यः-नाथाश्च भव्यानां अलब्धसम्यक्त्वादिप्रापणाद्योगस्य प्राप्तस्य तस्य रक्षणात् क्षेमस्य च कारकत्वात् । लोकहितेभ्यः-लोकस्यैकेन्द्रियादिप्राणिगणस्य पश्चास्तिकायात्मकस्य वा सम्यक् रक्षाप्ररूपणाभ्यां हितेभ्यः । लोकप्रदीपेभ्यः - लोकस्य देशनायोग्यनरदेव तिर्यगरुपस्य प्रदीप इव तेभ्यः । लोकप्रद्योतकेभ्यःगणधरादेर्विशिष्टसत्वस्य प्रद्योतं - प्रकाशं कुर्वन्ति इति । अभयदयेभ्यः - प्राणान्तकारिण्यपि नभयं ददते इति, इहलोक 1 परलोक 2 आदान 3 अकस्मात् 4 आजीविका 5 मरण 6 अश्लोक 7 रूपभयहर 8 Page #68 -------------------------------------------------------------------------- ________________ दीपिकाः कल्प णाबा । चक्षुर्दयेभ्यः-चक्षुरिव चक्षुः श्रतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात् तद् दयन्ते इति चाईयास्तेभ्यः,मार्गदयेभ्यः-मार्ग सम्यादर्शनादिकंमोक्षपथं दयंते इति । शरणदयेभ्यः-रागादिभयभीतसत्वत्राणकारिभ्यः । जीवदयेभ्यो-जोव-भावप्राणधारण-अमरणधर्मत्वं दयंते इति जीवदयास्तेभ्यः । बोधियेभ्यः-बोधिः परत्र जिनधर्मप्राप्तिः । धर्मदयेभ्यः-धर्म दुर्गतिपतजन्तुडरणस्वभावं दयन्ते इति । धर्मदेशकेभ्यः-धर्मदेशसर्वचारित्ररुपं deshyntiiti। धर्मनायकेभ्यः-धर्मस्य क्षायिकज्ञानादिरूपस्य नायकाः तदशीकारात् । धर्मसारथिभ्यः-धर्मस्य सारथय इव, यथाहि सारथी रथरथिकाश्वान् सम्यक् प्रवर्तयति-रक्षति च एवमहीतापि चारित्रधर्माङ्गानिसंयमात्मप्रवचनानीति भावः । अत्र सम्प्रदाय: तथाहि श्री महावीरो विहरन्नेकदा महीम् । उद्याने समवासार्षीत् पुरा राजगृहाद भिः॥1॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ मियास्त्यक्त्वा, मेघो दीक्षामुपाददे ॥ 2 ॥ ग्रहणा-सेवना-शिक्षा शिक्षायै स्वामिनार्पितः । स्थविराणामसौ तैस्तु, शायितो द्वारवेश्मनि ॥ 3 ॥ निर्यद्भिः प्रविशद्भिश्च, साधुभिस्तत्र भूपभूः । सो सकृज्जानुहस्ताभ्यां, कूपराधैरघव्यत ॥ 4 ॥ प्रमृज्यदभिश्च सर्वाङ्गं, तथा गुण्ड्यत रेणुना । यथासौ क्षणमप्येकं, निद्रां माप न तनिशि ॥ 5 ॥ दध्यौ सोऽथ पुरा मे मी सादराः साधयोऽभवन् । इदानीं पाणिपादाधैर्लेष्टुवद् घट्टयन्ति माम् ॥ 6 ॥ पूर्व क्व मे सुखावासो, दुःखावासो ह्ययं क्व च । क्च पुष्पशय्यास्वापो मे, श्रस्तरे लुठनं क्व च ॥ 7 ॥ Page #69 -------------------------------------------------------------------------- ________________ सहिष्ये दुःस्सहां हन्त, कथमित्थं कदर्थनाम् । तत्प्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां पुनः ॥ 8 ॥ इति ध्यात्वोद्गते सूय, गत्वार्हन्तं ननाम सः । बभाषे तमयो वीरः, सुधा मधुरया गिरा ॥ 9 ॥ - "वच्छ निर्गच्छदागच्छत्साधुभिर्घट्टितोऽथ किम्"| "को चक्कवट्टिरिदि, चइउं दासत्तणं समभिलसइ । को व रयणाई मुत्त, परिगिण्हइ उवलखण्डाई ॥ 1 ॥ neraiANa vi दुक्खं, जिज्झइ कालेण किं पुण नराणं |ता न चिरं तुह होही, दुक्खमिण मा समुच्चिअसु ॥ 2 ॥ जीअं जलबिन्दुसमं, संपत्तीओ तरंगलोलाओ । सुमिणय समं च पिम्मं, जं जाणिज्जासु तं करिज्जासु ॥ 3 ॥ वरमम्गिम्मि पवेसो, वरं विसुद्धण कम्मुणा मरणं । मा गहिअव्वयमंगो, मा जीअं खलिअसीलस्स ॥ 4 ॥ 'दुरध्यासीः भवौ पूर्वी मेघानघमना शृणु ॥ 10 ॥ 'इतो भवात्ततीयेभूताढ्यभुवि षड्दः । हस्ती सहस्त्रयुषेशस्त्वंसुमेरुमभः सितः ॥ 11 ॥ भीतोऽन्यदा ग्रीष्मे, विहाय करणीर्जवात् । धावमानः सरश्चैकं पङ्किलं तृषितोऽविशः ॥ 15 ॥ तत्रापातपयाः पङ्के, मनः प्रत्यर्थिदन्तिना । विदः सप्तदिनान्यस्थाः सहमानो म्हाव्य्याः॥16॥ आयुर्वर्षशतं विंश-त्युत्तरं परिपाल्य च । रक्तो दन्ती चतुर्दन्तो बन्ध्यभूम्यामभूः पुन्ः॥17॥ मेरुमभाभिधः सप्त-हस्तिनीशतनायकः । दवं वीक्ष्यान्यदाजातिमस्मार्षीः स्वस्य पूर्विकाम् ॥ 18 ॥ वर्षारात्रादिमध्यान्ते, वल्लयाधुन्मूल्य मूलतः । स्थण्डिलं सपरिवारो, व्यधाघोजनमात्रकम् ॥ 19 ॥ दष्ट्वान्येचुर्दवं भीतः, पौरुषत्वं विमुच्य च । दुतं गत्वाऽविशस्तत्र, स्थण्डिले सत्वसंकुले ॥ 17 ॥ Page #70 -------------------------------------------------------------------------- ________________ दीपिकाः संलीनाः स्थितस्तत्र' गात्रकण्डूयनेच्छया । उदक्षिपोनिमेकं स्वं, तभूम्या शशकाविशत् ॥ 18 ॥ कण्डूयित्वा वपुः पाद, मुन्नालोक्य तं शशं । शशकस्त्वं तथैवास्थाः शशकस्यानुकम्पया ॥ 19 ॥ सार्दादिनदयाच्छांते, दवे प्रचलिते shshe। त्रुटित्वेव गिरेः कूट, धरित्र्यामपतः क्षणात् ॥ 20 ॥ ततो दिनत्रयी क्षुतुबाधितोऽपि कृपापरः । आयुरब्दशतं क्षिप्त्वाऽभूस्त्वामत्र नृपात्मजः ॥ 21 ॥ तदा कृपाकृता स्वेन, वत्स स्वच्छात्मना त्वया । तथा स्वस्य व्यधात्यन्तं, ना गण्यत मनागपि ॥ 22 ॥ इदानीं तु जगत्पूज्यैः, सर्वसावद्यवर्जकैः, साधुभिः समचित्तैस्त्वं, घट्यमानोऽपि दूयसे ॥ 23 ॥ स्वस्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ। पुनरायातसंवेगो मेघो नत्वाभ्यधात्मभुम् ॥ 24 ॥ जीयाचिरं यदेवं मामुत्पथपस्थितं पथि । पुनः प्रावीवृतः क्षिप्रं, रथ्याविव सुसारथिः ॥ 25 ॥ मुनयोऽमी महात्मानोऽमीषां पादरजोऽपि हि । बन्द्यमेतत्मभृत्येतदु, व्युत्सृष्टं स्वं शरीरकम् ॥ 26 ॥ मुक्त्वा नेत्रे शरीरेऽत्र, कुर्वतां घट्टनादिकम् । मनसापि न दुष्यामीत्यत्रार्थे मेऽस्त्वमग्रिहः ॥ 27 ॥ एवं स्थिरीकृतो मेघ-स्तप्त्वा तीव्र तपश्चिरम् । कृत्वा संलेखनां मासं, विजये त्रिदशोऽजनि ॥ 28 ॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तोऽमी धर्मसारथयो मताः ॥ 29 ॥ ॥इति मेघज्ञातम् ॥ ॥ इति प्रथमं व्याख्यानम् ॥ 1 अत्र 'प्रथमं व्याख्यानं' इत्यादिकं किरणावलीप्रदीपिकादिग्रन्थेषु नोपन्यस्तं किन्तु आधुनिकी तत्प्रवृतिः प्रदर्शनार्थ अस्माभिः अत्र ग्रन्थे सर्वत्रोपन्यस्तं । रद Page #71 -------------------------------------------------------------------------- ________________ // अथ द्वितीयं व्याख्यानम् ॥ धर्मवरचातुरंतचक्रवर्तिभ्यः-धर्म एव वरं-प्रधानं-चतमृणां गतीनामन्तकरणाच्चतुरन्तं चक्रमि। वचक्रं मिथ्यात्वादिभावशत्रुलवनात्तेन वर्तत इति । दीवोत्ताणमित्यादीनि पदानि भिन्न सम्बन्धानि चतुर्थ्यर्थषष्टयन्तया योज्यानि, तत्र दीपः इव दीपः समस्तवस्तुप्रकाशकत्वात्, द्वीपो वा । संसारसागरान्तर्वर्तिजीवस्य नानाविधदुःखकल्लोलदुस्थितस्य आश्वासहेतोः, त्राणं-अनर्थप्रतिहननं । तडेतुत्वात् त्राणं, शरणं-अर्थसम्पादनं थेतुत्वाच्छ्र्न्न्ण्। गम्यते दुस्थितः सौस्थ्यार्थमाश्रीयतैति गतिः, प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ते पततः प्राणिनः । अप्रतिहतवरज्ञानदर्शनधरेभ्यःअप्रतिहते-सर्वत्राप्रतिधे वरे क्षायिकत्वात् विशेषसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीति । व्यावृत्तछद्मभ्यः-छादयतीति छद्म ज्ञानावरणादि घातिकर्मचतुष्कं तव्यावृत्तं येभ्य्ः। जिनेभ्योरागादिजेतृभ्यः, जापकेभ्योऽन्येषामपिउपदेशादिनारागादीनां ज्य्कार्थितृभ्य्ः। तीर्णेभ्यो-भवार्णवं, तारकेभ्योऽन्येषामप्युदेशवर्तिनां । अज्ञाननिद्रामसुते जगति बुद्धेभ्यः-स्वयं, अन्यानपितत्त्वं बोधयन्तीति बोध्कास्तेभ्य्ः|मुक्तेभ्यो-मोच्केभ्य्-बाह्याभ्य्न्त्र्ग्र्न्थ्ब्न्ध्नात् मुक्ताः प्रेस्साम्पिमोच्काः। एतावन्ति च विशेषणानि भवावस्थामाश्रित्योक्तानि । अथ सिद्धावस्थामाश्रित्योच्यन्ते-'सर्वज्ञेभ्यः' 'सर्वदर्शिभ्यः'-सर्व विशेषरुपतया जानन्तीति Page #72 -------------------------------------------------------------------------- ________________ कल्प 27 सर्वज्ञास्तेभ्यः, सर्व सामान्यरुपतया बितीयसमये पश्यन्तीति सर्वदर्शिनस्तेभ्यः । सिवेत्यादि, I all दीपिका शिवं-निपद्रवं, स्वभावप्रयोगचलनाभावादचलं, अरुज-आधिव्याध्यभावात्, अनन्तं-अनन्तार्थ विषयज्ञानस्वरूपत्वात्, अक्षयमनाशं सायपर्यवसितत्वात, अक्षतं वा परिपूर्णत्वात्, अव्याबाधंपरेषामपि अपीडाकारित्वात्, अपुनरावृत्तिः-पुनर्भवाभावात, सिद्धिओकान्तक्षेत्रं, सा चासो, गम्यमानत्वाद्गतिश्च सैव नामधेयं यस्य तत्तथा स्थानं व्यवहारतः सिद्धिक्षेत्रं, निश्चयतो यथावस्थितं स्वं स्वरूपं संप्राप्ताः सम्यगशेषकर्मक्षयेण प्राप्तास्तेभ्यः । 'आद्यन्तकृतो नमस्कारो मध्यव्यापीति पर्यन्ते' नमो जिनेभ्यः, जितभयेभ्यः भवप्रपञ्चनिवृत्तेः न चात्र पौनरुक्त्यं दोषाय । ytHsjjhaayjhaanntvoshesu,uves-thuipyaannemu|sNtgunnkittennsu a, na huti punnruttdosaao||1|| ___ anena जिनजन्मादिषु शक्रः स्तोतीति शक्रस्तव उच्यते । इत्येवं सामान्येन सर्वान् भावार्हतः । स्तुत्वा पुनरधिकृतं वीरं स्तौति । नमोत्थुणमित्यादि........यत्र यावत्करणात् स्वयं संवुद्धस्सेत्यादि । ठाणमित्यन्तं । यद्यपि भगवत सिद्धौ कामो नास्ति तथापि तदनुरुपचेष्टनात् संप्राप्तुकाम इव । तत्रासंमाप्तस्य इत्यर्थस्तस्य । तत्थगयंति-ब्राह्मणकुण्डग्रामे देवानन्दाकुक्षौ गतं, इहगएत्ति-सौधर्मस्थो- 10 'हं भगवन्तं वन्दे । कस्मादेवं ? यतः पश्यति मां भगवास्तत्र गंतः इहगतं ज्ञानेन इति कटुत्ति । इति हेतोः वन्दते पुर्वोक्तस्तुत्या नमस्यति शिरोनमनेन । पुरत्यामिमुहे त्ति-पूर्वाभिमुखः सन्निषन्नः- 27 Page #73 -------------------------------------------------------------------------- ________________ उपविष्टः अयमेयारवेत्ति अयमेतद्रूपः सङ्कल्पः समुत्पद्यत । कथंभूत ? इत्याह-मनोगतो मनसि । गतो व्यवस्यितो नाचापि वचसा प्रकाशित स्वरूप इति भाव्ः। पुनः किगित्याह-आध्यात्मिकः आत्मनि अधि अध्यात्म तत्र भवः आध्यात्मिकः आत्मविषय इति भावः । सङ्कल्पश्च विधा कश्चिदध्यानात्मकोऽवरश्चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता संजातस्मिन्निति चिन्तितश्चिन्तात्मक इति भाव्ः। सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकः । तथा चाह-प्रार्थनं प्रार्थः संजाताऽस्मिन्निति प्रार्थितोऽभिलाषात्मक इति भाव्ः। न खलु एअं भूयं, न एअं भविस्सं जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥ 17 ॥ अन्तकूलेसुवेत्यादि, अन्त्यकूलेषु-जघन्यकुलेषु अन्त्यवर्णत्वात् शूद्रकुलेषु वा। प्रान्तकुलेषु वा-अधमाधमकुलेषु, तुच्छकुलेष्वल्पकुटुम्बेषु अल्पर्धिकेषु वा । दरिद्रकुलेषु-सर्वथा निर्धनकुलेषु, कृपणकुलेषु किरातादिषु तद्वनकुलेषु, भिक्षाचरकुलेषु-तालाचरादिकुलेषु माहनकुलेषु-ब्राह्मणकुलेषु, 'आयातिधातुरागमे जन्मनि प्रयुज्यते' / तत्र आयासिपुर्जज्ञिरे, आयान्ति-जायन्ते, आयास्यन्ति-जनिष्यन्ते । एवं खलु अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा Page #74 -------------------------------------------------------------------------- ________________ दीपिका रायणकुलेसु वा इक्खागकुलेसु वा खत्तिअकुलेसु वा हरिवंसकुलेसु अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइति वा आयाइस्सति वा 18 उग्गकुलेसु इत्यादि, आदिदेवेनारक्षकत्वे ये नियोजितास्तेषांकुलेषु tvNshjessu। भोगा-ये तेनैव गुरुत्वेन व्यवहृतास्तवंशेषु, राजन्या ये तेनैव वयस्यतया व्य्व्स्थापितास्त्त्कुलेस्सु। इक्ष्वाकव-आद्यवंश्याः क्षत्रियास्तेनैव शेषप्रकृतितया स्थापिता राजकुलीनास्तेषां कुलेषु, हरिवंशकुलेषु-हरिवर्षक्षेत्रानीतयुगलसमुद्भवपुरुषसन्ततिषु अन्यतरेषु वा तथाप्रकारेषु (ग्रं. 600)|ज्ञ्यात्म्ल्ल्किलेच्छ्किकौर्व्यादिकुलेस्सु-त्त्र् ज्ञाता:श्री ऋषभस्वजनवंशाएव, मल्लकितोलेच्छकिनश्च राजविशेषास्तेभ्यो विशिष्टतराः कौर्व्या:kuruvNshjaa|विसुद्देत्यादि जाति-मातृपक्ष, कुलं-पितृसमुत्यं विशुद्धे जातिकुले येषु तथाविधाये वंशाः पुरुषान्वयास्तेषु । ___ अत्थि पुण एसे वि भावे लोगच्छेयरभूए अणंताहिं उस्सप्पिणि ओसप्पिणीहिं वीकंताहिं समुप्पज्जइ नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिज्जिन्नस्स उदएणं जण्णं अरहंता वा चक्कवट्टीवा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिदमिक्खागकिविणकुलेसु वा आयाइंसु 3 कुच्छिसि गम्भत्ताए वक्कमिंसु वा वकमंति वा वक्कमि स्संति वा 19 Page #75 -------------------------------------------------------------------------- ________________ अत्थीत्यादि । अस्ति पुनरयमपि भावो भवितव्यताख्यः पदार्थो जातु समुपद्यते लोकाश्चर्यभूतः अनन्ताभिरवसर्पिणीभिः । अस्यां चावसर्पिण्यां दशाश्चर्याणि जातानि । तथाहिउवसग्गगम्भहरणंरइत्थीतित्थंअभाविआ परिसाकण्हस्स अवरकङ्का5अवयरणं च्ण्द्सूरान्न्ण्॥1॥ हरिवंसकुलुप्पत्ती7चमरुप्पाओ8a अट्ठसयसिद्धा9अस्संजयाण pUA10दस वि अणंतेण कालेन्न्॥2॥ अत्र किश्चिद् व्याख्या लिख्यते । तथाहि-जघन्यतोऽपि कोटिसंख्यसुरसेव्यमानस्यापि सकललब्धिमदनेकसहस्रविनेयसहितस्यापि उपशमितशतयोजनमध्यगतजन्तुजातवैरस्यापि श्रीमन्महावी स्योपरि मनुष्यमात्रेणापि शिष्याधमेन गोशालकेन तेजोलेश्या मुक्ता। तदुत्थतापेन च भगवतः शरीरे षण्मासान यावदतीसारविबाधोदपद्यतेत्युपसर्गः प्रथमाश्चर्यम् ॥ 1 ॥ अल् गर्भस्य श्रीवर्धमानरूपस्य हरणं त्रिसलाकुक्षौ संक्रामणं गर्भहरणं, एतत्तीर्थकरापेक्षया प्रायोऽभूतपूर्व भगवतो महावीरस्य जातमिति ॥ 2 ॥ स्त्री-योषित् तस्यास्तीर्थ स्त्रीतीर्थ. तीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनो जिना एव प्रवर्तय- | न्ति । इह तु एकोनविंशतितमतीर्थकरस्थानोत्पन्नया श्रीमल्लितीर्थकर्या प्रवर्तितमिति ॥ 3 ॥ __अभाविता-चारित्रधर्ममाश्रित्य पर्षत्-तीर्थकरसमवसरणलोकः । श्रूयते हि प्रथमोत्पन्नकेवलस्य श्रीमहावीरस्वामिनः प्रथमसमवसरणे प्रथमदेशनायां भक्तिकुतूहलाकृष्टमनुजदेवतियकूसमूहेष्वपि न केनापि विरतिरङ्गीकृतेति ॥ 4 ॥ Page #76 -------------------------------------------------------------------------- ________________ दीपिका कल्प कृष्णस्य नवमवासुदेवस्य धातकीखण्डस्थापरकङ्कायां gmn। तथाहि-पाण्डवभार्या द्रौपदीधा- तकीपूर्वभरतमध्यवर्त्यपरकङ्काधिपपद्मनाभेन पूर्वभवसंगतिकदेवेनानायिता । तच्च नारदमुखात् श्रुत्वा कृष्ण वासुदेवः सुस्थितसाहाय्यात्पश्चपाण्डवयुत आत्मना षष्ठो द्विलक्षयोजनपरिमाणं लवणसमुद्रं व्यतिक्रम्य तं च तत्सैन्यं च तन्नगरी च भक्त्वा अक्षतशीला द्रौपदी समादाय स्वस्थानमुपागत इति॥6॥ चन्द्रसूर्ययोः स्वविमानस्थयोरवतरणं । तथाहि--कौशाम्ब्यामेकदा समवमृतो भगवान् । तत्र चभगवन्तं वन्दितुं शाश्वतविमानस्थौ समायातौ सूर्याचन्द्रमसाविति ॥ 6 ॥ ... हरिवंसकुलुप्पत्तीति-हरेः पुरुषविशेषस्य वंशः हरिवंशस्तस्य कुलं तस्योत्पत्तिहरिवंशकुलोत्पत्तिः, तथाहि-एकेन भूपतिना कुविन्दगृहिणी अन्तःपुरे क्षिप्ता । तद्विरहे सोऽपि गृहिलीभूतो मार्गे व्रजन् ताभ्यां दृष्टस्तं च दृष्ट्वा स्वं निन्दन्तौ तौ विद्युत्पातेन पञ्चत्वं प्राप्य भरतापेक्षया तृतीयक्षेत्रे युगलिनी जाती। सोऽप्यज्ञानतपसा देवीभूय वैरनिर्यातनार्थमायुःपरिमाणमुच्छिद्य श्रीशीतलतीर्थकृत्तीथै अपुत्रिणो भूपस्य राज्ये हरिं स्थापितवान् तामपि ttptniiNcke। tena ca to मद्यमांसाशनरतौ सम्पादितौ । ततो मृत्वा नरकं गतौ । ताभ्यां पुत्रपौत्रादि परम्परया हरिवंशोत्पत्तिर्जाता इति ॥ 7 ॥ चमरुप्पाओत्ति-चमरस्य असुरकुमाराधिपतेः उत्पातः उर्ध्व गमनं चमरोत्पातः । तथाहि-बालतापसीभूय पूरणश्चमरचञ्चायां राजधान्यां चमरेन्द्रो बभूव । सोऽप्यूर्व निजावधिना स्वमस्तकोपरिवर्तिनं सौधर्मेन्द्र निरीक्ष्य जातात्यन्तामर्षस्तमुपद्रोतुं एकरात्रिकी प्रतिमां प्रतिपन्नं सुसमारपुरे श्रीवीरं शरणी RS Page #77 -------------------------------------------------------------------------- ________________ कृत्य कृतलक्षयोजनविग्रह : सौधर्म जगाम । तदनु सौधर्मेन्द्रमुक्तज्वलज्ज्वालाकुलितवज्रपराभूतोऽणूकृतविग्रहो भगवत्पादमध्ये निलीन्ः। पश्चात् समागतेन समुप्पात्तवज्रेण वज्रिणा मुक्तः-सन् स्वस्थानं जगाम इति ॥ 8 ॥ - अहसयसिद्धा-अष्टाभिरधिकं शतं अष्टशतं. अष्टशतं चतेच ते सिद्धाश्च निवृत्ताः अष्टशतसि Ka द्धास्ते च उत्कृष्टावगाहनामाश्रित्य श्रीवृषभस्वामिना सह सिद्धास्तदुक्तम्रिसहोरिसहस्ससुआ भरहेण विवज्जिआ उ न्व्न्वी|अत्त्त्थ्य्भ्र्ह्स्स्सुआ,सिद्धिग्या एग्स्म्य्म्मि। ___मध्यमावगाहनायां त्वनेकशोऽष्टशतं सिध्यति । न च तदाश्चर्यम् ॥ 9 ॥ असंजयाणत्ति-असंयता अब्रह्मचारिणस्तेषां पूजासत्कारः असंयतपूजासत्कारः अस्यामवसर्पि ण्यां सुविध्याद्यष्टतीर्थकृतां सप्तस्वन्तरेषु साध्वभावाद्गहस्थीभूतब्राह्मणनां पूजाप्रवृत्तेति ॥ 10 ॥ दशाप्येतानि-अनन्तेन कालेन अस्मिन्नवसप्पिणीरूपे काले जातानि। एवं शेषेषु भरतैरावतेष्वपि भाव्यानि। उक्तं च तीर्थाद्वारप्रकीर्णके दससुवि वासेसु एवं दस दस अच्छेरयाणि णेआणीति,परं सर्वत्र चमरोत्पाताभावात्तत्रत्यवासुदेवस्यात्रागमनासंभवाच्चान्येनापि केनचिद्भाव्यमिति । तथा एतान्याश्चर्याणि च केषां तीर्थकृतां वारेषु जातानीत्युच्यते-उसहे अहिअसयं सिद्ध 1 सीअलजिणंमि हरिवंसो 2 नेमि जिणेऽपरङ्का-गमणं कण्हस्स सम्पत्तं 3 ॥ 1 ॥ इत्थीतित्थं मल्ली 4 पूआ अस्संजयाण नवमजिणे 5 अवसेसा अच्छेरा, वीरजिणंदस्स तित्थम्मि 5 ॥ 2 ॥ Page #78 -------------------------------------------------------------------------- ________________ कल्प 30 नामगुत्तस्सेत्यादि, नाम्नो-नामकर्मण गोत्रकर्मणो वा अथवा नाम्ना-संज्ञया गोत्रं नीचैर्गोत्राख्यं तस्य अक्षीणस्य स्थितेरक्षयात्, अवेदितस्य तद्सस्य अननुभूतत्वात्, अनिजीर्णस्य तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशाटनात् तस्योदयतो भगवता च नीचैर्गोत्रं मरीचिभवे बद्धं । अत्र सम्प्रदायः - श्रीऋषभस्वामी विनीतानगर्यो द्याने समवसृतस्तं वदितुं परिवारयुतो भरतश्चक्री गतो वन्दित्वा च भगवन्तमवसरे स्वामिन्नेतस्यां पर्षदह्त्स् तीर्थकृद्भविता इति पप्रच्छ । प्रभुराहः - 'अयं त्रिदण्डभूत्तव पुत्रो मरीचिनामा चतुर्विंशतितमो वर्धमाननामा तीर्थकृद्भविष्यति, तथान्त्रैव प्रथमः त्रिपृष्टनामा वासुदेवस्तथा विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्रवतीं च भविष्यतीति श्रुत्वा हर्षोत्कर्षपुलकितवपुर्यत्र स्वाध्यायादिनात्मानं मरीचिर्भावयति तत्र गत्वा तमुवाच भरतश्चक्रवर्ती लाभा हु ते सुद्धा जसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचौदसमो अपच्छिमो तेण वंदामि ॥ 2 ॥ आइगरुदसाराणं तिविट्टु नामेण पोअणाहिवई । पीमित्तचक्कवही मूआई विदेहवासंमि ॥ 2 ॥ नविते पारिवज्जं वंदामि अहं इमं चते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ 3 ॥ तं वयणं सोऊणं तिवईं अप्फोडिउण तिक्खुत्तो । अब्भहियजायहरिसो तत्थ मिरीइ इमं भणइ ॥ 4 ॥ जै वासुदेव पढमो, मूआइ विदेह चक्कवहित्तं । चरमो तित्थयराणं, हौ अलं इत्तिअं मज्झ ॥ 5 ॥ अहयं च दसाराणं, पिआ मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो कुलं उतमं मज्झ ॥ 6 ॥ दीपिका Page #79 -------------------------------------------------------------------------- ________________ इति कुलमदकरणानीचैर्गोत्रं बबन्ध । तदनु च जिनदीक्षाऽनभिलाषुकस्य कपिलस्याग्रे मार्गे जैनेऽपि धर्मेऽस्ति मम मार्गेऽपि विद्यते इत्युत्सूत्रभाषणेन सागरोपमकोटाकोटिप्रमाणं संसारमप्युपार्जयामास । तेन च नीचैर्गोत्रैण सावशेषेणान भवे विभुईइज्कुलेऽवात्र्दिति। ___1 अत्र वृत्तिकारेण प्रभोः सप्तविंशतिभवाः न वर्णिताः किन्तु किरणावलीसुबोधिकामदीपिकादिवृत्तिषु वर्णिताः ततो तदवृत्तिभ्यः आदाय संक्षेपेण अधुना प्रदर्श्यते । ___ पश्चिमविदेहे नयसारो ग्रामेशः काष्ठार्थ वने गतः, ससार्थभ्रष्टान् क्षुत्तृवाधितान् मुनीन् मुदा रसवत्या प्रतिलाभयति स्म । तदनु साधुभिर्धर्मदेशनया सम्यक्त्वम् पापितः । ततस्तेषां मार्ग दर्शयित्वा स ग्रामं प्राप्त्ः। प्रान्ते च पश्चनमस्कृति स्मरन् मृत्वा द्वितीये भवे सौधर्मे सुरः, ततश्च्युतस्तृतीये भवे मरीचिनामा भरतसुतोऽभूत । स चैकदाश्रीऋषभान्तिके धर्म श्रुत्वा प्र्वाजित्ः। ततः सोऽधीतैकादशाङ्गीकोऽन्यदा ग्रीष्मेऽस्नानादिपीडामसहमानः गृहगमनमयुक्तमिति जानश्च त्रिदण्डी जातः । ततः प्रभुणैव सार्द्ध विहरन्ननेकभव्यजनान् प्रबोध्य प्रभोः शिष्यतयापयतिस्म । इतश्चायोध्यायां समवसृतः स्वामी भरतेन पृष्टः, 'हे प्रभोऽस्यां पर्षदि भारतक्षेत्रे कोऽपि भावी तीर्थकृदित्युक्ते' स्वाम्याह-मरिचिरयं वीराख्योऽन्त्यतीर्थकृद्विदेहे मुकाराजधान्याम् मियमित्राख्यश्चक्री, भारतेऽत्र त्रिषष्टनामाघोहरिश्च भविष्यतीति प्रभूक्तं श्रुत्वा भरतो हृष्टः ततः प्रभुं नत्वा गत्वा च मरीचिं स्वाम्युक्तं वचो निवेध नत्वेत्यवदत्-'न च ते पारिप्रवज्यं वन्दे,किन्त्वन्तिमो जिनो भयिष्यस्यतो वन्दे,' ततो मरीचिरपि भरतवचः श्रुत्वा हर्षात्रिपदीमास्फोव्य नृत्यन् कुलमदं चकार । Sir Page #80 -------------------------------------------------------------------------- ________________ दीपिका ततो मरीचिः प्रभौ निवृत्ते साधुभिः सह विहरन माग्वत साधुभ्यः शिष्यान् ददौ । एकदा च तं ग्लानं न कोऽपि । साधुः सुश्रुषति सोऽचिन्तयदेते मबोधिता अपि न मां सेवन्तेऽतो रोगमुक्तस्य ममैकः शिष्योऽस्तु इति चिन्तापरस्य । निरुजस्तस्य कपिलाख्यो राजपुत्रो मिलित्ः। सः तद्देशनया प्रबुद्धस्तेनोक्तम् 'भोः कपिल ! साधुपार्थ गत्वा धर्म । प्रपद्यस्व' इत्युक्ते कपिलोऽवक् किं भवन्मार्गे धर्मो नास्ति' ततो मरिचिः 'कविला इत्थं पीहयं पित्ति' उत्सूत्र ब्भास्से॥ ततः स तदन्तिके प्रवजितः । ततो मरीचिश्चतुरशीतिलक्षपूर्वायुर्भुक्त्वा चतुर्थभवे ब्रह्मलोके उत्कृष्टायुः सुरः । ततःश्च्युतः । पञ्चमे भवे कोल्लाकसन्निवेशेऽशीतिलक्षपूर्वायुकौशिको द्विजः । प्रान्ते त्रिदण्डी भूत्वा मृत्वा पद्मानन्दकाव्यानुसारेण षष्ठे भवे सौधर्मे सुरः तदपेक्षया च द्वाविंशतितमो मनुजभवो न गण्यते इति न भवाधिक्यशङ्कापि । श्रीवीरचरित्रा। धनुसारेण तु तिर्यगादिभवं भ्रान्त्वा षष्ठे भवे स्थुणापूर्या द्वासप्ततिलक्षपूर्वायुः पुष्पो द्विजः, प्रान्ते त्रिदण्डी भूत्वा मृत्वा । | च सप्तमे भवे सौधर्मे सुरः ॥ 7 ॥ ततः श्च्युतोऽष्टमे भवे चैत्यसनिवेशे षष्टिलक्षपूर्वायुरग्नियोतो द्विजः ॥ 8 ॥ पान्ते च । त्रिदण्डी भूत्वा मृत्वा नवमे भवे इशाने सुर्ः॥9॥ ततो दशमे भवे मन्दरग्रामे षट्पञ्चाशल्लक्षपूर्वायुरग्निभूतो द्विजोऽन्ते त्रिदण्डी । चैकादशे भवे सनत्कुमारे सुरः । ततो द्वादशे भवे श्वेताम्ब्यां पुर्या चतुचत्वारिंशल्लक्षपूर्वायुर्भारद्वाजो द्विजो' न्ते त्रिदण्डी च । त्रयोदशे भवे माहेन्द्रे सुर्ः। ततो भूयो भवं भ्रान्त्वा चतुर्दशे भवे राजगृहे चतुत्रिंशल्लक्षपूर्वायुः स्थावरो । द्विजोऽन्ते त्रिदण्डी च मृत्वा पञ्चदशे भवे ब्रह्मलोके सुरः । ततो भूयोऽपि भवं प्रान्त्वा षोडशे भवे विश्वभूति म कोटिवर्षायुः क्षत्रियोऽभूत्, स च सम्भूतिमुनिपार्वे प्रव्रज्य वर्षसहनं तपस्यन् मासोपवासपारणे मथुरां प्रविष्टः, तत्र चैकया । | गवा भूपातितः सन् क्षत्रियैर्हसितः । ततः क्रुधा तां गां श्रृंगयोहीत्वा खे भ्रामयत्, तपसा चानेन भूयिष्ठवीर्यो भूया- 31 Page #81 -------------------------------------------------------------------------- ________________ समिति निदानं चक्रे । ततो मृत्वा सप्तदेशे भवे शुक्रे मुरः । ततोऽष्टादशे भवे पोतनपुरे प्रजापते रामो मृगावत्याः कुक्षौ । चतुरशीतिलक्षवर्षायुस्त्रिपृष्टाख्यो हरिस्ततो मृत्वैकोनविंशतितमे भवे सप्तमपृथिव्यां नारकः । ततो विंशतितमे भवे सिण्ह्ः। ततो एकविंशतितमे भव चतुर्थभूवि नार्क्ः। ततस्तियंगादिभवं भ्रान्त्वा द्वाविंशतितमे भवे मनजत्वं प्राप्यार्जितशुभकर्मा त्रयोविंशतितमे भवे मुकाराजधान्यां धनञ्जयधारिण्योहे चतुरशीतिलक्षवर्षायुश्चक्रवर्ती स च पोटिलाचार्यसमीपे प्रव्रज्य चतुर्विंशतितमे भवे शुक्रे सुरः । ततः पञ्चविंशतितमे भवे भारतेऽत्र छत्रिकापूर्वी जितशत्रो राज्ञो भद्रायाः कुक्षौ ॥ पञ्चविंशतिलक्षवर्षायुनंदनाख्यः सुतः, स च पोटिलाचार्यान्तिके प्रव्रज्य सततं मासोपवास विंशत्या स्थानस्तीयकृत् नामगोत्रं निकाचयित्वा लक्षवर्षव्रतपर्यायो माससंलेखनया षड्विंशतितमे भवे माणते पुष्पोत्तरावतंसकविमाने उत्कृष्टायुर्देवस्ततः सप्तशिति तमे भवे ब्राह्मणकुण्डग्रामनगरे ऋषभदत्तस्य विमस्य देवानन्दायाः पल्याः कुक्षावुत्पनः । नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा। अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहवासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्ते । 20 जोणीजम्मणेत्यादि, योन्या जान्मार्थ निष्क्रमणेन निरक्रमिषुः निष्कामन्ति निष्कमिष्यन्ति ॥ 20 ॥ Page #82 -------------------------------------------------------------------------- ________________ तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवते ॥ दीपिका तहप्पगारेहितो अंतकुलेहितो पंतकुलेहिंतो तुच्छ0 दरिद्द0 भिक्खाग0 किविणकुलेहितो वा माहणकुलेहिंतो वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइन्नकुलेसु वा नाय. खत्तिअ0 हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु वा विसुद्धजाइकुलवंसेसु वा जाव रज्जसिरिं कारेमाणेसु पालेमाणेसु साहरावित्तए । तं सेअं खलु मम वि समणं भगवं महावीर चरमतित्थयरं पुव्वतित्थयरनिद्दिडं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगोत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए, जे वि अणं तिसलाए खत्तिआणीए वासिठ्ठसगुत्ताए गम्भे तं वि अणं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए त्ति कट्ट ॥ 21 ॥ - जीयं ति जीतं आचरितं कल्प इति एकार्थाः। तीएत्यादि अतीतवर्तमानानागतानां 'अल्लो पश्चात्र Page #83 -------------------------------------------------------------------------- ________________ wwwwwwwwwww वातीतादाविति' सूत्रेण । नायाण ति ज्ञायन्ते ज्ञाताः इक्ष्वाकुवंशविशेषाः । जे विअणं ति योऽपि च त्रिशलाया गर्भः पुत्रिकारुपः ॥ 21 ॥ एवं संपेहेइ संपोहत्ता हरिणेगमोसें पाइताणिआहिवइं देवं सद्दावेइ सदावित्ता एवं व्यासी॥22॥ हरिणेगमेसिं ति हरेः-इन्द्रस्य नैगमेषी-आदेशप्रतीच्छक इति व्युत्पत्य अन्वर्थनामानं हरिणेगमेषिनामानं । पदात्यनीकाधिपतिं देवमाकारयति । ॥ 22 ॥ एवं खलु देवाणुप्पिआ न एअं भूअं न एअं भव्वं न एअं भविस्सं । जन्नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसुपंत किवण0 दरिद्द0 तुच्छ0 भिक्खाग0 माहणकुलेसु वा आयाइंसु वा आयाइति वा आयाइस्संति वा । एवं खलु अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोग0 राइन्न नाय0 खत्तिअ0 इक्खाग0 हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेषु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥ 23 ॥ एवं खल्विति वाक्योपक्रमे ॥ 23 ॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीचे भारहे वासे माहणकुंडग्गामे नयरे 12 Page #84 -------------------------------------------------------------------------- ________________ कल्प दीपिका उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्कते ॥ 24 ॥ तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवंते तहप्पगारेहितो अंत0 पंत0 तुच्छ0 किवण0 दरिद्द0 वणीमग0 जाव माहणकुलेहितो तहप्पगारेसु उग्ग* भोग0 राइन्न नाय0 खत्तिअ0 इक्खाग0 हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥ 25 ॥ ___ तं गच्छ णं तुम देवाणुप्पिआ समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उस भदत्तस्स माहणस्ण कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिहसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि, जे वि अ णं से तिसलाए खत्तिआणीए गम्भं तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि ॥ 26 ॥ Page #85 -------------------------------------------------------------------------- ________________ - मम एअमाणति ति ममेमां आज्ञप्ति क्षिप्रमेव प्रत्यर्पयः मदाज्ञां चरितार्थीकृत्यागत्यनिवेदयेत्यर्थः । 26 ॥ तएणं से हरिणेगमेसी पायत्ताणिआहिवै सक्केणं देविदेणं देवरन्ना एवं वुत्ते समाणे हढे जाव हिअए करयलजाव त्ति कुटु जं देवो ANaveha'tti आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविंदस्स देवरन्नो अंतिआओ पडिनिक्खमै पडिनिक्खमित्ता उत्तरपुरथिमं दिसिभागं अवक्कमै अवक्कमित्ता वेउव्विअसमुग्घाएणं समोहणइ वेउव्विअसमुग्घाएणं समोहणित्ता संखिज्जाई जोअणाई दंडं निसिरै, निसिरैत्ता तं जहारयणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायस्वाणं सुभगाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ परिसाडित्ता अहासुहुमे पुग्गले परिआएइ परिआइत्ता ॥ 27 ॥ आणाएत्ति-आज्ञया आदेशस्य वचनं विनयेन प्रतिशृणोति कर्तुमभ्युपगच्छति, अथवा आज्ञयेति त्य विनयेनालिकरणादिना vcnmindraadeshmiti| उत्तरे-ईशानकोण अपक्रामति-त्रजति । वेडाव्वएत्यादि, उत्तवैक्रियकरणाय प्रयत्नविशेषेण समोहणइत्ति समुद्धति प्रदेशान् विक्षपति । सं Page #86 -------------------------------------------------------------------------- ________________ कल्प 34 मोहण' इति पाठे समुद्धन्यते - समुद्घातवान् भवति । तत्स्वरूपमेवाह - संखिज्जाइति दण्ड इव दण्डः, उर्ध्वाधः आयतः शरीरप्रमाणबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहस्तं निसृजति -- निष्काशयति-वितनोति । तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तं जहा - रत्नानां कर्केतनादीनां इह यद्यपि रत्नादिपुद्गलाः औदारिका वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्या भवन्ति तथापीह तेषां रत्नादिपुद्गलानां इव सारता प्रतिपादनाय रत्नानामित्याद्युक्तं । तच्च रत्नानामिवेत्यादि व्याख्येयं । अन्ये त्वाहुः - औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ति तेन च दण्डेन रत्नादीनां यथा बादरान् असारान् दण्डनिसर्गगृहीतान् पुगलान् परिशाट यथासूक्ष्मान् सारान् पर्यादत्ते । दण्डनिसर्गगृहीतान् सामस्त्येनादत्ते इत्यर्थः । दुचंपि वेडव्विअसमुग्धाएणं समोहणइ समोहणित्ता उत्तरखेउब्विअरूवं विउव्वै उत्तरवेव्विअरूवं विउव्वित्ता ताए उक्किट्ठाए तुरिआए चवलाए चंडाए जयणाए उध्धुआए सिंग्घा दिव्वा देवगई वीईवयमाणे वीईवयमाणे तिरिअमसंखिज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जेणेव जंबुद्दीवे भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गेहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, पणामं करिता देवानंदाए माहणीए सपरिजणाए ओ दीपिका 34 Page #87 -------------------------------------------------------------------------- ________________ सोवणिं दलै, ओसोवणिं दलित्ता असुहे पुग्गले अवहरै, अवहरिता सुभे पुग्गले पक्खिवै, पक्खिवित्ता 'अणुजाणौ मे भयवं' ति कट्टु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ, गिण्हित्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे जेणेव तिसला खत्तिआणी तेणेव उवागच्छइ, उवागच्छित्ता तिसलाए खत्तिआणीए सपरिजणाए ओसोवणिं दलै दलित्ता असुहे पुग्गले अवहर अवहरिता हे पुग्गले पक्खिवै पक्खिवित्ता समणं भगवं महावीरं अवाबाहं अवाबाहेणं तिसलाए कुच्छिंसि गन्भत्ताए साहरै, जे वि अ णं से तिसलाए गन्भे तंपि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए साहरै, साहरिता जामेव दिसिं पाउन्भूतामेव दिसिं पडिगए ॥ 28 ॥ दोचंपि ति - द्वितीयमपि वारं समुद्घातं करोति चिकीर्षितरूपनिर्माणार्थं उत्तर वैक्रियरूपं भवधारणीय वैक्रियरुपादन्यद्येन देवा मानुषं लोकमायान्ति । ताएत्यादि-तया देवजनप्रसिद्ध्या, तत्रोत्कृष्टया प्रशस्तविहायोगतिनामकर्मणा यः स्वगत्युत्कर्षस्तद्वतीतया, त्वरितया मानसौत्सुक्यात्, 13 Page #88 -------------------------------------------------------------------------- ________________ दीपिका चपलया कायतः, चण्डया संभारवत्वात्, जयिन्या शेषकर्मगतिजेतृत्वात्, उडुतया शरीरावयवकम्पनात, शीघ्रया वेगवत्वात् । अन्येत्वाहु:-" उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया, शीघ्रसंचरणात् स्वरा संजाता अस्यामिति त्वरिता तया, शीघ्रतरमेवतया प्रदेशान्तराक्रमणमिति, चपलेव विगुदिव चपला तया, क्रोधाविष्टस्येव श्रमासंवेदनाचण्डेव चण्डा तया, यवनया परमोत्कृष्ट वेगपरिणामोपेतया, उद्भूतया वाताळूतस्य दिगन्तप्यापिनो रजस इव या गतिः सा उद्भूता तया, शीघ्रया nirantaraMzIghratvaguNayogAt"divyayA देवलोकोचितया (grN0700)| वीईवयमाणे वीइवयमाणेत्ति व्यतिव्रजन् व्यतिव्रजन् । मझं म्झेन्न्ण्ति-mdhybhaagen|aaloke drshnmaatre|ओसोव्न्निण्ति-अव्स्वापिनीं निद्रां दलै-ददाति । अव्यावाधमिति भगवता विशेषणं तत्पीडापरिहारात् अव्यायाधेन-सुख सुखेन इत्य्र्थ्ः। तथा च भगवती सूत्र-'हरीणं भंते ? णेगमेसो सक्कदए इत्थीगभं साहरमाणे किं गब्भाओ गम्भं साहरेइ ? 1 गब्भाओ जोणिं साहरेइ 2 जोणीओ गम्भं साहरै 13 जोणीओ जोणिं साहरै ? 4 / गोअमा नो गब्भाओ गर्भ साहरै 1नो गब्भाओ जोणिं साहरैरपरामुसिअपरामुसिअ अव्वाबाई अव्वाबाहेणं जोणीओ गब्भं साहरैनो जोणीओ जोणिं साहरै 4 / पभू णं भंते हरिणेगमेसी सक्कदूए इत्थिगभं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ? हंता पभू,नो चेव णं तस्स गन्भस्स किंचि आवाहं व विबाह वा उप्पाएज्जा छविच्छेदं पुण करेज्जा एमुहुमणं साहरिज्ज वा नीहरिज्ज वा" [भग0 मूत्र 186] Page #89 -------------------------------------------------------------------------- ________________ " अत्र च गर्भात् गर्भाशयात् गर्भ गर्भाशयान्तरं संहरति- प्रवेशयति गर्भ सजीवपुद्गल पिण्डं इत्येको भङ्गस्तथा गर्भाद्योनिं गर्भनिर्गमद्वारं संहरति योन्या उदरान्तरं प्रवेशयन्ति इति द्वितीय्प्क्स्स्ः। योनीतो - यानिद्वारेण निष्कास्य गर्भ संहरति गर्भाशयं प्रवेशयति इति तृतीयपक्षः । योनीतो-योनिं संहरति नयति योन्या उदरान्निष्काश्य योनिद्वारेण उदरान्तरं प्रवेशयति इति चतुर्थः । निर्वचन सूत्रे तु शेषयनिषेधे तृतीयोऽनुज्ञातः तत्र परामृश्य परामृश्य तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य पभूणमित्यादि तत्सामर्थ्यदर्शनसूत्रे नहसिरंसित्ति नखाग्रे, साहरितए प्रवेशयितुं । नीहरित्तए त्ति शक्तिपरिणामेन नखशिरसा रोमकूपाद्वा निष्काशयितुं आबाहं इषबाधां, विवाहं विशिष्टबाधां छविच्छेदांत गर्भस्य छविच्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् । एमुहुमंचत्ति लध्विति" कृतं प्रसंगेन । जामेव दिसिंति-यस्या दिशोऽवधेः प्रादुर्भूतः प्रकटयभूदागत इत्यर्थः । ताए उक्किट्ठाए, तुरिआए, चवलाए, चंडाए, जयणाए, उध्धुआए, सिग्धाए, दिव्वाए, देवगइए, तिरिअमसखिज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जोअणसयसाहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे, सक्कंसि सीहासणंसि, सक्के देविंदे देवराया, तेणामेव उवागच्छइ, उवागच्छित्ता सकस्स देविंदस्स देवरन्नो एअमाणत्तिअं Page #90 -------------------------------------------------------------------------- ________________ कल्प 36 खिप्पामेव पञ्चप्पिणइ ॥ 29 ॥ विग्गहेहिंति - वीखाभिः उत्पतन्, उर्ध्वं गच्छन् । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तचे मासे पंचमे पक्खे आसोअबहुले तस्स णं आसोअबहुलस्स तेरसीपक्खेणं बासीइराइदिएहिं वीकंतेहिं तेसीइमस्स राइंदिअस्स अंतरावट्टमाणस्स हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्ठेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारिआए देवाणंदाए महाणीए जालंधरसगोत्ताए कुच्छीओ खत्तिअकुडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगोत्तस्स भरिआए तिसलाए खत्तिआणीए वासिडसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेण गन्भताए साहरिए । 30 वासाणंति-वर्षाकालमासानां श्रावणादीनां मध्ये तृतीयो मासः आश्विनः पञ्चमपक्षः आश्विनस्य बहुल:- कृष्णः तेरसीपक्खेणं ति पक्षः पश्चाषै रात्रिरित्यर्थः । अन्तरन्ति हि अन्तरकाले - रात्रौ, wwww । दीपिका 36 Page #91 -------------------------------------------------------------------------- ________________ हिआणुकंपएणं ति हितः शक्रस्य स्वस्य वा अनुकम्पकस्तु भक्तो भगवतः अनुकम्पा चात्र भक्तिः । 'आयरिआणुकंपाए गच्छो अणु कंपिओ त्ति' वचनात् । समणे भगवं महावीरे तिन्नाणावगए आवि होत्था, साहरिज्जिस्सामि त्ति जाणइ, साहरिज्जमाणे नो जाणइ, साहरिएमित्ति जाणइ । जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए महाणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिंटसगोत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा आहीरमाणीओहीरमाणी इमे एआरुवे उराले कल्लाणे सिवेधन्ने मंगले सस्सिरीए चौदसमहासुमिणे तिसलाए खत्तिआणीए हडे पासित्ताणं पडिबुद्धा । तं जहा-गय वसह0 गाहा ॥ 1 ॥ ___ साहरिजिस्सामित्ति इत्यादि च्यवनवदू ज्ञेयं, परमत्र साहरिजमाणे नो जाणइ इति हरनैगमे-19 षिणा हि दिव्य शक्तिनाऽल्पेनैव कालेन तथा संहरणं कृतं यथा भगवतो न मनागपि बाधाभूत किन्तु मौख्यमेव तथा च ज्ञानमपि संहरणमज्ञातमिवेति व्यपदिश्यते । सौख्यातिरेके हि सत्येवं विधव्यपदेशस्य सार्वजनीनत्वात् स्वसमयप्रसिडत्वाच । तथोक्तंला तहिं देवा वंतरिया वरतरुणी गीअवाइअखेणं, निच्चं सुहिआपमुइआ गयं पि कालं न याति। Page #92 -------------------------------------------------------------------------- ________________ कल्पना दीपिका एवं च साहरिजमाणे वि जाणइ इत्याचारङ्गसूत्रेण सह विसंवादोऽपि न स्यात् । यत्तु केचित् संहरण ज्ञानाभावे संहरणस्यैकसामयिकत्वं अन्तमौहर्तिकत्वेऽपि सूक्ष्मत्वाच्छद्मस्थस्योपयोगागोचरत्वं च हेतू प्रोचुः तौ विचायौं, संहरणकर्तुरपि छद्मस्थत्वात् संहरणस्य कर्तृज्ञानविषयत्वात् कम्रपेक्षया च भगवतोऽतिविशिष्टज्ञानशक्तिमत्वात् इति ध्येयं, अन्यथा वा यथाबहुश्रुतानुमतं भवति तथा व्याख्येयं __रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिठ्ठसगोत्ताए कुच्छिसि गम्भत्ताए साहरिए । तं स्यणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासहरंसि अभितरओ सचित्तकम्मे, बाहिरओ दूमिअघट्टमढे, vicittaulloacilliatale, मणिरयणपणासिअंधयारे, बहुसमसुविभत्तभूमिभागे, paMcavannasarasasurahimutta'pphapujovayArakalie कालागुरुपवरकुंदरुकतुरुक्कडझंतधूवमघमघंतगंधुटुआभिराम, सुगंधवरगंधिए, गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्जसि सालिंगणवट्टिए, उभओ बिब्बोअणे, उभओ उन्नए. मझे णयगंभीरे, गंगापुलिणवालुआउद्दालसालिसए, उवचिअखोमिअदुगुल्लपट्टपडिच्छन्ने, सुविरइअरयत्ताणे, रत्तंसुअसंवुडे, सुरम्मे, आइणगरूअबुरनवणीयतूलतुल्लफासे सुगन्धवरकुसुमचुन्नसयणोवयारकलिए, पुव्वरत्तावरत्तकालसमयांस, 9 Page #93 -------------------------------------------------------------------------- ________________ सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूबे ओराले कल्लाणे जाव चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा तं जहा-गय 1 वसह 2 सीह 3 अभिसेअ 4 दाम 5 सारी 6 दिणयरं 7 झयं 8 कुंभं । पउमसर 10 सागर 11 विमाण 12 भवण 12 रयणुच्चय 13 सिहिं च 14 ॥ 32 ॥ तंसि तारिसगंत्ति, तस्मिंस्तादृशे, वक्तुमशक्यस्वरुपे, पुण्यवतां योग्य इत्यर्थः । वासघरंसित्ति, वासभवने अभ्यन्तरतोऽभ्यन्तरे भित्तिभागे सचित्रकर्मणि- चित्रयुक्ते, बाहिरौत्ति बाह्यतो दुमितं- धवलितं घृष्टं कोमलपाषाणादिना अतएव ममृणं यत्तत्तथा । विचित्तेति विचिन्त्रो विविधचित्रयुक्तः उल्लोच उपरिभागो यत्र चिल्लिअंति दीप्यमानं तलमधोभागो यत्र ततो विशेषणकर्मधारयः । बहु-अत्यर्थ, समोऽनिनोन्नतः पञ्चवर्णमणिकुट्टिमकलितः सुविभक्तः सुविहितस्वस्तिको भूमिभागो यत्र तत्तथा । तत्र पञ्चवर्णेन सरसेन - सुरभिणा मुत्तेन- क्षिप्तेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, कालागुरुश्च कृष्णागुरुः प्रवरं कुन्दरुष्कं चीडाभिधानो गन्धद्रव्यविशेषः, तुरुष्कं च सिल्हकं, धूपश्च दशाङ्गादिः गन्धद्रव्यसंयोगज इति द्वन्द्वः, तेषां सम्बन्धी यो मघमघायमानोऽतिशयवान् गन्धः उद्धृतस्तेनाभिरामे रम्ये । सुष्ठु गन्धवराणां -प्रधानवासानां गन्धो यस्मिन्नस्ति तत्सुगन्धवरगन्धिकं तत्र, गन्धद्रव्यगुटिका तद्भूते सौरभ्यातिशयाद्गन्धद्रव्यगुटिका कल्पे इत्यर्थः तस्मिन् तादृशके शयनीये - तल्पे । सालिंगणेत्यादि Page #94 -------------------------------------------------------------------------- ________________ कल्प सहीलिंगनवृत्या शरीरप्रमाणगण्डोपधानेन यत्तत्सालिङ्गनवृत्तिकं तस्मिन् । उभयतः उभौ शिरोऽन्तपादा- I all दीपिका न्तावाश्रित्य बिब्बोअणत्ति उपधाने-गण्डके यत्र त्त्त्था। अतएवोभयत उन्नते, मध्ये नतं च तद्गम्भीरं च महत्वात् नतगम्भीरं अथवा मध्येन च मध्यभागेन तु गंभीरं अवनते गङ्गापुलिनवालुकाया योऽवदालोऽवदलनं पादादिन्यासे अधोगमन मित्यर्थस्तेन । सालिसएत्ति-सदृशके दृश्यते च हंसतूल्यादिष्वयं न्यायोऽतिनम्रत्वात् । उवचिअत्ति परिकर्मितं यत्क्षौमं अतसीमयं दृकुलं-वस्त्रं तस्य युगलापेक्षया यः पट्टःएकशाटकस्तेन प्रतिच्छन्ने-आच्छादिते,सुष्टुविरचितं रजस्त्राणं आच्छादनविशेषोऽपरिभोगायां यत्र, रक्ताशुकसंवृते मशकगृहाभिधानवस्त्रावृते, सुरम्येऽतिरमणीये, आजिनक-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति, रुतं-कर्पासपक्ष्म, बूरो वनस्पतिविशेषः, नवनीतं-म्रक्षणं, एभिस्तुल्यः स्पर्शो यस्य तत्तथा 'तूलत्ति'-पाठे तूलं-अर्कतूलं, सुगन्धाभ्यां वरकुसुमचूर्णाभ्यां सत्पुष्पजातिवासयो. गाभ्यां यः शयनस्य-शय्यायाः उपचारः-पूजा तेन कलिते । तएणं सा तिसला खत्तिआणी तप्पढमयाए, चौदंतमृसिअगलिअविपुलजलहरहारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं समागयमहुअरसुगंधदाणवासिअकबोलमूलं, देवरायकुंजरवरप्पमाणं, पिच्छइ, सजलघणविपुलजलहरगज्जिअगंभीरचारुघोसं, इभं, सुभ, सव्वलक्खणकयंबिअं वरोरुं ॥ 1 ॥ 33 ॥ Page #95 -------------------------------------------------------------------------- ________________ अथ स्वमव्याख्याः - तरणं सेत्यादि, ततः सा त्रिशला तत्प्रथमतया इभं स्वप्ने पश्यति । अत्र च प्रथममिभदर्शनं सामान्यवृत्तिनाश्रित्योक्तं, अन्यथाद्यान्तिमजिनमातरो वृषभसिंहावपश्येतां इति वृद्धाः । तओअन्ति, ततौजसो महाबलाः चत्वारो दन्ता यस्य स तथा तं कसिअत्ति उच्छ्रितस्तथा, गलिअन्ति निर्जलो विपुलजलधरो - विस्तीर्णमेघः हारनिकरः - पुञ्जीकृतहारः, दकरजांसि - शीकराः, महारजतशैलोवैताढ्यस्तद्वत्पाण्डुरतरं पाण्डुराङ्गं । वा समागता मधुकरा यत्र तथाविधं यत्सुगन्धं, दानं-मदस्तेन वासितं कपोलमूलं यस्य तं देवराजकुञ्जर - ऐरावणस्तद्वद्वरं प्रमाणं यस्य तं सर्वेषां लक्षणानां कदम्बं समूहो जातमस्येति सर्वलक्षणकम्बितस्तं वरश्चासावुरुर्विशालश्च वरोरुस्तम् ॥ 1 ॥ तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सव्वओ चेव दीवयंतं, ऐसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं, तणुसुद्धसुकुमाललोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंगं, पिच्छर, घणवट्टलट्ठउक्कितुप्पग्गतिक्खसिंगं, दंतं, सिवं, सामाणसोभंतसुद्धदंतं, वसहं, अमिअगुणमंगलमुहं ॥ 34 ॥ ततः पुनर्वृषभं पश्यति । कीदृशम् ? धवलकमलपत्रप्रकारातिरेकाऽधिका रूपप्रभा यस्य तं, प्रभासमुदयो- दीप्तिजालं तस्योपहारा विस्तारणानि तैः सर्वतः सर्वदिशो दीपयन्तं । अतिश्रीभर-उत्कृष्टशोभाभरस्तेन यत्प्रेरणमिव प्रेरणं तेनैव विसर्पदुल्लसत्कान्तं - दीप्तं शोभमानं चारुककुदं स्कन्धो यस्य तं, 15 Page #96 -------------------------------------------------------------------------- ________________ कल्प दीपिका तनुशुचिसुकुमाररोगाम् स्निग्धाच्छविर्यस्य तं, स्थिरंअत एव सुबद्धं मांसलं अत एवोपचितं लष्टं प्रधान सुविभक्तं यथावत्सन्निविष्टावयवं सुन्दरं अहं यस्य तं, घने-निचिते वृत्ते-वर्तुले वलिते लष्ठादप्युत्कृष्टेअतिश्रेष्टे इति यावत् तुप्पग्गे-प्रक्षिताग्रे तीक्ष्णे शुओं यस्य तं । दान्त-न दुर्दान्तं, शिवं-उपद्रवनिवारणं, समानास्तुल्या, अत एव शोभमाना, शुद्धा-निर्दोषाः श्वेता वा दन्ता यस्य तं, अमितगुणानां मङ्गलानां मुखमिव मुख-द्वारम् । 34 ॥ 2 ॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं, ग्रंथाग्र200 रमणिज्जपिच्छणिज्ज, विरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदादाविडंबियमुहं, परिकम्मिअजच्चकमल कोमलपमाणसोमंतलठ्ठउर्ट, रत्तुप्पलपत्तमौअसुकुमालतालुनिलालिअग्गजीहं, मूसागयपवरकणगताविअआवत्तायंतवट्टतडिविमलसरिसनयणं, विसालपीवरखरोरुं, पडिपुन्नविमलखंध, मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं, ऊसिअसुनिम्मिअसुजायाप्फोडिअलंगूलं, सोम, सोमाकार, लीलायंतं. नहयलाओ ओवयमाणं, नियगवयणमैवयंतं, पिच्छइ, सा गाढतिक्खग्गनहं, सीहं, वयणसिरीपल्लवपत्तचारुजीहं । 3 / 35 ॥ ततः पुनर्नभस्तलादवपतन्तं-अवतरन्तं, ततो निजवदनमभिपतन्तं-प्रविशन्तं सिंह pshyti। रमणिजति-रमणीयं अतएव प्रेक्षणीयं-द्रष्टुमर्ह स्थिरौ-दृढौ, लष्टौ-श्रेष्टौ, प्रकोष्टौ कलाचिके यस्य,वृत्ता-वर्तुलाः, Page #97 -------------------------------------------------------------------------- ________________ पीवराः सुश्लिष्टा, विशिष्टाः, तीक्ष्णा या दंष्ट्रास्ताभिर्विडम्बितं अलंकृतं मुखं यस्य स तथा ततः कर्मधारयः तं, परिकर्मिताविव जात्यकमलवत्कमलौ प्रमाणेन मात्रया शोभमानौ लष्टौ ओष्टौ यस्य तं । रक्तोत्पलपत्रवत मृदुसुकुमालतालु च निर्लालिताग्रा लपलपायमाना जिह्वा यस्य तं । मुषा - मृण्मयी तद्गतं यत्प्रवरकनकं तदपि तापितमत एव आवर्तायमानं तद्वद्वृसे विमलतडित्सदृशे नयने यस्य तं । विशालौ पीवरौ ऊरू यस्य तं । मृदूनि-विशदानि सूक्ष्माणि लक्षणैः प्रशस्तानि विस्तीर्णानि दीर्घाणि केसराणि स्कन्धरोमाणि तेषामाटोपेन उद्धततया शोभितं । उच्छ्रितं सुनिर्मितं-कुण्डलीकृतं सुजातं सम्पूर्ण आस्फोटितं आच्छोटितं लागूलं पुच्छच्छटा येन तं सोमं सौम्यं वा मनसाऽक्रूरं, सौम्याकारं हृद्याकृतिं, लीलायन्तं, मन्थरगतिं । वदनस्य- मुखकुहरस्य श्रिये -शोभार्थं पल्लव इव रक्तत्वमृदुत्वाभ्यां पल्लवः । एवंविधा प्राप्ता प्रसारिता चार्वी जिह्वा यस्येति स तथा तं । 35 / 3 ॥ तओ पुणो पुन्नचंदवणा, उच्चागयट्ठाणलट्ठसंठिअं, पसत्थरूवं, सुपइट्ठिअकणगमय कुम्मसरिसोवमाणचलणं, अच्चुन्नयपीणरइअमंसलउन्नयतणुतंबनिद्धनहं, कमलपलाससुकुमालकरच - रणकोमलवरंगुलिं, क्रूरुविंदावत्तवयाणुपुव्वजंघं, निगूढजाणुं गयवरकरसरिसपीवरोरुं, चामीकररइअमेहलाजुत्तकं विच्छिन्न सोणिचकं जन्चंजणभमरजलयपयरौज्जुअसमसंहिअतणुअआइज्जलडहसुकुमालमौअरमणिज्जरोमराईं, नाभीमंडलसुंदरविसालपसत्थजघणं, करयलमाइअ Page #98 -------------------------------------------------------------------------- ________________ दीपिका पसत्थतिवलियमज्झं, नाणामणिरयणकणगविमलमहातवणिज्जाभरणभूसणविराइअमंगुवंगिं. हारविरायंतकुंदमालपरिणद्धजलजलितं थणजुअलविमलकलसं, आइअपत्तिअविभूसिएणं सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएणं य कुंडलजुअलुल्लसंतांसोवसत्तसोभंतसुप्पभेणं सोभागुणसमुदएणं आणणकुंडुबिएणं कमलामलविसालरमाणज्जलोअणं, कमलपज्जलंतकरगहिअमुकतोयं, लीलावायकयपक्खएणं सुविसदकसिणघणसपहलंबंतकेसहत्थं, पउमदहकमलवासिणिं, सिरिं, भगवई पिच्छइ, हिमवंतसेलसिहरे दिसागयंदोरुपीवरकराभिसिच्चमाणिं । 4 / 36 ॥ ___ ततः पुनः पूर्णचन्द्रवदना त्रिशला हिमवच्छैलशिखरे पाहदान्तः कमलवासिनी दिग्गजेन्द्रोरुपीवर ! कराभिषिच्यमानां भगवन्तीं श्रीदेवीं पश्यति । कीदृशं ? उच्चं आगतं-प्राप्तं अथवा उच्च-उन्नतोऽग:पर्वतो हिमवान् ततो जातं उच्चागतं यत्स्थानं कमलं तत् पुनरेवं-हिमवति योजन 100 शतोचे, योजन 1052 कला 12 पृथौ । तत्र मध्ये पद्महदः योजन 1000 आयतः, योजन 500 पृथुः व्ज्र्त्ल्ः। तन्मध्येपद्ममेकं जलान्तर्दशयोजननालं, तपरिक्रोशयुग्मोचं, योजन 1 पृथुलं । तत्परित आभरणद्मानि 108 / 1 / तत्परितो द्वितीयवलये वायव्येशानोत्तरदिक्ष चतुःसहस्रसमानिकसुराणां चत्वारिंशच्छतकम Page #99 -------------------------------------------------------------------------- ________________ लानि, पूर्वदिशि चतसृणां महन्तरदेवीनां चत्वारि कमलानि, आग्नेय्यां - गुरुस्थानीयानां अभ्यन्तरपार्षददेवानां अष्टसहस्राणां अष्टसहस्रकमलानि । दक्षिणस्यां मित्रस्थानीयानां दशसहस्रमध्यमपार्षदसुराणां दशसहस्रकमलानि । नैऋत्यां किङ्करस्थानीयानां बाह्यपार्षददेवानां द्वादशसहस्रकमलानि । पश्चिमदिशिहस्त्य 1 व 2 रथ 3 पदाति 4 महिष 5 गन्धर्व 6 नाव्य 7 (ग्रन्थाग्र - 800) रूपसप्तपद्मानि ॥ 2 ॥ तृतीयवलये षोडशसहस्राणि षोडशसहस्राङ्गरक्षकाणां कमलानि ॥ 3 ॥ चतुर्थवलये द्वात्रिंशल्लक्षाणि अभ्यन्तराभियोगिकदेवानां कमलानि । / 4 / / पञ्चमे वलये मध्यमाभियोगिकानां चत्वारिंशल्लक्षकमलानि ॥ 5 ॥ षष्ठे वलये अष्टचत्वारिंश 4800000 लक्षबाह्याभियोगिकसुराणां 4800000 लक्षाणि कमलानि ॥ 6 ॥ एवं मूलकमलेन सह सर्वकमलसङ्ख्या एका कोटि 1 विशति 20 लक्षाः पञ्चाशत्सहस्राणि 50 शत 1 मेकं विंशति 20 वेति । एवमेभिः परिवृत्ते तत्र कमले लष्टं मनोज्ञं यथा भवति एवं संस्थितां अन्यत्रावस्थितापि पद्महृदवासिनीति भगवती उच्यते इति सूचनार्थ विशेषणं । सुपइट्ठिअन्ति, सुप्रतिष्ठौसमतलनिवेशौ कनकमयकूर्मेण उन्नतत्वात्सदृशमुपमानं ययोस्तादृशौ च चरणौ यस्याः सा तथा ताम् । अत्युन्नतं पीनं अङ्गुष्ठाङ्गं तत्र रजिता - रञ्जिता इव लाक्षारसेन मांसला उन्नता मध्योन्नतास्तनवलिना ताम्रा - अरुणाः स्निग्धा - अरुक्षा नखा यस्याः सा ताम् । कमलपत्रवत्सुकुमारं करचरणं यस्याः सा चासौ कोमलवराङ्गुलिश्च सा तां । कुरुविन्दावर्त - भूषणविशेषः आवर्तविशेषो वा तद्वत्यौ - वृत्तानुपूर्वे जङ्घे यस्याः सा । तथा जात्याञ्जनभ्रमरजलदमकर इव वर्णेन जात्याञ्जनभ्रमरजलदप्रकरस्तथा 16 Page #100 -------------------------------------------------------------------------- ________________ ल्पि भूता ऋग्वी-सरला समाऽविषना संहिता-निरन्तरा तनूका-सूक्ष्मा आदेया-सुभगा लटभा-सविलासा सुकुमारेभ्योऽपिशिरीषपुष्पादिभ्योऽपि मृद्धी-सुकुमारा रमणीया रोमराजी यस्याः सा तानाभिमण्डलेन सुदरं विशालं प्रशस्तं सुलक्षणत्वात् जघनं यस्याः सा ताम् । करतलेन-मुष्ठिना माइअत्ति मेयं मानं वा प्रशस्तत्रिवलीकं शोभनवलित्रययुक्तं मध्यं यस्याः सा ताम् । मणयश्चन्द्रकान्ताद्याः रत्नानि-वैडूर्यादीनि, कनकं-पीतवर्ण, तपनीयं तदेव रक्तं, तत्त जात्यत्वाद्विमलमहाशब्दाभ्यां विशेषितं तेषां पानि आभरणानि-अङ्गपरिधेयानि च भूषणानि-उपाङ्गपरिधेयानि तैर्विराजितानि यथासङ्ख्यमङ्गोपाङ्गानि अङ्गानि-शिरोहृदयादीनि, उपाङ्गानि-अगुल्यादीनि यस्याः सा ताम् । हारेण विराजत् कुन्दमालया परिणद्धं, जलजलिंजतत्ति-जाज्वल्यमान-भृशं देवीप्यमानं स्तनयुगलमेव विमलौ कलशौ यस्याः साताम् । आहृतैः-सादरैः प्रत्ययितैराप्तैविज्ञानिकैविभूषितेन-विरचितेन सुभगैष्टिहारिभिर्जालकैर्गुच्छविशेष रुज्वलेन मुक्ताकलापेनोपलक्षितां, उरस्थया दीनारमालया विरचितेन विराजितेन कण्ठस्थरत्नमयसूत्रेण चोपलक्षितां,आर्षत्वादसोपसक्तमिति विशेषणमपि परं ततोऽसयोः-स्कन्धयोरुपसक्तं-लग्नं यत्कुण्डलयुगलं तस्योल्लसन्ती-मोच्छलन्ती शोभमाना सती प्रशस्ता प्रभो यत्र, तथाभूतेन शोभा-दीप्तिः स एव गुणस्तस्यसमुदयः प्राग्भारस्तेन, किंभूतेन?आननकौटुम्बिकेन यथा किल राजा कौटुम्बिकै ति तथा मुखमपि शोभागुणसमुदयेनेति, मुखनृपकौटुम्बिककम्पेन शोभागुणसमुदयेन चोपलक्षितां, प्राग्वत् परनिपाते पज्वलन्तौ दोसिमन्तौ करो ताभ्यां गृहीताभ्यां कमलाभ्यां मुक्तं-क्षरत्तोयं मकरन्दरसो यस्याः सा तथा Page #101 -------------------------------------------------------------------------- ________________ ताम् । लीलया न पुनः स्वेदापनोदार्थ स्वेदस्यैवाभावात् वातार्थ-वातोत्क्षेपार्थ कृतो पक्षक-स्तालवृन्तं तेनोपलक्षिताम्, सुविशदः-स्पष्टो न पुनर्जटाजूटवदविवृतः कृष्णः-श्यामो घनोऽविरलः सूक्ष्मस्तलिनो लम्बमानः केशहस्तः-केशपाशो यस्याः सा ताम् । 4 / 26 ॥ [इति द्वितीयं व्याख्यानं] __ [अथ तृतीयं व्याख्यानं] तओ पुणो सरसकुसुममंदारदामरमणिज्जभूअं, चंपका-सोग-पुन्नाग-नाग-पिअंगु-सिसिमुग्गर-मालिआ-जाइ-जूहिअ-कोल्लकोज्ज-कोरिंट-पत्तदमणयनवमालिअ-बौल-तिलय-वासंतिअपउमुप्पल-पाडल-कुंदा-इमुत्त-सहकारसुरभिगंधि, अणुवममणोहरेणं गंधेणं दसदिसाओ वि वासयंतं, सव्वउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिवित्तं, छप्पयमहुअरिभमरगणगुमगुमायतनिलिंतगुंजंतदेसभागं, दाम, पिच्छइ, नभंगणतलाओ ओवयंतं । 5 ॥ 37 ॥ दामस्वप्नः सुगम एव । नवरं सरसकुसुमं यन्मन्दारदाम तेन रमणीयभूत-रम्यं सनातं । सर्वर्तुकंयत्सुरभिकुसुममाल्यं तेन धवलं च तबहिलसत्कान्तबहुवर्णभक्तिचित्रं चेति विशेषणकर्मधारयः । अनेन धवलवर्णस्याधिक्यं लक्षितं । षट्पद-मधुकरीनमरा-जातिविशेषास्तेषां गणः स गुमगुमायमानो Page #102 -------------------------------------------------------------------------- ________________ दीपिका मधुरं ध्वनन निलीयमानः स्थानान्तरादागत्य तत्र लीयमानो: गुञ्जन्-शब्दविशेषं कुर्वन्, देशभागेषु तस्मिंस्तस्मिन् देशे यस्यः तत्तथा गुमगुमायमाननिलीयमानगुञ्जतषट्पदमधुकरीभ्रमरगगदेशभागमित्यर्थः । विशेषणानां परनिपातश्च प्राकृतत्वात् बोभवीति पुष्पदाम ॥ 5 ॥ 37 ॥ ससिं च गोखीरकेगदगरयरययकलसपंडुरं, सुहं, हिअयनयणकंतं, पडिपुन्नं, तिमिरनिकरघणगुहिरवितिमिरकर, पमाणपक्खंतरायलेहं, कुमुअवविबोहगं, निसासोहगं, सुपरिमट्टदप्पणतलोवम, हंसपडुवन्नं, जोइसमुहमंडगं, तमरिपु, मयणसरापूरं, समुद्ददगपूरगं, दुम्मणं जणं दै अवज्जिअं, पायएहिं सोसयंतं, पुणो सोमचारुरुवं, पिच्छइ । सा गगणमंडलविसालसोमचंक___म्ममाणतिलयं, रोहिणिमणहिअयवल्लहं, देवीं पुन्नचंदं समुल्लसंतं । 6 ॥ 38 ॥ ___ ततः पुनः शशिनं च पश्यति, गालोरफेनजलबिन्दुरजतकलशवत् धवलं, शुभं-हृदयनयनकान्तं, तिमिरनिकरेण घनगम्भीरस्य वननिकुञ्जादेवितिमिरकर,तिमिराणां अभावो वितिमिरं तत्करणशीलं । प्रमाणपक्षयोवर्षादिप्रमाणहेत्वोः शुक्लकृष्णपक्षयोर्मध्ये राजन्ती लेखा यस्य, अथवा चान्द्रमासापेक्षया प्रमाणपक्षयोरन्ते पूर्णिमायां रागदा-हर्षदायिन्यो रेखा-कला यस्य तं सम्पूर्णकलमित्यर्थः । निशायाः शोभयितारं, सुपरिमृष्टेन दर्पणतलेनोपमा यस्यत, तथा हंसस्यैव पटुर्धवलो वर्णीयस्य तं, शरैरापूर्यत इति शरापूरस्तूगीरः मदनस्य-कामदेवस्थ शरापूर इव-तूणार इव मदनशरापूरस्तं, उदिते हि चन्द्रे कामः Page #103 -------------------------------------------------------------------------- ________________ कामिनःस्वशराणां लक्ष्यीकरोति |स्मुद्र्स्य् दक-नीरं पूरयति चन्द्रिकया तदुल्लासनात् समुद्रदकपूरकस्तं, दुर्मनस्कं, दयितवर्जितं जनं विरहिणीलोकं पादैः-किरणे शोषयन्तं-तापातिरेककरणात्, पादकैरिति कन् प्रत्ययः, प्रशंसायां पुनरिति योजितमेव, सौम्यचारुरूपं, गगनमण्डलस्य विशालं सौम्यं चक्रम्यमाणं जङ्गमतिलकमिव शोभानिमित्तत्वात् । रोहिण्या-नक्षत्रस्य मनसो हितदोऽनुकूलदायी वल्लभ-प्रियस्तं । एकतरानुरागमात्रेणाऽपि किल वल्लभः स्यादित्येकपाक्षिकप्रेननिरसाद्यर्थ हितद इति विशेषणं, सर्वनक्षत्राधिपत्येऽपि यत्र रोहिणीवल्लभ इत्युक्तम् त्ल्लाक्रूया|पूर्न्नोऽविक्ल्ः चन्द्रः आह्लादोऽस्मादथवा पूर्णश्चन्द्रो दीप्तिर्यस्य मेवाद्यनावरणास तथा तम् । अत एव समुल्लप्तन्त दिप्यमानम् । 6 ॥ 38 ॥ IN तओ पुणो तमपडलारिष्फुडं चेत्र तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंज द्धरागसरिसं, कालवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं, हिमपडलगलग्गहं, गहगणोरुनायगं, रत्तिविगासं, उदयत्थमगेसु मुहुत्तसुहदंसगं, दुन्निरिक्खरूवं, रत्तिसुद्धंतदुप्पयारप्पमदगं, सीअवेगमहगं, पिच्छइ, मेरुगिरिसययपरिअट्टयं, विसालं, सूर, रस्सीसहस्सपयलिअदि तसोहं । 7 ॥ 39 ॥ | ततः पुनः सूर्य पश्यति । तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटः सर्वदिक्षुप्रकटं 'स्वराणां स्वरा' इति ओत उत् । चेव शब्दस्याऽवधारणार्थस्य व्यवहितसम्बन्धात्तेजसैव प्रज्वलद्रूपं । प्रकृत्या हि Page #104 -------------------------------------------------------------------------- ________________ दीपिका सूर्यमण्डलवर्तिबादरपृथ्वीकायिकाः शीतला एवाऽथवा चेव त्ति समुच्चयार्थः । रक्ताशोकस्य प्रकाशश्च किंशुकश्च शुकमुखं च गुजार्डश्चतेषांरागेण सदृशं आर्क्त्त्वात्। कमलवनमलङ्करोतोति विकाशश्रिया वि. भूषयतिस तथा तं अङ्कनं ज्योतिषस्य ज्योतिषां समूहोज्यौतिष ज्योतिश्चक्रतस्याङ्कन मेषादिराशिसङ्क्रमणादिना लक्षक-ज्ञापक, अम्बरतलपदीपं,हिमपटलं गले गृहातीति हिमपडलगलग्रहः अवश्यायराशेर्गलेहस्तयिता तं, ग्रहगणस्य ऊरुमहान् नायकः स तथा तं,उदयास्तमनयोर्मुहूर्तसुखदर्शनं, अन्यदा दुर्निरीक्ष्यरूपंरात्रिरेव शुद्धान्तोऽन्तःपुरं तत्र दुक्खेन योऽसौ प्रचारः तत्प्रमर्दनं यथा हि-राज्ञामन्तःपुरे प्रचारो दुष्करः तथा रात्रावपि तमोविलुप्तचक्षुषां पथिकानां सूर्योदये तु सुकरः प्रचारः । रत्तिमुद्धंतत्ति पाठे तु रात्रौ मस्यालाक्षिणकत्वात उद्धावत-उच्छङलान प्रचारात चौरादीन प्रमईयति यस्तं, शीतवेगस्य मथन-विध्वं सकं, मेरुगिरिं सततं-नक्तं दिवं परिवर्तयति-प्रदक्षिगयति मेरुगिरिसततपरिवर्तकः, रश्मिसहस्रेण प्रगलिता प्रदलिता वा दीप्तानामपि चन्द्रादीनां शोभा यस्माद्येन वा स तम् । अत्र रश्मिसहस्राभिधानं रुढथावसेयं, अन्यथाधिक्यमपि रविरश्मीना लोकशास्त्रेषच्यतेः [ऋतुभेदात् पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः] "शतानि द्वादश मधौ त्रयोदशैव माध्वे। चतुदर्शः पुनज्येष्ठे नभोनभस्ययोस्तथा ॥ 1 ॥ पञ्चदशैव त्वाषाढे षोडशैवं tthaashvine। कार्तिकेत्वेकादश शतान्यैवं तपस्यति ॥ 2 ॥ Page #105 -------------------------------------------------------------------------- ________________ मार्गे तु दश सार्द्धानि शतान्येवं च फाल्गुने । पोष एव परं मासि सहस्रं किरणा रवेः 37 / 39 तओ पुणो जच्चकणगलहिपैटिअं, समूहनीलरत्तपीअसुकिलसुकुमालुल्लसिअरोमापिच्छकयमुद्धयं, धयं अहिअसस्सिरीअं, फालिअ-संख-क-कुंद-दगरयरययकलसपंडुरण मत्थयत्थेण सीहेणरायमाणेण रायमाणं, भित्तु गगणतलमंडलं चेव ववसिएणं पिच्छइ, सिवमौअमारुअलयाहयकंपमाणं ऐप्पमाणं जणपिच्छणिज्जरुवं । 8 ॥ 40 ॥ ततो ध्वजं pshyti|स्मूहोऽस्त्येस्सामिति समूहः अभ्रादित्वाद् अ प्रत्यये समूहवन्तः-प्रचुरास्तैर्नीलरक्तपीतशुक्लैः कृष्णस्य नीलादनतिविप्रकर्षः ततः पश्चवर्णैः सुकुमारैः कोमलैः उल्लसद्भिआतेन स्फुरद्भिर्मयूरपिच्छइ:-मयूरपक्षैः कृता मूर्द्धजा इव केशा इव यस्य स तम् । अधिकं सश्रीकं अतीवशोभायुक्तं, फालिअ त्ति स्फटिकं शङ्क:-कम्बुः, अङ्क:-रत्नविशेषः,कुन्दमाल्यं, दकरजांसि-जलकणाः, रजतकलश:-रूप्यमयकुम्भस्तद्वत्पाण्डुरेण मस्तकस्थेन राजमानेन गगनमण्डलं भेत्तु व्यवसितेनेव कृतोद्यमेनेव अत्युच्चत्वादियमुत्प्रेक्षा, सिंहेन भगवल्लाञ्छनभूतसिंहाकारपताकया सिंहचित्रेण वा राजमानं, शिव:सौम्यो, मृदुरचण्डो मरुतो-वायुस्तस्य लयः-श्लेषस्तेनाहतं-अन्दोलितं अतएव प्रकम्पमानमितस्ततो नृत्यमानं, अथवा शिवमृदुकमारुताहतलतावत्प्रकम्पमानं इति व्याख्येयं । आर्षत्वादाहतस्य प्र्निपात्ः॥ 40 ॥ 8 ॥ Page #106 -------------------------------------------------------------------------- ________________ दीपिका तओ पुणो जच्चकंचगुज्जलंतस्वं, निम्मलजलपुन्नमृत्तमं, दिप्पमाणसोह, कमलकलावपरिरायमाणं, पडियुन्नयसबमंगलभेअसमागम, पवररयणपरायंतकमलट्ठिअं, नयणभूसणकर,पभासमाणं, सवओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सव्वपावपखिज्जि, सुभ, भासुरं,सिखिरं, सव्वउअसुरभिकुसुमआसत्तमल्लदाम, पिच्छइ, सा रययपुन्नकलसं । 9 / / 41 ॥ ततः सा रजतपूर्णकुम्भं पश्यति । जात्यकाञ्चनवदुत्माबल्येन ज्वलद्रूपं यस्य तं । कमलकलापेन । ना परिराजमानं, प्रतिपूर्ण एव प्रतिपूर्णकास्ते च ते सर्वमङ्गलभेदाश्च-सर्वकल्याणविशेषाश्च । तेषां समागमो-मेलकस्थानं, प्रवररत्नैः प्रराजति-प्रकर्षेण शोभमाने कमले प्रतिष्ठितं, नयनानामानन्दकत्वात् भूषणं करोतीति नयनभूषणकरं दृष्टेहिं चारुरुपावलोकनमेव भूपणं, प्रभासमानं-स्वयं दीप्यमानं प्रभया वाऽसमानं, अत एव सर्वत एव सर्वा दिशो दीपयन्तं-उद्योतयन्तं, सोम्यलक्ष्म्याः -प्रशस्तसम्पदो निभेलणं ति देश्यत्वाद् गृहं,सर्वैः पापेरशिवैःपरिवर्जितं,अत एव शुभंभासुरं-दीप्तं,श्रीवरं त्रिवर्गरुपया । श्रिया वरं श्रेष्टं तदागमसूचकत्वात्, सर्वर्तुजानां सुरभिकुसुमानां आसक्तं कण्ठस्थं माल्यदाम यस्मिन् । स तथा तं । 'अत्र दामशब्दः प्रशंसावचनो यथावनान्तकपोतपालीत्यादो अन्तपाली shbdo'| रजतपूर्ण कलशं न च जात्यकाञ्चनो ज्वलद्रूपमिति विशेषणात् स्वर्णमयोऽयं तथा च पूर्वापरविरोध इत्याशङ्कनीय जात्यकाश्चन (ग्रं. 900) वत्मावल्येन ज्वलद्दीप्यमानं रूपं यस्येति व्याख्यया तदाशङ्काया दूरापास्त्त्वादिति। 41 / 9 / Page #107 -------------------------------------------------------------------------- ________________ तओ पुण रविकिरणतरुणबोहिअसहस्सपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं, महंतं जलंतमिव कमल-कुवलय-उप्पल-तामरस-पुंडरीओरुसप्पमाणसिरिसमुदएणं रमणिज्जस्वप्पमं, पमुइअंतभमरगणमत्तमहुअरिंगणुक्करोलिज्झमाणकमलं. 250 कायंबक-बलाहय-चक्क-कलहंस-सारस-गब्विय-सउणगण-मिहुणसेविज्जमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं, पिच्छि। सा हिअयनयणकंतं, पउमसरं नाम सरं, सररुहाभिरामं । 10 ॥ 42 ॥ ततः पद्मसरः पश्यति सा trishlaa|trunnshbdsyeh सम्बन्धात्तरुणरविकिरणैर्बोधितानि यानि सह स्रपत्राणि तैः सुरभितरं पिञ्जरं च पीतरक्तं जलं यस्य तत् । जलचरणां पहकरत्ति देश्यत्वात्समूहस्तेन परिहत्थगंति परिपूर्ण जलचरपहकरपरिहत्यगं च तन्मत्स्यपरिभुज्यमानजलसञ्चयं चेति कर्मधारयः । कमलं-सूर्यविकाशि, कुवलयं-नीलं, उत्पलं-रक्तं, तामरसं-महाम्भोज, पुण्डरीक-श्वेतं, एषां उरुभि-विशालैः सर्पद्भिः-उल्लसद्भिः श्रीसमुदयः-कान्तिप्रारभारइज्वलदिव-देदीप्यमानमिव अतएव रमणीयरूपशोभ, प्रमुदितमन्तश्चित्तं येषां ते प्रमुदितान्तरस्ते च ते भ्रमरगणाश्च मत्तास्समदा मधुकरीगणाश्च भ्रमरजातिविशेषाः प्रमुदितान्तर्धमरगणा मत्समधुकरीगणास्तेषामुत्करा-स्समूहा, 'अत्र समूहानामपि समू 18 Page #108 -------------------------------------------------------------------------- ________________ कल्प 45 हाभिधानं अतिबहुत्वख्यापनार्थ, तैरवलिह्यमानानि कमलानि यत्र तत् । कादम्बकाः कलहंसाः, बलाहकाः बलाकाः, चक्राश्चक्रवाकाः, कला - मधुरध्वनयो हंसाः - राजहंसाः, सारसा दीर्घजानुकाः ते च ते गर्विताः-सुस्थानप्राप्तिदृताः शकुनिगणाश्च पक्षिसमूहाश्च तेषां मिथुनैः - द्वन्द्वैः सेव्यमानसलिलं, पद्मिनी पत्रोपलग्ना ये जलबिन्दवस्तेषां निचयेन चित्रं मण्डितमेव, क्वचिच जलविन्दुमुत्तचित्तं इति पाठस्तत्र जलबिन्दव एवमुक्ता मौक्तिकानि ताभिश्चित्रमिति व्याख्येय । सरस्तु-सरोवरेषु अर्ह - पूज्यं अतएवाभिरामं सरो' हभिरामं, उच्चार्हतीति हकारात्पूर्व उकारः ॥ 42 ॥ 10 ॥ तओ पुणो चंदकिरणरासिसरिससिखिच्छमोहं, चउगमणपवडूमाणजलसंचयं, चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलियचवलपागडतरंगरंगतभंगखोखभमाणसोभंतानम्मलउक्कडउम्मीसहसंबंध वावमाणोनियत्तभासुरतराभिरामं महामगर - मच्छ- तिमितिमिंगिल-निरुद्धतिलितिलियाभिघाय कप्पूरकेणपसरं, महानईतुरियवेगमागयभम गंगावत्तगुप्पमाणुचलंतपञ्चोनियत्तभममाणलोलसलिलं, पिच्छा, खीरोयसायरं, सारयरयणिकरसोमवयणा ॥ 43 ॥ 11 ॥ पुनः क्षीरसागरं सा रजनाकर सौम्यवदना पश्यति । चन्द्रकिरणराशेः सदृशा श्रीर्वक्षः शोभा यस्य स तथा तम् वक्षः शब्देनात्र मध्यभागा लक्ष्यते । चतुर्षु गमनेषु चतुर्दिग्मार्गेषु प्रवर्द्धमानः परिवर्त दीपिका 45 Page #109 -------------------------------------------------------------------------- ________________ मानो वा प्रसरन् जलसञ्चयो यस्य, चपलेभ्योऽपि चञ्चलाश्चपलचञ्चलास्तैरुचात्मप्रमाणैः कल्लालैलोल। त्तोयं यस्य स तम् । पटुपवनाहताः-सन्तश्चलिताः-प्रवृत्ता अतएव चपलाः प्रकटाः-स्पष्टास्तरङ्गा पटुपवनाहतचलितचपलप्रकरतरङ्गाः, तथा रङ्गन्तः-इतस्ततः प्रेवन्तो भङ्गा-रङ्गङ्गास्तथा खोखुम्भमाणत्तिअतिक्षुभ्यन्तः शोभमाना निर्मला उत्कटा-दुस्सहा ऊर्मयः, ततः तरङ्गान्तभङ्गान्तऊर्यन्तपदानां द्वन्दः, केवलं कल्लोला:-सामान्येन, तरङ्गास्त एव लघवो भङ्गास्त एव विच्छित्तिमन्तः,उर्भयो-महाकल्लोलास्तैः साई यः सम्बन्धस्तेन पूर्व धावमानस्तीराभिमुखं सर्पन भासुरतरो पश्चादपनिवृत्तोऽपसरन् अत एवाभिरामो-रमणीयः, पश्यतां प्रीतिदायीत्यर्थः । महान्तो मकराश्च मत्स्याश्च तिमयश्च तमिङ्गिलाश्च निरुद्धाश्च तिलितिलिकाश्च-जलजन्तुभेदास्तेषामभिवातेन-पुच्छाच्छोटेन उच्छलनादिना कपूर इव कर्पूरः-उज्ज्वलत्वात्फेनप्रसरो यत्र स तम् । महानदीनां गङ्गादीनां त्वरितवेगैरागतभ्रमः-उत्पन्नभ्रमणो योऽसौ गङ्गावख्यि आवर्तस्तत्र गुप्यद्-च्याकुलीभवदत एवोच्छलत् प्रत्यवनिवृत्तं च भ्रममाणं भ्रमणशीलं स्वभावादस्थिरं सलिलं यस्य स तथा तम् । 43 / 11 / ___ तओ पुणो तरुणसूरमंडलसमप्पभं, दिप्पमाणसोहं, उत्तमकंचण-महामणिसमूहपवरतेयाठ्ठसहस्सदिप्पंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुज्जलं, जलंतदिव्वदामं, ईहामिग-उसभतुरग-नरमगर-विहग-वालग-किंनर--रुरु-सरभ-चमर-संसत्त-कुंजर-वणलय-पउमलय-भत्तिचित्तं, Page #110 -------------------------------------------------------------------------- ________________ दीपिका गंधव्वोपवज्जमाणसंपुन्नघोसं, निचं, सजलघणविउलजलहरगज्जियसबाणुनाइणा देवदुंदुहिमहाखेणंसयलमवि जीवलोयं पूरयंतं, कालागुरु-पवरकुंदुरुक्क-तुरुक्क-डझंतधूव-चासंगौत्तममघमघंतगंधुद्धयाभिरामं, निचालोयं, सेयं, सेयप्पभ, सुखराभिरामं, पिच्छइ सा सातोवभोगं, वरविमाणपुंडरीयं । 12 ॥ 44 ॥ .. ततः सा पुनर्विमानं पुण्डरीकं प्रेक्षते, विमानवरेषु मध्ये पुण्डरीकमिव श्रेष्ठत्वात् । तरुणसूरमंडलसमप्रभं, दीप्यमानशोभ, उत्तमकाञ्चनमहामणिसमूहैः प्रवराणां तेयत्ति तेकते-गच्छन्त्याधारभावं इति तेका लिहादित्वादचि अथवा त्रायन्ते गृहं पतदिति कर्तरिय प्रत्यये त्रेयाः स्तम्भास्ततस्तेकानांत्रेयाएणां वा स्तम्भानां अष्टसहत्रेण-अष्टोत्तरसहस्रेण देदीप्यमानं सत् नभः प्रदीपयति-प्रकाशयति तत्तथा । कनकप्रतरेषु-सुवर्णपत्रकेषु लम्पमानाभिः मुक्ताभिः समुज्ज्वलं, यहा कनकप्रकारैर्लम्बमानमुक्ताभिश्च स्मुज्ज्व्ल्ण्। इहामृगा-वृकाः, वालग त्तिव्याला:-सर्पाः,रुरुत्ति-करवो-मृगभेदाः, सरभा-अष्टापदाः, संसक्ताः-श्वापदविशेषाः, वमलता-अशोकलताद्याः, पद्मलताः पभिन्यः एतेषां भक्तिभि-विच्छित्तिभिः चित्रं-नानारूपं । गन्धर्वस्य गीतस्य उपवाद्यमानस्य वादिनस्य च सम्पूर्णो घोषो यत्र तत्तथा,नित्यं-शाश्वतं, सजलो-जलपूर्णो घनो-'विरलोविपुल:-पृथुजलधरो-मेघस्तस्य गर्जितं शब्दस्तदनुनादिना प्रतिरवयुक्तेन देवदुन्दुभिमहारवेण सकलमपि जीवलोक-प्राणिगणं पूरयन्तं आप्याययन्तं चतुर्दशरज्ज्वात्मकं वा लोकं Page #111 -------------------------------------------------------------------------- ________________ " - व्याप्नुव्न्त्ण्। कालागुरु त्ति,कालागुर्वाधाः प्रागुक्तास्ते च ते दह्यमानो धूपश्च दशाङ्गादिः-वासंगानि च-गन्धमालिनीग्रन्थोक्तसुरभीकरणोपायभूततत्तद्रव्याणि च तेषामुत्तमेन गन्धेनोडुतेन-इतस्ततो विप्र्सृतेनाभिराम्|सेय्मिति-shvetN,seapphN ti-zvetaprabha, सुरवरान् अभिरमयति इति सुरवराभिरामं,यदा सुराणां वराः श्रेष्टाः अभिसमन्ताद्रामा-नायिका यत्र तत्, सातस्य-सातावेदनीयस्य उपभोगो यत्र पञ्चविधसुखसम्पत्तेः तत् सातोपभोगम् । 44 / 12 / / तओ पुणो पुलग-वेरिंद-नील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल-फलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पह-वररयणेहिं महियलपइट्ठियं, गगनमंडलंतं पभासयंतं, तुंगं, मेरुगिरिसन्निकासं, पिच्छइ, सा रयणनिकररासिं । 13 ॥ 45 ॥ व्याख्या-ततः पुनः सा रत्ननिकरराशिं पश्यतिरित्ननिकराणां राशिरुछूइतसमूहविशेषस्त,पुलकादयो रत्नविशेषाः प्रसिद्धाः,नवरं वेरत्ति वज्र,सासगत्ति-शस्यकं,चन्द्रप्रभः-चन्द्रकान्तः,महीतलप्रतिष्ठितमिति राशेर्विशेषणं, पुलकादिवररत्नैर्गगनमण्डलान्तं यावत्प्रकाशयन्तं, तुझं-उच्च, उच्चत्वं च वस्त्वन्तरापेक्षयाऽनियतस्वरुपमत आह मेरुगिरिसंनिकाश-मेरुगिरितुल्यम् । 45 / 13 / सिहिं च सा विउलुज्जलपिंगलमहुघयपरिसच्चमाणनिळूमधगधगाइयजलंतजालुज्जलाभिरामं, 59 Page #112 -------------------------------------------------------------------------- ________________ कल्प 47 तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुर्नामिव अणुपपन्नं, पिच्छ, सा जालुज्जलणगांबरं व कत्थइ पर्यंतं, ऐवेगचंचलं, सिहिं । 14 ॥ 46 ॥ व्याख्या--'सिहिं ca'tti 'गयवसह 'गाथायां अन्त्यपदे सिहिं चेति यत्पदं तस्येदं ग्रहणकवाक्यं, अत एव तत इति नोक्तं, विशेष्यं तु स्वप्नवर्णकान्ते सिहिमिति शिखिनं च सा त्रिशला पश्यति । कीदृशम् ? विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निर्धूमा धगधगायमाना-धगधगिति कुर्वन्त्यो ज्वलन्त्यो या ज्वाला अर्चिषस्ताभिरूज्ज्वलं अतएवाभिरामं । तरतमयोगो विद्यते येषु ते तरतमयोगाः 'अभ्रादित्वात् अ प्रत्यये' एका ज्वाला उच्चा, अन्या पुनरुच्चतराः, अपरा उच्चतमा इति तरतमयोगयुक्तैः ज्वालाप्रकरैरन्योन्यमनुप्रकीर्णमिव मिश्रितमिव स्पर्द्धया तदीया ज्वाला अन्योन्यं प्रविशन्ती चेत्यर्थः । ज्वलानामूर्ध्वज्ज्वलनं ज्वालो ज्वलनं तदेव ज्वालोज्ज्वलनकं 'आर्षत्वाद्विभक्तिलोपे' ततः कत्थइ क्वचित्प्रदेशे अम्बरं - आकाशं पर्यंतमिव - पचन्तमिव क्वचिदभ्रंलिहाभिर्वालाभिराकाशमिव पक्तुमुद्यतमिति भावः ॥ 14 ॥ 46 ॥ मेयर सुभे सो पियदंसणे सुरुवे सुमिणे दट्ठूण सयणमज्झे पडिबुद्धा । अरविंदलोयणा हरिसपुलइअंगी, "एए चौदस सुविणे, सव्वा पासेइ तित्थयरमाया । जं स्यणिं वक्कमई, दीपिका 47 Page #113 -------------------------------------------------------------------------- ________________ IGI कुच्छिसि महायसो अरहा ॥ 1 ॥ " ॥ 47 // व्याख्या-इमे एआरिसे इत्यादि, इमान्, एतादृशान् शुभान-कल्याणहेतून् सौम्यान,प्रियं दर्शनं स्वप्नेऽवभासो येषां तान्, सुरूपान्-शोभनस्वभावान् । शयनमध्ये-निद्रान्तरे जागरिता ॥ 47 ॥ तएणं सा तिसला खत्तियाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धासमाणी हट्टतुट्ठ जाव हयहियया धाराहयकयंबप्पुफगंपि व समूस्ससियरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुट्टित्ता पायपीढाओ पचोरुहै, पच्चोरुहित्ता अतु. रियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खतियं ताहि इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उसलाहिं कल्लागाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिअयपल्हायणिज्जाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबाहेइ ॥ 48 ॥ व्याख्या-ताहिं इष्टाहिं इत्यादि,ताभिर्विशिष्टगुणोपेताभिः, तत्र इष्टातस्य वल्लभस्य,कान्ता अभिल Page #114 -------------------------------------------------------------------------- ________________ कल्प 48 षितास्तैः, सदैव प्रिया अद्वेष्या, सर्वेषामपि मनोज्ञा, मनोरमा, कथयापि उदारा- उदारवर्णोचारादियुक्ताः, कल्याणाः- समृद्धिकारिकाः, शिवाः - गीर्दोषानुपद्रुताः, धन्याः - धन्यलम्भिकाः, मङ्गल्या - मङ्गले साच्यः, सश्रीकाः-अलङ्कारादिशोभावन्त्यः, हृदये या गच्छन्ति कोमलत्वात् सुबोधाच्च हृदयं प्रह्लादयन्तीति हृदयप्रह्लादिकाः, मितमधुरमञ्जुलाः- तत्र मिता-वर्णपदवाक्यापेक्षया परिमिता, मधुराः स्वरतः, मञ्जुला मनोरमाः शब्दतः पदत्रयकर्मधारयः, एवंविधाभिर्गीर्भिः संलपन्तीति ॥ 48 ॥ तएणं सा तिसला खत्तिआणी सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीऐ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तिअं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी ॥ 49 ॥ व्याख्या - तणमित्यादि, ततोऽनन्तरं, णं वाक्यालङ्कारे, नानामणिकनकरत्नानां भक्तिभिर्विच्छित्तिभिश्चित्रेविचित्रे ॥ 49 ॥ एवं खलु अहं सामी अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा । तं जहा - 'गयवसह' गाहा । तं एएसिं सामी उरालाणं चउद्दसहं महासुमिणाणं के मन्ने कलाणे फलवित्तिविसेसे भविस्सइ ॥ 50 ॥ दीपिका 48 Page #115 -------------------------------------------------------------------------- ________________ व्याख्या - वन्नओ त्ति प्रागुक्ता वर्णना ॥ 50 ॥ तणं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एअमहं सोचा निसम्म हट्ट - चित्ते आनंदिए पीयमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयनीवसुरभि कुसुमचंचुमालैअरोमक्वे ते सुमिणे ओगिण्हइ, ओगिण्डीत्ता ईहं अणुपविसइ, अणुपविसित्ता अपणो साहाविणं मैव्वएणं बुद्धिविन्नाणेणं तोसें सुमिणाणं अत्थुग्गहं करेइ, करिता तिसलं खत्तिआणिं ताहिं इट्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीआहिं वग्गुहिं संलवमाणे संलवमाणे एवं वयासी ॥ 51 ॥ व्याख्या- ते सुमिणेत्ति-त्तानेव स्वमान् अवगृह्णाति अर्थावग्रहतः । इहां अनुप्रविशति तदर्थपर्यालोचनरुपां ॥ 51 ॥ उआणं तु देवापि सुमिणा दिट्ठा, कल्लाणाणं तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं सिवा धन्ना मंगला सस्सिरीआ आरुग्ग-तुट्ठि- दीहाउ-कलाण (300) मंगलकारगाणं तुमे देवाशुप्पिए सुमिणा दित्त्त्था। तं जहा - अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो 20 Page #116 -------------------------------------------------------------------------- ________________ कल्प %%% देवाप्पिए ! सुक्खलाभो देवाणुप्पिए ! रज्जलाभो देवागुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदिआणं वीक्कंताणं, अम्हं कुलकेडं, अम्हं कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं कुलदिणयरं कुलआधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमालपाणिपायं, अहीणसं पुन्नपंचिंदि * असरीरं, लक्खणवंजणगुणोववेअं, माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पिअदंसणं, सुरूवं, दारयं पयाहिसि ॥ 52 ॥ व्याख्या - दिवानुप्रिये - हे सरलाशये ! अर्थी-हिरण्यादिः, भोगाः - शब्दादयः, पुत्रलाभः - सुतजन्म, सौख्यं - निवृत्तिः, राज्यं सप्ताङ्ग, भविष्यतीति शेषः । कुलकेत्वादीनि त्रयोदशपदानि, केतुचिह्नं ध्वजः कुलस्य केतुरिव केतुः अद्भूतभूतत्वात्कुलकेतुस्तं । एवं दीप इव दीपः प्रकाशकत्वात् मङ्गलत्वाच्च । पर्वतोऽनभिभवनीयः स्थिराश्रयसाधर्म्यात्, अवतंसः - शेखरः उत्तमत्वात्, , तिलको विशेषको भूषणत्वात, कीर्ति - करः - ख्यातिकरः, वृत्तिकरो - निर्वाहकर, दिनकरः, - प्रकाशकत्वात्, आधारः पृथ्वीवत्, नन्दिकरोवृद्धिकरः, यशः सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः, पादपो-वृक्षः आश्रयणीयत्वात्, विवर्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करः ॥ 52 ॥ दीपिका 49 Page #117 -------------------------------------------------------------------------- ________________ से विय णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुव्वणगमणुप्पत्ते सुरे वीरे विकते विच्छिन्नविपुलबलवाहणे रज्जवई राया भविस्सइ ॥ 53 ॥ व्याख्या-सूरो-दानतो-वाऽभ्युपेतनिर्वाहतो वा,वीरः-सङ्ग्रामतः, विक्रान्तो-भूमण्डलाक्रमणतः, विस्तीर्णादपि विपुले-अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य राज्यपती राजा स्वतन्त्र इत्य्र्थ्ः॥53॥ | तं उराला णं तुमे देवाणुप्पिए जाव दुचंपि तचंपि अणुवूहै । तए णं सा तिसला खत्तिआणी सिद्धत्थस्स रण्णो अंतिए एअमट्टं सोचा निसम्म हट्टतुट्ठ जाव हयहियया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ 54 ॥ व्याख्या-दुच्चपि तच्चपि त्ति-हिरपि त्रिरपिअनुबृहति-प्रशंसति ॥ 54 ॥ . __एवमेयं सामी! तहमयं सामी! अवितहमेयं सामी! इच्छिअमेअं सामी! पडिच्छिअमेयं सामी! इच्छिअपडिच्छिअमेयं सामी ! सच्चे णं एसमढे से जहेअं तुम्हे वयह त्ति कट्ठ ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्णं रन्ना अब्भणुन्नाया समाणी नाणामणि-कणग-यणभत्तिचित्ताओ भद्दासणाओ अभुट्टेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए Page #118 -------------------------------------------------------------------------- ________________ कल्प हंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ 55 ॥ मा मे ते उत्तमा पहाणा मंगला सुमिणा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति त्ति कट्टु देवयगुरुजणसंबंद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मिआहिं लट्ठाहिं कहाहिं सुमिणजागरिय जागराणी पडिजागरमाणी विहरै ॥ 56 ॥ व्याख्या - उत्तमाः - स्वरूपतः, प्रधानाः - फलतः, एतदेवाह - मङ्गल्या मङ्गले साधवः, सुमिणजागरिअं ति-स्वप्नसंरक्षणार्थ जागरिकां जाग्रती विदधती, प्रतिजागरता-तानेव स्वप्नान् संरक्षणेनोपचरन्ता एवंविधा सती विचरतीत्यर्थः । / 56 / / तएणं से सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडंबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी ॥ 57 ॥ व्याख्या --- पच्चूसेत्यादि - प्रत्यूषकाललक्षणो यः समयोऽवसरस्तस्मिन्, कौटुम्बिकपुरुषानादेशकारिणः सदावे त्ति आह्वयति ॥ 57 ॥ खिप्पामेव भो ! देवाणुप्पिया ! अज्ज सविसेसं बाहिरिअं उवठ्ठाणसालं, गंधोदयसित्तसुइअसंमज्जिवलितं, सुगंधवरपंचवन्नपुप्फोवयारकलिअं, कालागुरुपवरकुंदुरुक्क तुरुक्क डज्झतधूवमघ दीपिका 50 Page #119 -------------------------------------------------------------------------- ________________ मतगंधु आभिरामं, सुगंधवरगंधिअं, गंधवाट्टिभूअं करेह, कारखेह, करित्ता य कारवित्ता य सीहासणं स्यावेह, स्यावित्ता मम एयमाणत्तिअं खिप्पामेव पञ्चप्पिणह ॥ 58 ॥ व्याख्या-खिप्पं ति-शिधं, उवठ्ठाणसालं ति-उपस्थानशालामास्थानमण्डपं. गन्धोदकेन सिक्ता. शचिका-पवित्रा, संमाजिता-कचवरापनयनादिना, उपलिप्ता छगणादिना, या सा तथा तां । इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्सशचिकामिति दृश्य, सिक्ताद्यनन्तरभावित्वात शचिकत्वस्य । शेषं पूर्ववत् ॥ 8 ॥ तएणं ते कोडंबियपुरिस्सा सिद्धत्थेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव हयहिअया करयलजाव कडु एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइअ जाव सीहासणं स्याविंति, स्यावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करय लपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट सिद्धत्थस्स खत्तिअस्स तमाणत्ति पञ्चप्पिणंति ॥ 59 ॥ Page #120 -------------------------------------------------------------------------- ________________ दीपिका व्याख्या-एवं सामि त्ति, एवमिति-यथादेशं, स्वामिन्नित्यामन्त्रणे, इति-रूपदर्शने ॥ 19 ॥ तए णं से सिद्धत्थे खत्तिए कलं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलिअमि अहापंडरे पभाए रत्तासोगप्पगास-किंसुअ-सुअमुह-गुंजद्धराग-बंधुजीवग-पारावयचलणनयणपरहुअसुरत्तलोअण-जासुअणकुसुमरासि-हिंगुलयनिअराइरेगरेहंतसरिसे कमलायरसडबोहए उवडिअंमि सुरे सहस्सरस्सिमि दिणयरे तेयसा जलंते तस्स य करपहरापरद्धंमि अधयारे बालायवकुंकुमेणं खचियव जीवलोए सयणिज्जाओ अब्भुढेइ अब्भुट्टित्ता ॥ 60 ॥ ___ व्याख्या-कल्लमित्यादि-कल्यमिति श्वः 'प्रादुःप्राकाश्ये' ततः प्रकाशप्रभातायो रजन्यां, फुल्लोत्पलकमलकोमलोन्मीलिते-फुल्लं-विकसितं तच्च यदुत्पलं च-पद्मं फुल्लोत्पलं, तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलो, तयोः कोमलं-अकठोरं उन्मीलनं दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा । अथ रजनीविभातानन्तरं 'दीर्घत्वमाषत्वात्' पाण्डुरे-शुक्ले प्रभाते-उपसि, रक्ताशोकस्य प्रकाशः-प्रभा, किंशुकं-पलाशपुष्पं, (ग्रंथा01000) शुकमुखं,गुनाई ततो बन्छ एषां यो रागो-रक्तत्वं, तथा बन्धुजीवकपुष्पविशेषः, पारापतस्य चरणनयने, परभृतस्य कोकिलस्य सुरक्ते-कोपारक्ते लोचने, जासुअण त्ति-जपापुष्पप्रकरः, हिङ्गलकनिकरश्च वर्तितहिंगुलुः एभ्योऽतिरेकेणाधिक्येन राजमानः सन् सशस्तस्मिन्, Page #121 -------------------------------------------------------------------------- ________________ अत्र सादृश्यमरुणत्वमात्रेणातिरेकश्च विशिष्टदीप्त्येति भावः । कमलाकराः--पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि खण्डानि-नलिनीवनानि तेषां बोधक:-प्रकाशको यस्तत्र, उत्थिते-उद्गते सूर्ये, कीदृशे ? सहस्ररश्मी, तथा दिनकरे-दिनकरणशीले, तस्य च करपहरापरडमिति-करा:-किरणास्तेषां प्रहारोऽभिघातस्तेनापराद्धे-विनाशिते अन्धकारे, पहरत्ति प्राकृतत्वात् ह्रस्वः' / बालातपलक्षणकुङ्कमेन खचित इव-पिजरित इव जीवलोके-मध्यजगति शयनीयादम्युत्तिष्ठति ॥ 6 ॥ पायपीढाओ पच्चोरुहै, पञ्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गणवामद्दण-मल्लजुद्ध-करणेहिं संते परिस्संते, सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिज्जेहिं दीवणिज्जेहिं मयणिज्जेहिं बिहणिज्जेहिं दप्पणिजेहिं सबिंदियगायपल्हायणिज्जेहिं अब्भंगिए समाणे, तिल्लचम्मंसि निउणेहिं पडिपुण्णपायसुकुमालकोमलतलेहिं अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पठेहिं कुसलेहिं मेहावीहिं जिअपरिस्समहिं अद्विसुहाए तयासुहाए मंससुहाए रोमसुहाए चउब्विहाए सुहपरिकम्मणाए संवाहणाए संवाहिए समाणे, अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमै, पडिनिक्खमित्ता ॥ 61 ॥ Page #122 -------------------------------------------------------------------------- ________________ कल्प दीपिका व्याख्या-अट्टणसालेत्ति-अदृणशाला-व्यायामशाला|अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि,तथा तत्र योग्या च-शस्त्राद्यभ्यासः-वल्गनं च-उल्ललन,व्यामईनं च-परस्परं बाहाद्यङ्गमो. टनं,मल्लयुद्धं च प्रतीतं, करणानि-चाङ्गभङ्गविशेषाः मल्लशास्त्रप्रसिडानितः श्रान्तः सामान्येन, परिश्रान्तोऽङ्गप्रत्यङ्गापेक्षया सर्वतः । शतकृत्वो यत्पक्वं अपरापरौषधीरसेन सह, शतेन वा कर्षापणानां यत्पक्वं तच्छतपाकमेवं shsrkmpi। सुगन्धवरतिल्लमाइएहिं त्ति-आदिशब्दात् घृतकपूरपानीयादि परिग्रहः । कीदृशैः ? प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः, दीपनीयैः-अग्निजनकैः, मदनीयैःमदनविवर्द्धनैः, बृहणीयैर्मासोपचयकारिभिः, दर्पणीयैः-बलकरैः, सर्वेन्द्रियाणि-सर्वगात्राणि च प्रहादयन्तीति तैरभ्यङ्गैः स्नेहनैः अभ्यः क्रियते स्म यस्य सोऽभ्यङ्गितः सन् । ततस्तैलचर्मणि तैलाभ्यक्तस्य सम्बाधनाकरणाय यच्चमत्तलिकोपरि कडनं तत्तलचर्म तत्र संवाहिजे समाण त्ति योग्ः|कैः-पुरुस्सैः । कीदृशैः? प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि अतिकोमलानि तलानि-अधोभागापेक्षया येषां ते तथा तैः, अभ्यश्रादीनां प्रतीतार्थानां करणे ये गुणविशेषास्तेषु निर्माताः सदभ्यस्ता ये तैः, छेकैःअवसर H द्विसप्ततिकलापण्डिता, दक्षैः-कार्याणां अविलम्बितकारिभिः, प्रष्ठः-वाग्मिभिः अग्रगामिभिर्वा, कुशलैः-साधुभिः सम्बाधनाकर्मणि, मेधाविभि-रपूर्वविज्ञानग्रहणशक्तिनिष्ठः, जितपरिश्रमैः, अस्थनां सुखहेतुत्वादस्थिसुखा तया एवं शेषाण्यपि पदानि । सुखा-सुखकारिणी परिकर्मणाङ्गशुश्रूषा-सुखपरिकर्मणा तया तस्याश्च बहुविधत्वात्कतमयेत्याह सम्बाधनया-संवाहनया वा विश्रामणया-व्यपगतपरिश्रमः, परिश्रमो नाम व्यायामोत्थः shriirsvaasthyvishessH||61|| Page #123 -------------------------------------------------------------------------- ________________ जेणेव मज्जणघर तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अगुपविस्सइ, अणुपविसित्ता समुतजालाकुलाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जेन्हाणमंडवंसि, नाणामणिरयणभत्तिचित्तंसि पहाणपटिसि सुहनिसणे,पुष्फोदएहि a,गंधोदएहि a,उण्होदएहि असुभोदएहि a,सुद्धोदएहि a,कल्लाणकरणपवरमज्जणविहिए मज्जिए,तत्थ कौअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमाल गंधकासाइअलहिअंगे अहयसुमहग्घदूसरयणसुसंवुडे सुरससुरहिगोसीसचन्दणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमाणसुवन्ने कप्पियाहार-द्धहार-तिसरय-पालंव-पलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे वरकडगतुडिअर्थभिअभूए अहियरुवसस्सिरीए कुंडलौज्जोइआणणे मौडदित्तसिरए हारुत्थयसुकयरैयवच्छे मुद्दिआपिंगलंगुलिए पालंबपलंबमाणसुकयपडउत्तरिज्जे नाणामाणि-कणग-रयण-विमलमहरिहनिउणोवचिअ-मिसिमिसिंत-विरइअ-सुसिलिट्ठ-विसिट्ट-लट्ठआविद्धवीखलए किं बहुणा ? कप्परक्खएविव अलंकिअविभूसिए नरिंदे, सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअचामराहिं उन्धुवमाणीहिं मंगलजयजयसद्दकयालोए अणेग-गणना Page #124 -------------------------------------------------------------------------- ________________ कल्प दीपिका यग-दडनायग-राईसर-तलवर-माडंबिअ-कोडंविअ-मंति-महामंति-गणग-दोवारिअ-अमच्च चेड-पीढमद्द-नगर-निगमसेटि-सेणावै-सत्यवाह-दूअ-संधिवालसद्धिं संपरिखुडे-धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाणमझे ससिव्व पिअदंसणे नवै नरिंदे नखसहे नरसीहे अब्भहिअरायतेयलच्छीए दिप्पमाणे मज्जणघराओ pddinikkhmipddinikkhmittaa||62|| / व्याख्या-समुत्तजालेत्ति-समुक्तेन-मुक्ताफलयुक्तेन जालेनाकुलो-व्याप्तोऽभिरामश्च रम्यो यः स तथा तस्मिन्, विचित्रमणिरत्नाभ्यां कुहिमतलं-बद्धभूमिका यत्रस तथा पुष्पोदकैः-पुष्परसमित्रैः, गन्धोदकैः श्रीखण्डादिरसमित्रैः, उष्णोदकः-अग्नितप्तोदकः, शुभोदकैस्तीर्थोदकैः, शुद्धोदकैः-स्वाभाविकैः । कथंमज्जित? इत्याह-तत्यत्ति-तत्र स्नानावसरे कौतुकादीनां-रक्षादीनां शतानि तैः, कल्याणानि-कायतिआकारयति कल्याणकं एवंविधं यत्प्रवरमजनं तस्यान्ते पक्ष्मला-पक्ष्मवती अत एव सुकुमाला-गन्धप्रधाना काषायिका रक्तशाटिका तया लूषितं-रुक्षितं अङ्गं यस्य सः तथा अहतं-मलमूषिकादिभिरनुपद्रतं सुमहर्घ-बहुमूल्यं यहूप्यरत्नं-प्रधानवस्त्रं तेन सुसंवृत्तः-परिगतः यदा सुष्टु संवृतं-परिहितं येन स, तथा शुचिनी-पवित्रे माला-पुष्पमाला वर्णकविलेपनं च-मण्डनकारिकुङ्कुमादिविलेपनं यस्य सः, तथा 'यद्यपि वर्णकशब्देन नामकोशे चन्दनमभिधीयते तथापि सरससुरहिगोसीसचन्दणाणुलित्तगत्ते इत्यनेनैव Page #125 -------------------------------------------------------------------------- ________________ | तस्योक्त्वादिह 'चन्दनमिति' न व्याख्यातम् । आविद्धानि-बहानि मणिसुवर्णानि यस्य सः, मणिमयं सुवर्णमयं च त्यक्त्वा न धात्वन्तरमयं तस्य भूषणमिति भावः, कल्पितो-विन्यस्तो हारो-'ष्टादशसरिको हारो-नवसरिकस्त्रिसरिकं च प्रतीतमेव यस्य सः, पालम्बो-झुम्बनकं मुक्तामयं प्रलम्बबानो यस्य सः, कटिसूत्रेण-कटयाभरणेन सुष्टुकृता शोभा यस्य सः, ततः पदत्रयकर्मधारयः । पिनहानिपरिहितानि वेयकानि-कण्ठिकाख्यग्रीवाभरणानि येन सः, अङ्कलीयकानि-अङ्गल्याभरणानि ललि। तानि-शोभावन्तिकचाभरणानि च पुष्पादीनि यस्य सः, वरकटकत्रुटितैः-प्रधानकङ्कणबाहुरक्षिकादिभिः स्तम्भिताविवस्तम्भिती भूजौ यस्य सः, अधिकरूपेण सश्रीका-सशोभः, कुण्डलाभ्यामुद्योतितं आननं यस्य सः, मुकुटेन दीप्तं शिरो-मस्तकं यस्य सः, हारेणावस्तृत-आच्छादितं तेनैव सुष्टुकृतरतिकं च वक्षौरो यस्य सः । मुद्रिकाः-सरत्नानि अङ्गल्याभरणानि ताभिः पिङ्गला अडलयो यस्य सः । मालम्बेनदीर्पण प्रलम्बमानेन-लम्बमानेन सुकृतं पटेन उत्तरीयकं-उत्तरासगो येन स्ः। नानामणिकनकरत्नैः विमलानिमहार्हाणि-mahA_Ni, निपुणेन-शिल्पिना उवचिअत्ति-परिकर्मितानि, मिसिमिसिंतत्ति-दीप्यमानानि, विरचितानि-निर्मितानि, सुश्लिष्टानि-सुसन्धीनि, विशिष्टानि-अन्येभ्यो विशेषवन्ति, लष्टानि-मनोहराणि, आविडानि-परिहितानि वीरवलयानि येन स, तथा 'सुभटोहियदि क्वचिदन्योप्यस्ति वीरव्रतधारी तदा समां विजित्य मोचयत्वेतानि इति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीर्व्ल्यान्युच्य्न्ते,'| किंबहुना? वर्णितेनेति शेषः, कल्पवृक्ष इवालंकृत-विभूषितस्तत्रालङ्कृतो-दलादिभिः । Page #126 -------------------------------------------------------------------------- ________________ दीपिका विभूषितश्च फलादिभिः कल्पवृक्षो, राजा तुमुकुटादिभिरलङ्कृतो विभूषितश्च व्स्त्रादिभिरिति|स्को- रिण्टकानि कोरिण्टाभिधानकुमुमस्तबकवन्ति माल्यदामानि-पुष्पस्रजो यन्त्र, तेन कोरिण्टकः-पुष्पवृक्षजातिस्तत्पुष्पाणि च मालान्ते शोभार्थ दीयन्ते दुरितोपशमार्थ वा मालायै हितानि माल्यानि-पुष्पाणि । तेषां दामानि-माला इति । सेअचामरेहिं ति-यद्यपि चामरशब्दो नपुंसकलिङ्गे रूढस्तथापीह स्त्रीलिङ्गतया । निर्दिष्टः तथैव गौडमते रूढत्वात् । मङ्गलभूतो जयशब्दः कृत आसमन्ताल्लोकेन यस्य सः, अनेके ये गणनायका:-प्रकृतिमहत्तराः, दण्डनायकाः-तन्त्रपालाः, राजानो-माण्डलिकाः, ईश्वरा-युवराज.नः अणिमाचैश्वर्ययुक्ता इत्यन्ये, तलवरा:-परितुष्टनृपदत्तपट्टबन्धविभाषिता राजस्थानीया, माडम्बिका:-छिन्नमडम्याधिपाः, कौटुम्बिकाः कतिपयकुदम्बप्रभवोऽवलगकाः-ग्राममहत्तरा वा, मन्त्रिणः-सचिवाः, महामन्त्रिणो-मन्त्रिमण्डलप्रधाना, गणका-ज्योतिषिका भाण्डागारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:पादमूलिका दासा वा, पीठमईका-आसन्नासन्नसेवकाः वयस्या इत्यर्थः वेश्याचार्या वा, नागरा:-नगरवासिप्रकृतयो राजदेयविभागाः, निगमाः-कारणिका वणिजो वा, श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः, सेनापतयश्चतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थनायकाः, दूता-अन्येषां राजादेशनिवेदकाः, सन्धिपाला-राजसन्धिरक्षका एषां इन्द्रः ततस्तैरिह तृतीयाबहुवचनलोपो द्रष्टव्यः । सद्धि ति-साई सहेत्यर्थः, न केवलमेतत्सहितत्वमेवाऽपि तु तैः 'सं' इति समन्तात् परिवृत्तः-परिकरित इति नरपतिर्मजनगृहात्पत्तिनिष्कामति इति स्म्ब्न्ध्ः। किंभूतः? प्रियदर्शनः । क इव ? धवलमहा Page #127 -------------------------------------------------------------------------- ________________ मेघनिर्गतः इव शशी तथा ससिध्वन्ति इवार्थस्य 'व्व' शब्दस्यान्यत्रसम्बन्धस्ततो ग्रहगणदीप्यमानऋ क्षतारकगणानां मध्ये इव वर्तमान इति । नरपति-र्नराणां रक्षिता, नरेन्द्रो- नरेष्वैश्वर्यानुभवनात्, नरवृषभ:- राज्यधुराधरणात्, नरसिंहः - शौर्यातिशयात्, अभ्यधिकराजते जोलक्ष्म्या दीप्यमानः ॥ 62 ॥ जेणेव बाहिरिआ उवाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमु निसीअ, निसीता (63) अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठभद्दासणाई से अवत्थपच्चुत्थयाइं सिद्धत्थयकयमंगलोवयाराई श्यावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहिअपिच्छणिज्जं महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिग-उसह तुरंग - नर-मगर - विहग वालग - किंनर रुरु-सरभ- चमर-कुंजर - वणलय - पउमलय-भत्तिचित्तं अग्भितरिअं जवणिअं अंच्छावेइ, अच्छावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं से अवत्थपच्चुत्थां सुमउअं अंगसुहफरिसगं विसिद्धं तिसलाए खत्तिआणीए भद्दासणं यावेइ, रयावित्ता ॥ 64 ॥ व्याख्या -- सेअवस्थेत्यादि, श्वेतवस्त्रेण-धवलवाससा प्रत्यवमतान्याच्छादितानि, तथा कृतः सिद्धार्थः प्रधानो मङ्गलाय - मङ्गलनिमित्तमुपचारः- पूजा येषु तानि तथा प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः । 23 Page #128 -------------------------------------------------------------------------- ________________ कल्प wwwwwmanam अदूरसामंते त्ति-नातिदूरे नातिसमीपे ucitdesheityrthH| अहिअत्ति, अधिकंप्रेक्षणीयाम्, महार्घा चासो |Cl दीपिका वरपत्तने-वरवस्त्रोत्पत्तिस्थाने उद्गता च व्यूता तां। सहपत्ति, सूक्ष्मपदृसूत्रमयो भक्तिशतचित्रस्नानस्ना- 12 नको यस्यां सा तथा ताम्|ईहामिगा-वृकाः, व्यालाः-साः,किन्नरा:-व्यन्तरविशेषाः,रुरवो-मृगविशेषाः, शरभा-अष्टापदाः, चमरा-आटव्यगावः,शेषाःप्रतीता एतासाण्भ्क्तिभि-vicchittibhishcitraam| अभितरिअंति-आस्थानशालाया अभ्यन्तरवर्तिनी यवनिका-काण्डपट्टीं अंछावेइ-आकर्षयति-आयतां । कारयतीत्यर्थः । अत्यरयेत्यादि-अस्तरजसा निर्मलेन मृदुमसुरकेण गब्दिकाविशेषेणावस्तृतं श्वेतवस्त्रेण । | प्रत्यवस्तृतमुपर्याच्छादितं सुमृदुकं-कोमलमत एव अङ्गस्य सुखः सुखकारी स्पर्शो यस्य tdnggsukhsprshm| कोडंबिअ पुरिसे सद्दावेइ,सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुशले सुविणलक्खणपाढए सद्दावेह । तएणं ते कोडविअपुरिसा सिद्धत्थेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव हयहिअया करयलजाव पडिसुणंति ॥ 65 ॥ / | व्याख्या-अठंग त्ति, अष्टाङ्गं-अष्टावयवं । यथा-'अझं1 स्वप्नर स्वरं 3 चैव,भौमं 4 व्यान5 लक्षणे 6 / उत्पाद 7 मन्तरिक्षं 8 च, निमित्तं स्मृतमष्टधा ॥ 1 ॥ तत्र स्त्रीपुसां अगस्फुरणज्ञानमङ्गविद्या, तद्यथाईं। सिरफरणे किररज पिअमेलो होड baahphrnnmi|acchiphrnnNmi अपिअं अहरे पिअस्ण्ग्मोहोइ।1॥ / गंडेसु थीलाभो, कन्नेसु असोहणं सुणै सह । नित्तंते धणलाहो, उठे विजयं विआणाहि ॥ 2 ॥ | Page #129 -------------------------------------------------------------------------- ________________ पिट्टे पराजओ वि हु, भोगे अंसे तहेव कंठे अ । हत्थे लाभो विजओ, वच्छे तासाई पीई a॥3॥ लाभ सुहिए, हाणी अंतासु कोसपरिवुठ्ठी । नाभीए द्वाणभंसो, लिंगे पुण इत्थी लाभो उ ।4। मुत्तेसु अ उप्पत्ती, उरुहिं बंधुणो अरिहं तु । पासेसु वल्लहत्तं, वाहणलाहो फिजे भणिओ ॥ 5 ॥ पायतले फुरणेणं, हवै सलाभं नरस्त मद्धाणं । उवरिं च थाणलाहो, जंघाहिं थोवमद्धाणं 6 ॥ इत्यादि 1 स्वप्नामुत्तममध्यमाधमविचारः स्वप्नविद्या 2 / दुर्गा-शृङ्गालगृहगोधादिस्वरज्ञानं स्वरविद्या 3 / भूकम्पादिपरिज्ञानं भौमविद्या 4 / मषीतिलकादिज्ञानं व्यञ्जनविद्या 5 / करचरणादिसामुद्रिकज्ञानं लक्षणविद्या 6 / उल्कापातादिज्ञानं यथा - उल्कापाते प्रजापीडा निर्घाते भूपतिक्षयःः । अनावृष्टिश्च दिग्दाहे दुर्भिक्षं पांशुवर्धणे ॥ 1 ॥ इत्युत्पातविद्या 7 / ग्रहास्तो दयज्ञानं अन्तरिक्षविद्या 8 | इत्याद्यष्टविधं यन्महानिमित्तं परोक्षार्थप्रतिपादकं शास्त्रं तस्य यौ सूत्रार्थं तो धारयन्ति पठन्ति वा तयोर्वा पारगा । अनेन पाठत्रयं व्याख्यातं - धारए पाठए पारए त्ति, हष्ठेति यावत्करणात्-हठ्ठतुठ्ठचित्तमाणंदिआ इत्यादि दृश्यं । करयल त्ति यावत्करणात्-करयल परिग्गहिअं दसनहं सिरसावतं मत्थए अंजलिं कट्टु एवं जं देवो आणावे त्ति आणाए विणणं वयणं पडिसुतित्ति अस्यार्थः । प्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति । शेषं प्राग्वत् (ग्रं0 1100)॥65 ॥ पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडग्गामं Page #130 -------------------------------------------------------------------------- ________________ दापका नगरं मझं मज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छइ, उवागच्छित्ता सुविणलक्खणपाढए सद्दावेंति ॥ 66 ॥ तएणं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स कोडविअपुरिसहिं सद्दाविआ समाणा हट्टतुट्ट जाव हयहियया पहाया कयबलिकम्मा कयकौअमंगलपायच्छित्ता सुद्धपावेसाई मंगलाई वत्थाई पवराई परिहिआ अप्पमहग्घाभरणालंकिअसरीरा सिद्धत्थयहरिआलिआ कयमंगलमुद्धाणा सरहिं सएहिं गेहितो निगच्छंति निग्गच्छित्ता खत्तिअकुंडग्गामं नगरं मज्झं मझेणं जेणेव सिद्धत्थस्त रन्नो भवणवखपडिंसगडिदुवारे तेणेव उवागच्छंति उवागाच्छित्ता ॥ 67 ॥ __ व्याख्या-कयबलिकम्मेत्यादि, स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा कृतानि कौतुकमङ्गल्यान्येव प्रायश्चित्तादिदुःस्वप्नादिविघाताथै अवश्यकरणीयत्वायैस्ते तथा, तत्र कौतुकानिमषीतिलकादीनि, मङ्गल्यानि तु सिद्धार्थ्क्द्ध्य्क्स्स्त्दुर्वान्ग्कुरादीनि|अन्ये त्वाहुः-पादेन च पादे वा छुप्ता चक्षुर्दोष परिहारार्थ पादच्छुप्ता कृतकौतुकमङ्गल्याच ते पादच्छुप्ताश्चेति विग्रहः । शुद्धानि च तानि प्रवे. श्यानि राजसभाप्रवेशोचितानि नरेन्द्रपर्षदोणीति भावः । अथवा शुद्धात्मानः शुचितदेहा । वेसा Page #131 -------------------------------------------------------------------------- ________________ इंति-वेष साधूनि वेष्याणि, मङ्गन्यानि-मनाले साधूनि-प्रवराणि-प्रधानानि वस्त्राणि परिहितानि। निवेसिता। अल्पैः स्तोकैर्महाधैं-बहुमूल्यैराभरणैरलकृतशरीराः । सिद्धार्थाः सर्षपा हरितालिका दूर्वाकृता मङ्गलनिमित्तं मूईनि-शिरसि यैस्ते । तथा सएहिं ति-स्वकेभ्यः स्वकेभ्यः आत्मीयेभ्यः आत्मीयेभ्यः इत्यर्थः ॥ 67 ॥ भवण वरखडिंसंगपडिदुवारदेसे एगओ मिलंति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंत्ति, उवागच्छित्ता करयल जाव कट्ट सिद्धत्थं खत्तिअं जएणं विजएणं वद्धाविति ॥ 68 ॥ व्याख्या-भवणेत्यदि, भवनवरेषु-हर्म्यषु अवतंसक इव-शेखर इव, भवनवरवतंसकस्तस्य तस्य प्रतिद्वारे मूल्द्वार्स्मीप्द्वारे। एगओ मिलंत त्ति-न पुनरसम्बद्धा 'असम्बद्धा हिन क्वचित्स्थानं बहुमानं वा लभन्ते,' राज्ञो मन्त्रिपरीक्षितशय्यकशाय्यवलगकपञ्चशतीवत् । तथाहि___काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवां कर्तुं कस्यचिद्भपतेः पुरो गता, तत्परीक्षार्थ च सचिवेनैकैव शय्या प्रहिता । ते चाऽहमिन्द्रत्वेनान्योन्यं विप्रवदन्तः सर्वेषामप्येषा भोग्या भवत्वितिघिया शयनीयं मध्ये मुक्त्वा तत्सम्मुखोक्रता यः शेरते स्म । ततश्चास्मिन् वृतान्ते रहः सङ्केतितचरपुरुषमुखात् राज्ञा ज्ञाते प्रातरागतास्ते निर्भय' निर्वासिता इति। न त्वेवंविधास्ते स्वप्नपाठका इति। Page #132 -------------------------------------------------------------------------- ________________ ते हि समुदायीभूय सर्वसम्मतं कश्चन एकं पुरस्कृत्यान्ये तदनु भूत्वा मूलद्वारं प्रविशन्तात्यर्थः । जए का दीपिका णं ति-जयेन विजयेन च त्वं वर्धस्वेत्याचक्षत इत्य्र्थ्ः॥ दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भ्व्। प्रज्ञावान् भव भूरिसत्त्वकरुणादानेकशओण्ण्डाभवा । | भोगाढयो भव भाग्यवान् भव महा-सौभाग्यशाली भ्व्। प्रौढश्रीव कीर्तिमान् भव सदा कोटिं भरस्त्वं भव ॥ 1 ॥ जयविजयौ च प्राग्व्याख्याता [इति तृतीय व्याख्यानं ] [अथ चतुर्थं व्याख्यानं ] तएणं ते सुविणलक्खणपाढगा सिद्धत्येणं न्ना वंदिअपूइअसक्कारिअसम्माणिआ समाणा पत्तेअं पत्ते पुव्वण्णत्थेसु भद्दासणेसु निसीयंति ॥ 68 ॥ व्याख्या-वंदिएत्यादि, वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पैः, सत्कारिताः-फलवस्त्रादिदानतः, सन्मानिता:-अभ्युत्थानादिप्रतिपत्या । समाणत्ति-सन्तः, पूर्वन्यस्तेषु भद्रासनेषु ॥ 6 ॥ निसीत्ता तएणं सिद्धत्थे खत्तिए तिसलं खत्तिआणियं जवणिंतरियं ठावेइ, अवीत्ता पुष्फफल Page #133 -------------------------------------------------------------------------- ________________ पडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ 69 ॥ ___ एवं खलु देवाणुप्पिआ ! अज्ज तिसला खत्तिआणी तांस तारिसगंसि जाव ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा ॥ 70 ॥ तं झा-gyvsh0॥ गाहा॥ तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिआ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ 71 ॥ [निसीइत्तेत्यादितः...........भविस्सइ यावत्, सूत्रत्रयी स्पष्टा ॥ 69-70-71 ] / तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स अंतिए एअमटं सोचा निसम्म हठ्ठतुट्ट जाव हयहिअया ते सुविणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसि सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छिंयट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारमाणा सिद्धत्थं खत्ति एवं वयासी ॥ 72 ॥ व्याख्या-अन्नमन्नेणं ति-अन्योन्येन सहिं ति-साई, स्ण्चालिण्ति-स्ण्वाद्य्न्ति-प्र्यालोच्य्न्तीत्य्र्थ्ः। Page #134 -------------------------------------------------------------------------- ________________ कल्प लट्ठा इत्यादि लम्घार्थाः-स्वतो, गृहीतार्थाः-पराभिप्रायग्रहगतः, पृष्टार्थाः-संशये सति परस्परतः, दीपिका तत एवं विनिश्चितार्थाः, अत एवाभिग्तार्थाः-अव्धारितार्थाः। सिद्धार्थस्य राज्ञः पुरः स्वप्न शास्त्राण्युचरन्त एवमूचिवांसः-स्वप्नशास्त्राणि चैवं, तथा हिअनुभूतः1श्रुतोर दृष्टः3, प्रकृतेश्च विकार्ज्ः4| स्वभावतःसमुद्भुत5, shcintaasnttismbhvH6|1 देवताद्युपदेशोत्थो7,धर्मकर्मप्रभावजःथापापोद्रेकप्तमुत्थश्च9,स्वप्नः स्यान्नवधा नृन्नाम्|रायुग्म्म्॥ प्रकारैरादिमः षभिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्त्रैः॥3॥ रात्रेश्चतुर्षु यामेषु, दृष्टः स्वप्नः फलप्रदः । मासैदिशभिः षडिस्त्रिभिरेकेन च क्रमात् ॥ 4 ॥ निशाऽन्त्यघटिकायुग्मे, दशाहात्फलति ध्रुव्म्। दृष्टः सूर्योदये स्वप्नः,सद्यः फलति nishcitm॥5॥ मालास्वप्नोऽह्नि दृष्टश्च, त्थाधिव्याधिस्म्भ्व्ः। मलमूत्रादिपीडोत्थः, स्वप्नः सर्वो निर्र्थ्क्ः॥6॥ न श्राव्यः कुस्वप्नो, गुर्वादेस्तदितरः पुनः shraavyH। योग्यश्राव्याभावे, गोरपि कर्णे प्रविश्य व्देत्|7 इष्टं दृष्ट्वा स्वप्नं, नसुप्यते नाप्यते फलं तस्य । नेया निशापि सुधिया, jinraajstvnsNstvtH||8|| पूर्वमनिष्टं दृष्ट्वा स्वप्नं यःप्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद्, द्रष्टव्यं त्द्व्दिस्स्त्तेऽपि॥9॥ ॥ स्वप्ने मान्व्-मृग्प्ति-turngg-maatngg-vRssbh-सुर्भीमिः|युक्त्ण् रथमारूढो, यो गच्छति भपतिः स पुमान् । 58 Page #135 -------------------------------------------------------------------------- ________________ सूर्याचन्द्रमसोयों,बिम्ब ग्रसतेसमग्रमपि पुरुस्स्ः|klyti दीनोऽपि महीं,ससुवर्णा सार्णवां नियतम्11 आरूढःशुभ्रमिभं,नदीतटे शालिभोजनं कुरुतोभुङ्क्ते भूमीमखिलां,स जातिहीनोऽपिधर्मधनः12 | निजभाया हरणे, वसुनाशः परिभवे च sNkleshH। गोत्रस्त्रीणां तु नृणां, जायते ब्न्धुव्ध्ब्न्धौ॥13॥ शुभ्रेण दक्षिणस्यां,यः फणिना dshytenijbhujaayaam|आसाद्य्ति सहस्र,कनकस्य स पञ्चरात्रेण14| योमानुषस्य मस्तक-चरणभुजानां च भक्षणं कुरुते|राज्य्ण् कनकसहस्रं,तदर्द्धमाप्नोत्यसौ क्रमशः15 अतितप्तं पानीयं,सगोमयं गडुलमौषधेन युत्म्। यः pibati so'pi niytN,mriyte'tiisaarrogenn|16|| आज्यं प्राज्यं स्वप्ने,योविन्दति वीक्षते यशस्तस्यातस्याभ्यवहरणं वा, क्षीरान्नेनैव सह शस्तम् ॥ 16 ॥ हसने शोचनमचिरात्, pravartate nartane'pi vdhvndhH| पठने कलहश्च नृणामेतत्प्राज्ञेन विज्ञेयम् ॥ 18 ॥ कृत्स्नं kRssnnmshstN,muktvaagovaajiraajgjdevaan|sklN शुक्लं चशुभं, त्यक्त्वा कर्पासलवणादीन् । दुःस्वप्ने देवगुरुन्, पूजयति करोति शक्तितश्च तपासततं धर्मरतानां,दुःस्वप्नो भवति सुस्वप्नः20d गयवसहाल्लमंसाणं, दसणे होइ मुक्ख्ध्न्न्लाहो। रत्तवडं खवयाणं, मरणं पुण दंसणे देइ ॥ 21 ॥ [] गायत नच्चतं, हसमाणं चुप्पडं च अप्पान्न्ण्। कुंकुमलित्तं लटुं, उवडिअं चिंतए असुहं ॥ 22 ॥ Page #136 -------------------------------------------------------------------------- ________________ Ma आसणे सयणे जाणे, सरीरे वाहणे गिहे। जलमाणे वि बुज्झिज्जा, सिरी तस्स समंतओ ॥ 23 ॥ दीपिका ___तथा श्रीपञ्चमाङ्गेऽपि-"इत्थी वा पुरिसो वा सुविणते एगं महंतं खीरकुंभं वा [दहिकुंभं वो] घयकुंभं वा, महुकुभं वा पासमाणे पासइ, उप्पाडेमाणे उप्पाडेइ, उप्पाडिअमिति अप्पाणं मन्नड, तक्खणमेव बुज्झई, तेणेव भवग्गहणेणं सिझै जाव अंतं करेइ । इत्थी वा पुरिसो वा सुविगंते एगं हिरण्णरासिं वा रयणरासिं वा वयररासिं वा पासमाणे पासइ, दुरूहमाणे दुरुहै, दुरूढमिति अप्पाणं मन्नै, तक्खणमेव बुज्झइ, तेणेव भवग्गहणेणं जाव अन्तं क्रेइ। इत्थी वा पुरिसो वा एग महंतं रययरासिं वा तौअरासिं वा तंबरासिं वा सीसगरासिं वा पासमाणे पासइ, दुरूहमाणे दुरुहै, दुरुढं अप्पाणं मन्नै, तक्खणमेव बुज्मै दुच्चेणं भवग्गहणेणं अंतं करेइ । इत्थी वा पुरिसो व जाव सुविणंते एगं महंतं भवणं सब्बरयणमयं पासमाणे पासइ, अणुप्पविसमाणे अणुपविसइ, अणुप्पविट्ठ अप्पाणं मन्नै, तक्खणमेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ बुज्मै जाव अंतं करेइ [भ 581] . आरुग्गंधणलाहोचंदसुराण दसणे रज्जासमुद्दपिअणे सुरग्गप्तणे, तदा र्ज्मित्याद्युच्चार्य्न्त्ःप्रोचुः। ___एवं खलु देवाणुप्पिआ ! अम्हं सुमिणसत्थे बायालीससुमिणा, तीसं महासुमिणा, बावत्तारें सव्वसुमिणा दिट्ठा । तत्थ णं देवाणुप्पिआ ! अरिहंतमायरो वा, चक्कवट्टिमायरो वा, अरिहंतसि वा, / (400) चकहरंसि वा, गन्भं वकममाणंसि एएसें तीसाए महासुमिणाणं इमे चउद्दसमहासुमिणे । / Page #137 -------------------------------------------------------------------------- ________________ पासित्ताणं पडिबुज्झति ॥ 73 ॥ . व्याख्या-सुमिणत्ति-सामान्यफलाः, महासुमिणत्ति-महाफलाः । गर्भ व्युत्कामति प्रविशति इत्यर्थः, गर्भ वा व्युत्क्राप्रति-उत्पद्यमाने सति । ॥ 73 ॥ तं जहा-गयवसह ॥ गाहा ॥ 74 ॥ . वासुदेवमायरे वा वासुदेवास गम्भं वक्कममाणंसि एएसिं चउद्दसण्डं महासुमिणाणं अन्नयरे सत्तमहासुमिणे पासित्ताणं पडिबुज्झति ॥ 75 ॥ ___ बलदेवमायरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चौदसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति ॥ 76 ॥ मंडलियमायरो वा मंडलियंसि गम्भं वकममाणंसि चउद्दसण्हं महासुमिणाणं अन्नयरं एग महासुमिणं पासित्ताणं पडिबुज्झति ॥ 77 ॥ ___इमे यणं देवाणुप्पिया! तिसलाए खत्तिआणीए चउद्दसमहासुमिणा दित्त्त्था|त्ण् जहा-उरालाणं देवाणुप्पिआ! तिसलाए खत्तिआणीए सुविणा दिला, जाव मंगल्लकारगाणं देवाणुप्पिआ! तिसलाए खत्तिआणीए सुविणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिआ! भोगलाभो दवाणुप्पिआ! Page #138 -------------------------------------------------------------------------- ________________ कल्प 60 पुतलाभो देवापिया ! सुक्खलाभो देवागुप्पिया ! रज्जलाभी देवाणुप्पिया ! एवं खलु देवाणुप्पि ! तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धमाणराईदियाणं वीकंताणं तुम्हं कुलके, कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुन्नपंचिंदिअसरीरं, लक्खणवंजणगुणोववेअं, माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पिअदंसणं, सुरूवं, दारयं पयाहिसि ॥ 78 ॥ सेदार उम्मुकबालभावे विण्गायपरिणयमित्ते जुव्वणगमणुप्पत्ते सूरे वीरे वीकंते विच्छिन्नविपुलवलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सई । जिणे वा तेलुक्कनायगे वा धम्मवरचाउरंतचक्कवट्टी ॥ 79 ॥ उराला देवापिया ! तिसलाए खत्तिआणीए सुमिणा दिठ्ठा, जाव आरुग्ग-तुट्ठ दीहाउ - कलाण - मंगलकारगा णं देवागुप्पिया ! तिसलाए खत्तिआणीए सुमिणा दिठ्ठा ॥80॥ तणं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एअम सोच्चा निसम्म हट्ठतुट्ठ दीपिका 60 Page #139 -------------------------------------------------------------------------- ________________ जाब हिअए करयल जाव ते सुमिणे लक्खणपाढए एवं वयासी ॥ 81 ॥ _ [तं जहेत्यादितः............लक्खगपाढए एवं वयासीत्यन्तम् । सूत्रसप्तकं स्पष्टम् ] 75-76-77 78-79-80-81 // एवमेयं देवाणुप्पिआ!तहमेयं देवाणुप्पिआ!अवितहमेयं देवाणुप्पिआ!इच्छियमेयं देवाणुप्पिआ! पडिच्छियमेयं देवागुप्पिआ !इच्छियपडिच्छिपमेयं देवाणुप्पिआ ! सच्चे णं एसमढे से जहेअंतुब्भे वयह त्ति कट्ट ते सुमिणे समं पडिच्छइ, पडिच्छित्ता सुविगलक्खणपाढए विउलेणं असणेणं पुप्फवत्थ-गंव-मल्लालंकारेणं सकारेइ, सम्माणेइ, सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलै, दलैत्ता पडिविसज्जेइ ॥ 82 ॥ व्याख्या-पुप्फगंधेत्यादि, पुष्पाणि-अग्रथितानि, गन्धा-वासाः, माल्यानि-प्रथितपुष्पाणि, अलकारो-मुकुटादिस्तेषां समाहारबन्छः । सत्कारयति-प्रवरवस्त्रादिना, सन्मानयति-तथाविधवचनादिप्रतिपत्त्या । जीविआरिहं ति-जीविकोचितं आजन्मनिर्वाहयोग्यं वा ॥ 82 ॥ ___तएणं सिद्धत्थे खत्तिए सीहासणाओ अन्भुढेइ, अब्भुट्टित्ता जेणेव तिसला खत्तिआणी जवणियंतरिया तेणेव उवागच्छइ, उवागच्छित्ता तिसलिं खत्तिआणि एवं वयासी ॥ 3 ॥ Page #140 -------------------------------------------------------------------------- ________________ दीपिका एवं खलु देवाणुप्पिए ! सुमिणसत्यसि बायालीसं सुमिणा जाव एगं महासुमिणं पासित्ताणं पडिबुझंति ॥ 44 ॥ इमे अ णं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उरालाणं तुमे जाव जिणे वा तेलुकतायगे धम्मवरचाउरंतचक्कवट्टी ॥ 85 ॥ ___ तएणं सा तिसला खत्तिआणी एअमटुं सोचा निसम्म हट्ठतुट्ठा जाव हयहिअया करयल जाव ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता ॥ 86 ॥ सिद्धत्येणं न्ना अब्भन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ, अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपावट्ठा ॥ 87 ॥ [तएणमित्यादितः...........सयं भवणं अणुपविष्टेति याव्त्। पञ्चसूत्री स्पष्टा] 83-84-85-86-87 // ___ जप्पभींचणं समणे भगवं महावीरेतंसिरायकुलंसि साहरिए,तप्पभिई चणं वहवे वेसमणकुंडधारिणो तिरिअजंभगा देवा सक्कवयणेणं से जाइं इमाई पुरा पोराणाई महानिहाणाइं भवन्ति, तं जहा-पहीणसामियाई, पहीणसेउयाई, पहीणगोत्तागाराई, उच्छिन्नसामियाई, उच्छिन्नसेउ Page #141 -------------------------------------------------------------------------- ________________ याई, उच्छिन्नगुत्तागाराई,गामा-गर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह-संनिवेसेसु, सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामनिद्धमणेसु वा, नगरनिद्धमणेसु वा, आवण्णेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा, सुसाण-सुन्नागार-गिरि-कंदर-संति-सेलो-चट्ठाण-भवण-गिहेसु वा संनिक्खित्ताई चिट्ठति, ताइं सिद्धत्थरायभवणंसि साहरंति । / 88 ॥ व्याख्या-वेसमगकुंडधारिणो त्ति, वैश्रमणस्य कुण्डं आयत्ततां धारयन्ति ये ते, तथा तिर्यग्लोक-1 वासिनो जृम्भका देवाः सक्कवयणेणं ति शक्रेण वैश्रमण आदिष्टस्तेन ते इति भाव्ः। से इत्यथार्थे पुरापूर्व प्रतिष्ठितत्वेन पुराणानि-चिरंतनानि पुरापुराणानि महानिधानानि भवन्ति तानि कीदृशानीत्याहप्रहीणाः-अल्पीभूताःस्वामिनोयेषां तानि, एवं प्रहीणाःसेक्तार:-सेचकाः धनक्षेप्सारो येषां तानि,प्रहीण सेतुकानि वा सेतुर्मार्गः, प्रहीणं विरलीभूतं मानुषं गोत्रागारं येषां तानि, तत्र गोत्रं धनस्वामिनोऽन्वयः अगारं-गृहं, उच्छिन्ना:-सर्वथा क्षीणाः स्वामिनो येषां तानि इत्यादि पूर्ववत् । गामेत्यादि, ग्रामा:करादिगम्याः, आकरा:-लोहादीनां उत्पत्तिस्थानानि, न विद्यन्ते करोयेषु तानिनगराणि । धुलिपाकारो Page #142 -------------------------------------------------------------------------- ________________ कल्प । पेतानि-खेटानि, कर्बटानि-कुनगराणि, मडम्बानि-सर्वतोऽर्डयोजनात्परतोऽवस्थितप्रामाणि, द्रोण- दीपिका मुखानि-यत्र जलस्थलपथौ स्तः, पत्तनानि-जलस्थलपथयोरन्यतरेण पथा युक्तानि, आश्रमास्तीर्थमुनिस्थानानि, सम्बाहाः-समभूमौ कृषि कृत्वा येषु दुर्गभूमिषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थ, संनिवेशाः-सार्थकटकादेस्ततो बन्दः । शृङ्गाटक-शृङ्गाटकाकारत्रिकोणस्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्कं यत्र रथ्याचतुष्कं मिलति, चत्वरं-बहुरथ्यापातस्थानं, चतुर्मुखं चतुर्दार देवकुलादि, महापथो-राजमार्गः, ग्रामस्थानानि-शून्यग्रामा,नगरस्थानानि-उसिननगरभूमयः,ग्रामनिर्डमनानि-ग्रामजलानिर्गमरूपाणि खालमिति प्रसिद्धानि, एवं नगरनिईमनानि, आपगानि-हहाः, देवकुलानि-यक्षा चायतनानि, सभा-जनोपवेशनस्थानानि, प्रपाः प्रतीताः, आरामा-विविधलतोपेता ये कदल्यादिनच्छन्नगृहेषु सस्त्रीणां पुंसां क्रीडास्थानभूमयः, उद्यानानि-येषु सच्छायपुष्पफलवृक्षेषु उद्यापनिकया लोकैर्गम्यते, वनानि-एकजातीयवृक्षाणि, तान्येवानेकजातीयवृक्षाणि वनखण्डानि, श्मशानं प्रतीतं, सुन्नागारंतिशून्यगृहं, गिरिकन्दरा-गुहा, shaantigRhaaH-shaantiksthaanaani| संधीति पाठे संधिगृहं-भित्योरन्तराले प्रछन्नस्थानं, शैलगृहं-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डः , ततः श्मशानादीनां ब्द्ः। तेषु संनिखित्ताइंति सम्यग्निहितानि तिष्ठन्ति तानि सिद्धार्थभवने साहरंति ति प्रवेशयन्ति-निक्षेपयन्ति इति ॥ 88 ॥ Page #143 -------------------------------------------------------------------------- ________________ ___जं स्यणिं च णं समणे भगवं महावीरे नायकुलांस साहरिए तं स्यणि च णं नायकुल । हिरण्णेणं var3इत्था, सुवण्गेणं var3इत्था, धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं, कुट्ठागारेणं पुरेणं अन्तेउरेणं जणवएणं जसवाएणं वडित्था, विपुल धण-कणग-रयण-मणिमोत्तिय-संख-सिलप्पवाल-रत्तरयण-माईएणं संतसारसावइज्जणं पीइसकारसमुदएणं अईव अईव अभिवहित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ 89 ॥ व्याख्या-हिरण्णेगमित्यादि, हिरण्यं-रूप्यं अघटितसुवर्णमित्येके, सुवर्ण-घटितं । धनं गणिमधरिममेयपरिच्छेत्रभेदाचतुर्धा । उक्तं च 'गणिमं जाइफलफुफलाई, परिमं तु कुंकुमगुडाइ । मेज चोप्पडलोणाइ, परिछेज रयणवत्थाइ' ॥ 1 ॥ धान्यं चतुर्विंशतिधा, तद्यथा-"धन्नाइ चउवीसं जव 1 गोहुम2सालि 3वीहि 4 सहीआ 5 / कुद्दव 6 अणुआ 7 कंगू8,रालय 9 तिल 10 मुग्ग 11 मासा 12 y॥1॥ अयसि 13 हरिमंथ 14 तिउडा 15 निप्पाच 16 सिलिंद 17 रायमासा य 18 / उच्छू 19 मसूर 20 तुंबरी 21 कुलत्थ 22 तह धन्न य 23 कलया 24 ॥ 2 ॥ राज्य-ससाङ्ग, राष्ट्र-देशः,पलं-चतुरङ्ग, वाहनं-वेसरादि,कोशो-भाण्डागारं, कोष्ठागारं-पान्यगृहं, 27 Page #144 -------------------------------------------------------------------------- ________________ 63 कल्प- पुरादिचतुष्कं प्रसिद्धं । नवरं जनपदो लोकः, धनं- गवादिः, कनकं (ग्रं0 1200) घटितांघटितरुपं, रत्नानिआर्ति, मणयचन्द्रकन्ताया, मोक्तिकानि-शुक्त्यादिभवानि, शङ्खा-दक्षिणावर्त्ताः, शिला-राजपादिरुपाः, प्रवालानि - विद्रुमागि, रत्नानि - पद्मरागा, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहस्तेन एतेन किमुक्तं भवतीत्याह- सद्विद्यमानं नत्विन्द्रजालवत् यत्सारं स्वापतेयं प्रधानद्रव्यं तेन प्रीतिः - मानिसकी स्वेच्छा, सत्कारो - वस्त्रादिभिर्जनकृतः ततः समाहारद्वन्द्वस्तेन । / 89 / पभिचणं अहं एस दारए कुच्छिसि गन्भत्ताए वक्ते तप्पभिईं च णं अम्हे हिरणेणं वडामो, सुगं वडामो, धणेणं वड्ढामो, धन्नेणं वड्डामो, रज्जेणं वडामो, रद्वेणं वडामो, बले गं वाहणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं विउलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवड्ढामो । तं जया णं अम्हं एस दारए जाए भविस्सई तया णं अम्हे एअस्स दारयस्स एआ रूवं गुणं गुणनिफन्नं नामधेज्जं करिस्सामो वद्धमाणु ति ॥ 90 ॥ व्याख्या- गोणंति-गौणं-गुणेभ्यः आगतं गौणशब्दो ऽप्रधानार्थोऽप्यस्तीत्यत आह-गुणनिष्पन्नं नामेव नामधेयं ॥ 90 ॥ दीपिका 63 Page #145 -------------------------------------------------------------------------- ________________ तएणं समणे भगवं महावीरे माउअणुकंपणटाए निचले निफंदे निरेअणे अल्लीणपल्लीण. गुत्ते आवि होत्था ॥ 91 ॥ - व्याख्या-तएणमित्यादि मातुरनुकम्पनार्थ कृपया, मातरि वा अनुकम्पा-भक्तिस्तदर्थ मयि परिस्पन्दमाने मा मातः कष्टं भूयादिति, मातरि वा भक्तिरन्येषां विधेयतया उपदर्शिता भ्व्त्विति। निश्चलश्चलनक्रियाभावात, निस्पन्दः किञ्चिचलनयस्याऽभावात् । अत एव निरेजनो-निःकम्पः, अतएव च आल्लीणेत्यादि, A-इषल्लीनः आलीनोऽङ्गसंयमनात; प्रकर्षेण लीनः प्रलीन उपाङ्गसंयमनात, अतएव DI गुप्तः परिस्पन्दानाभावात् । चापीति समुच्चये ॥ 11 ॥ तएणं तीसे तिसलाए खत्तिआणीए अयमेयाख्वे जाव संकप्पे समुप्पज्जित्था हडे मे से गम्मे! मडे मे सेगन्भे!चुये मे से गब्भे! गालिए मे से गन्भे! एस मे गन्मे ! पुल्विं एऐ इआणिं नो एयै ति कडु ओहयमणसंकप्पा चिन्तासोगसागरं पविठ्ठा, करयलपल्हत्यमुही अट्टज्झाणोवगया भूमिगयदिडिया झिआयै, तं पि य सिद्धत्थरायभवणं उवरयमइंगतंतीतलतालनारइज्जजणमणुज्जं दीणविमणं विहरै ॥ 92 ॥ व्याख्या-हडे इत्यादि हृतो मम गर्भः केनचिदेवादिना? मृतः कालधर्म प्राप्तः च्युतः-सजीव Page #146 -------------------------------------------------------------------------- ________________ कल्प दीपिका पुद्गलपिण्डतापर्यायात् परिभ्रष्टः? गलितो-द्रवभावमापद्यक्षरितःचतुषु पदेषु का क्वा विक्ल्प्ः। ejti-kmpte। उपैतमनःसङ्कल्पा-उपहता-कालुष्यकलितोमनसि सङ्कल्पो यस्याःसा, तथा चिन्तयागर्भहरणादिध्यानेन यः शोकः स एव सागरस्तत्र सम्प्रविष्टा । करतले पर्यस्तं निवेशितं मुखं यया सा, तथा आतंत्र्यानो पगतेति प्रतीतम्, भूमिगतदृष्टिका-भूमिसंमुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा ध्यायति । तद्यथा6. यदि सत्यमिदं जज्ञे, गर्भस्याऽस्य कथञ्चन । तदा नूनमभाग्याहं, भूमौ निष्पुण्यकाऽवधिः ॥ 1 ॥ यद्वा । नाऽभाग्यस्य निकेतने चिन्तारत्नमवतिष्ठते, न हि दरिद्रस्य गेहे निधिः प्रकटीभवति, न हि कल्पपादपो मरुभूमौ चिराय अव्त्र्ति। न हि निष्पुण्याना पिपासितानां अमृतपानेच्छा पूर्यते । हा धिग् दैवं, तदेतत्किं विचक्रे वक्रेण तेन यत्समूलमुन्मूलितो मन्मनोरथकल्पशाखी, तदद्य गृहीते दत्वापि लोचने प्रदाऽपि निधिरुद्दालितः, पातिताहं मेरोः शिखरमारोप्याऽपि, यद्वा मया किमपराद्धम् अस्य देवस्य अस्मिन् भवे भवान्तरे वा । अथवा किं करोमि क्व गच्छामि, कस्याने वा वदाम्यहम् । दुर्विदग्धदैवेन, जग्धा दग्धा च पातकैः ॥ 1 ॥ किं वाऽनेन राज्येन, किं वाऽनेन सुखेन आयतिविमुखेन, किं वा मङ्गलिककल्पनाकल्पितेन सखीजनजल्पितेन, किं वा मनमुखातिरिक्तेन विषयसुखभुक्तेन, तत्तथाविधं चतुर्दशस्वमसूचितं त्रैलोक्यपूजोचितं निरतिशयगुणाश्चितं त्रिभुवनाऽसपत्नं सुतरत्नं विना । घिर धिक् संसारं असारं, धिक् Page #147 -------------------------------------------------------------------------- ________________ S पर्यन्तदुःखाभिमुखं कामसुखं, अलं अनेन मधुलिसखड्गधारालेहनतुलितेन विषयललितेन, किं वा मया पूर्वजन्मनि सुदुष्कृतं कृतं । यत आर्षम् पसुपक्खिमाणुसाणं, बाले जो विहु विओअए पावो । सो अणवच्चो जायै, अह जायै तो विवाज्जिज्जा ॥ 2 ॥ किंवा मया पट्टकास्त्यक्ताः त्याजिता वा, किं वा लघुवत्सानां मात्रा वियोगः कृतः कारितोवा, किं वा तेषां दुग्धानामन्तरायः स्वयं कृतः कारितो वा, किं वा सबालकबिलानि वारिणा पूरितानि खानि तानि वा, किं वा नकुलकोलादिबिलानि खानितानि, कि वा कीटिकानगराणि साण्डानि प्लावितानि, किं वो शुक-सारिका-हंस-मयूर-कुर्कुटादीनां शिशुवियोगो दत्तः, किं वा साण्डकानि नीडानि पातितानि, किं वा धर्मबुद्धया काकाण्डानि स्फोटितानि, किं वा बालहत्या विहिता, किं वा सपत्नीपुत्राद्युपरि दृष्टं चिन्तितं कृतं वा, किं वा गर्भशातन्पातनानि समाचरितानि, तन्मन्त्रा वा प्रयुक्ताः, किं वा तदौषधान्युपदिष्टानि, किंवा कस्या अपि शिशोर्विषयेऽङ्गुलीभवत्वा शापःप्रदायि, किं वा शिशवो मया त्यक्ताः त्याजिता वा, अन्यदा किमपि पापं समाचरितं शीलखण्डनादि, यदीहर विधानत दुःखखानिः कृताऽहं अनेन दुर्दैवेन । तदरे ! दैव! निपुण! निर्दय! निष्करुण! पापिष्ट दुष्ट! वृष्ट! अशिष्ट! निष्ठुर! क्लिष्टकर्मकारक! निरापराधजनमारक! मूर्तिमत्वातक! विश्वस्तजनघातक! अकार्यसज्ज! निर्लज्ज! किं मे निष्कारणवैरी भवसि ? एवं विधदुःखसागरावतारणेन । किं वा रे दैव! मया तवापराडं, यन्त्र निवेदयसि प्रकटीभूय दुष्टानि मच्चेष्टितानि, किं वान्तर्गडुरिव विडम्बयसि ? अलं वाऽलीकैर्दैवोपाल - Page #148 -------------------------------------------------------------------------- ________________ 21 म्भैः, किंवा परिदेवितेन, पर्याप्तं जीवितव्येन । करोमि वा प्राणव्यवरोपणेनैतदुक्खकाण्डपरिसमातिमिति तचिकीर्षरितस्ततो यथभ्रष्टमृगीव बंभ्रमीति । दृष्टा च तथारूपा स्वरूपनिरूपणचतरेण । सखीपरिकरेण पृष्टा च दौर्मनस्यकारणं । उवाच साश्रुनयना सनिश्वासं किमहं वदामि ? मन्दभाग्या ज्जगाम मे जीवितं । सख्यो जगुः-शान्तममङ्गलं, तव गर्भस्य कुशलं vrtte?| sA proce-he sakhyo garbhayakuzale किं मे परं परिदेवनीयमस्ति, तद् हा! हता हताशेन देवेन सर्वस्वापहारेणेत्युक्त्वा भूमौ प्तिता। पुनः सखीकृतोपचारा समुत्तिष्ठति विलपति च, तच्च श्रुत्वा विलपति सखीप्रमुखः सकलोऽपि प्रिक्र्ः॥ हा! हा! किं चक्रे दैवेनाऽस्मत्स्वामिन्या, हा! हा! कुलदेव्यो ! यूयं क्व गताः? यदुदासीनास्तिष्ठथ इत्यादि। तदा च कारयन्ति कुलवृद्वाः उपयाचितमन्त्रतन्त्रशान्तिकपौष्टिकादीनि शिष्टजनोचितानि कार्याणि । पृच्छति च निमित्तज्ञान् , निषेधयन्ति नाटकानि, निराकुर्वन्ति गाढशब्देन वचनानि, राजापि सलोकः सशोकोऽजनि, किं कर्तव्यतामूढा mntrinnshc। तदा च तं पिअ त्ति तदपि च सिद्धार्थराजभवनं उपरतंनिवृत्तं मृदङ्गतन्त्रीतलतालैः, प्राग्व्याख्यातैर्नाटकीयैर्नाटकहितैर्जनैः-पात्रैः । मणुज्जं ति भावप्रधानत्वात् निर्देशस्य मनोज्ञत्वं चारुता यस्मात्तत्तथा । अथवा उपरतमृदङ्गतत्रीतलतालनाटकीयजनं अणुज्जत्ति अतर्जमनोजस्कं वा अत तएव दीनविमनस्कं विहरति ॥ 92 ॥ __तएणं समणे भगवं महावीरे माऊए अयमेआरूवं अत्भत्थि पत्थियं मणोगयं संकप्पं Page #149 -------------------------------------------------------------------------- ________________ समुप्पन्नं विआणित्ता एगदेसेणं एयै । तएणं सा तिसला खत्तिआणी हट्ट तुट्ट जाव हिअया एवं वयासी ॥ 93 ॥ . व्याख्या-तं च तथाविधं व्यतिकरमवधिनाऽवधार्य श्रीवीरेण चिन्तितं किं कुर्मः कस्य वा बमो, मोहस्य गतिरीदृशी । दुषेधोतोरिखास्माकं दोषनिष्पत्तये गुणाः ॥ 1 ॥ इति विचिन्त्य श्रीवीरः एगदेसेणं ति अगुल्यादिना एजते, एतच्च भगवता मातुर्भक्त्यं कृतमपि । यत्तस्या अवृतिहेतुतया परिणतं, तदागामिनिकाले कालदोषाद्गुणोऽपि वैगुण्याय कल्प्यते इति सूचनाथमिति पूज्याः। ततोऽवधारितस्वगर्भकुशला परमानन्दपेशला त्रिशला इत्थमवदत्..नो खलु मे गम्भे हडे ! जाव नो गलिए ! एस मे गन्भे पुब्वि नो एऐ, इआणि एऐ तएणं समणे भगवं महावीरे गब्भत्थे चेव इमेआस्वं अभिग्गहं अभिगिण्हइ, नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुडे भवित्ता अगाखासाओ अणगारिअं पव्वैत्तए, ॥ 94 ॥ व्याख्या कल्याणं मे गर्भस्य, हा ! धिर मयाऽनुचितं चिन्तितम्, सन्ति मम भाग्यानि, धन्याऽहं, ॥ पुण्याऽहं, श्लाध्यं भेजीवितं, कृतार्थ मेजन्म,प्रसन्ना मे श्रीजिनपादा,सञाता मे गात्रदेवी प्रसादाः, फलितो मे आजन्माराधितः जिनधर्मप्रकटीभूतं शुभंप्राचीनं कर्म,प्रवृत्ताजय जय nndetyaashissH। प्रवर्तितानि धवलानि, प्रवृत्ताः कुङ्कमच्छटाः, उत्तम्भिताः पताका, न्यस्ता मौक्तिकस्वस्तिकाः, विकीर्णः पञ्चवर्णःपुष्पप्रकरः, Page #150 -------------------------------------------------------------------------- ________________ कल्प- दीपिका बद्धानि तोरणानि, वासयन्ति-सर्वतोऽपि कर्पूरागुरुचन्दनादिपरिमलनिकराः, नाटितानि-दिव्यनाट- कानि, प्रगुणितानि सघवस्त्रीभिरक्षतपात्राणि, पठन्ति बन्दिच्छात्राणि, नृत्यन्ति नानापात्राणि, पूर्यते प्रमोदेन गात्राणि, राजभवनं च संकीर्ण, चतुर्भिरपि वर्णैः पूर्ण, वर्धापनागतसुवर्णकोटिभिराकीर्ण च, प्रमोदाकुलचेटीवृन्दै मूर्तिमत्प्रमोदमयमिव सम्प्राप्तसर्वाभ्युदयमिव करकलितसकलसिद्धिकमिव समुद्दीपितचतुर्बुद्धिकमिव जज्ञे । प्रकटितः सर्वतोऽमारिपटहः, विस्तारिता साधुजनपर्युपास्तिः, व्यक्तीकृताः श्रीसङ्कभक्तिः, सम्पादितानि याचकानां दानानि, सम्पन्नाः कल्पवृक्षा इव राजपौरुषाः, महाशनेन सुरेन्द्र इव सिद्धार्थनरेन्द्रः परमैश्वर्येण सुरलोकः इव सर्वलोकः प्रभूतदीव्याभरगादिविभूत्या गृहे गृहे महानुत्सवः, सर्वेषां परमानन्दः । गम्भत्थे चेव त्ति, पक्षाधिकमासषद्केव्यतिक्रान्ते इत्यर्थः तएणं सा तिसिला खत्तिआणी ण्हाया कयबलिकम्मा कयकौअमंगलपायच्छित्ता सव्वालंकारावभूसिआ तं गम्भं नैसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडएहिं नाइकसाएहिं नाइअंबिलहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्कहिं सवत्तुगभयमाणसुहेहिं भोयणच्छायणगंवमलेहिं ववगयरोग-सोग-मोह-भय-परिस्समा साजं तस्स गम्भस्स हिअं मिश्र पत्थं गन्भपोसणं तं देसे अ काले अ आहारमाहारेमाणी विवित्तमउएहिं सरणा Page #151 -------------------------------------------------------------------------- ________________ सणेहिं पैरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणिअ दोहला अविमाणिअदोहला बुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ सयै चिट्ठ निसी तुट्टै विहरस् सुहं सुहेणं तं गन्धं परिवहै ॥ 95 ॥ व्याख्याः - नाइसीएहिं ति, शीतादिषु हि कानिचिद्वातिकानि पैत्तिकानि श्लेष्मकाराणि वा स्युः उक्तं च वाग्भटे वातलैश्च भ्वेद्ग्र्भ्ः,कुब्जान्ध्ज्द्द्वाम्न्ः। पित्तलैः खलतिः पिङ्ग-श्चित्री पान्न्द्दुक्फात्म्भिः॥1॥H अन्यच्च - अत्युष्णं हरति बलं, अतिशीतं मारुतं प्रकोपयति । अतिलवणं नेत्रहरं, अतिकामं जीवितं हरति । 2 | किं च ग्राम्यधर्म 1 यान रवाना 3'ध्वगमन 4 प्रस्खलन 5 प्रपतन 6 प्रपीडन 7प्रधावना 8'भिघात 9विषमशयन10 विषमासन11उपवास 12 वेग 13 विधाता 14 तिरुक्ष 15कटु 16 तिक्त 17 भोजन 18राग 19 शोका 20 तिक्षारसेवना21'तीसार 22 वमन 23 विरेचन 24प्रेङ्खोलना 25 जीर्ण 26प्रभृतिभिर्बन्धनान्मुच्यते गर्भः । अत एव च मन्दं सञ्चर मन्दमेव निगद व्यामुञ्च कोपक्रमम्, पथ्यं भुङ्क्ष्व बधान नीविमनवे मा माऽट्टहासं कृथाः । 29 Page #152 -------------------------------------------------------------------------- ________________ कल्प 67 आकाशे भव मा सुशेष्व शयने नीचैर्बहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥ 1 ॥ तथा मातुर्दिवास्वापात्स्वापशीलः, अञ्जनादन्धः, रोदना द्विकृतदृष्टिः, स्नानानुलेपनाद्दुःशीलः, तैलाभ्यङ्गनात्कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाच्च चञ्चलः, हसनात् श्यामदन्तोष्ठतालुजिह्नः अतिकथनात्मलापी, अतिश्रवणाद्वधिरः, अवलेखनात् खलतिः, गर्भो भवतीति एवमादीन् गर्भसुखाय परिहरति । तथाच सूत्रं सव्वत्तु भयमाण त्ति-ऋतौ ऋतौ यथायथं भज्यमानाः - सेव्यमानाः, सुखाः-सुखहेतवो ये तैर्भीजनादिभिः तत्राच्छादनं प्रावरणं, गन्धाः - पटवासादयः, माल्यानि-पुस्स्प्मालास्तैः। ववगयत्ति - रोगो-ज्वरादिकः, शोकः - इष्टवियोगादिकः, मोहो-मूर्च्छा, भयं-भीतिः परिश्रमो - व्यायामः । क्वचिद्भयपरित्तासा इति पाठः तत्र भयं भीतिमात्रं परित्रासोऽकस्माद्भयं । हिअमित्यादि - हितं - गर्भस्यायुर्मेधादिवृद्धिकारणं, परिमितं-नाधिकं ऊनं वा, पथ्यमारोग्यकारणत्वात्, किमुक्तं भवति? गर्भपोषणं तं देशे - उचितभूप्रदेशे, काले - तथाविधावसरे, विवित्तत्ति- विविक्तानि - दोषविमुक्तानि, लोकान्तरासंङ्कीर्णानि वा मृदुकानि च सुकोमलानि । पहरिक्कत्ति पतिरिक्तया- तथाविधजनापेक्षया विजनयात एव सुखया शुभया वा मनोऽनुकूलया विहारभूम्या - चङ्कमणास्स्सनादिभूम्या । पसत्थेत्यादि - प्रशस्तदोहदा - अनि न्यमनोरथा, सम्पूर्णदोहदा : (ग्रं. 1300) - अभिलाषपूरणात्, संमानितदोहदा प्राप्ताभिलषितस्य भोगात, अविमानितदोहदा - नावज्ञातदोहदा क्षणमपि नापूर्णमनोरथेत्यर्थः । अत एव व्यवच्छिन्न दोहदात्रुटिताकाङ्क्षा, दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानाय व्यपनीतदोहदा, सुखं सुखेन गर्भानबाधया आसइ दीपिका 67 Page #153 -------------------------------------------------------------------------- ________________ इत्यादि -आश्रयति आश्रयणीयं स्तम्भादि, शेते निद्रया, तिष्ठति ऊर्ध्वस्थानेन, निषीदति आसने, त्वग् वर्त्तयति निद्रां विना शय्यायां विहरति कुट्टिमे ॥ 95 ॥ समणं समणे भगवं महावीरे जेसे गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवहं मासाणं बहुपडिपुण्णाणं अद्धठ्ठमार्ण राईदिआणं वीकंताणं उच्चद्वाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धा जसु सव्वसौणेसु पयाहिणाणुकूलांस भूमिसप्पांसि मारुयंसि पवायंसि निफन्नमेइणीयंसि कालंसि पमुइअपकीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थुराहिं नक्खते जोगमुवागणं आरोग्गा आरोग्गं दास्यं पयाया । / 96 / / ते काणमित्यादि, सार्धसप्तदिनाधिका नवमासेषु प्रतिपूर्णेषु । उक्तं चदुण्हं वमहिलाणं गब्म बसिऊण गब्भसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समैरग त्ति ॥ 1 ॥ न चैवं गर्भावस्थानकालमानं सर्वेषां समानं, यदुक्तं श्रीसोमतिलकसूरिभिः सप्ततिशतस्थानके-- 4 C 13 11 ढ ढ दु 1 च उत्थ2 नवम 3 बारस 4 तेरस 5पन्नरस 6 सेस 18गन्भट्टिई । मासा अंड नव तदुवरि उसहाउ कमेणि दिवसा ॥ 1 ॥ 4. 26 cau1पणवीसं 2 छहिण 3, अडवीसं 4छच्च 5छच्चि6 गुन्न्वीस्ण्7| सग8 छब्बीस 9410च्छ11य, बीसि12 गवसं 13414छब्बीसं Page #154 -------------------------------------------------------------------------- ________________ दीपिका 15 ॥ 2 ॥ cha16प्पण17aDa18सत्त194 ya20, aha21422223सत्त24गब्भदिणा इति । . घाय आज -- -INS चन्द्र शीतश्रयांवासु. विमल अनन्तधर्मः शान्तिः कुन्थुः अरः नमि पार्श्वः वीरः ।9।8।9।8।9।9।9।9|8|9|9/8/8/9/8/9/9/9/9/9/9/9/9/9/मा. ।4।25।6।28।6।6|19/7/26/6/6/20/za6266| |8|7TATA 7 दि. उच्चट्ठाणेत्यादि, ग्रहाणां उच्चस्थानान्येवमर्काधुच्चान्यज 1 वृष 2 मृग 3 कन्या 4 कर्क 5 मीन 6 वणिजोशैः 7 / दिग् 10 दहना 3ष्टाविशति 28 तिथी 15 षु 5 नक्षत्र 27 विंशतिभिः 20 ॥ 1 ॥ फलं त्वेषाम्मेषः । सुर्यः 10 सुखी 1 भोगी 2 धनी 3 नेता 4 जायते म्न्न्द्द्लाधिप्ः5| वृषः सोमः 3 नृपति 6 श्चक्रवर्ती च 7 क्रमादुच्चाहे फलम् ॥ 2 ॥ मृगः मंगल:28 | कन्या बुधः 15 तथा तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की a। कर्क: गुरुः छहिं होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥ 3 ॥ मीन: शुक्रः 27 | तुला शनिः 20 इक्को जै उच्चत्थो, हबै गहौन्नैं परं कुणै । पुण बेतिण्णि गहाउ कुणंति को इत्थ स्ण्देहो॥4॥ उच्चत्वं चाऽत्र सर्वग्रहाणामंशकाद्यपेक्षया घटनीय, प्रथमे चन्द्रयोगे प्रथमशब्दः प्रधानार्थत्वात Page #155 -------------------------------------------------------------------------- ________________ प्रधाने चन्द्रयोगे अर्थान्नृपादीनां। सौम्यासु रजोवृष्टयाद्यभावात् शान्तासु, वितिमिरासु-भगवजामकाले सार्वत्रिकोद्योतसद्भावात् चन्द्रज्योत्स्नया वा ध्वस्तध्वान्तासु, विसुद्धासु-ulkApAtAdya'bhAvAt / जयोस्त्येष्विति जयिकेषु जयदायिकेषु सर्वशकुनेषुकाकोलुककपोतक्यादिषु, pradakSiNazcAsAva'nukUlazca स तथा तस्मिन् भगवतः pradakSiNavAhitvAda'nukUle, भूमिसप्पिणि-तृत्वाचण्डवातो-युञ्चः सप्पति, अत एव भूमिसर्पिणीत्युक्तं । अनेन च सूत्रेण वाते शीतलत्वसौरभ्यमृदुत्वलक्षणं गुणत्रयवर्ण्यमिति मूचितं तचैवं स्मेराम्भोरुहपत्तने परिमल स्तेयी बसन्तानिल- स्तत्रस्थैरपि यामिक्र्म्धुक्रैरार्ब्ध्कोलाह्ल्ः। निर्यातस्त्वरया व्रजनिपतितः श्रीखण्डखण्डद्वै-लिप्ते केरलयोषितां कुचतटे खजः शनर्गच्छति ॥ 1 ॥ तथा-लतां पुष्पवन्तीं स्पृष्ट्वा, सद्यः स्नातः स्रोम्भ्सि। पुनस्तत्सङ्गशङ्कीति वाति वायुः शनैः शनैः ॥ 2 ॥ तादृशे मास्ते प्रवातुमारब्धे निष्पन्ना-निष्पन्नसर्वशस्या मेदिनी यत्र तादृशे काले-ऋतौ,प्रमुदिताः- | सुभिक्षसौस्थ्यादिना,प्रक्रीडिताश्च-वसन्तोत्सवादिना क्रीडितुमारब्धास्ततो vishessnnkrmdhaaryH|ज्ञ्प्देस्सु॥ लोकेषु सत्सु आरोग्गत्ति अरोगा-अनाबाधा त्रिसला आरोग-अनायाधं दारकं वर्द्धमानं प्रजाता-सुषुवे ॥ [इति चतुर्थ व्याख्यानं समाप्तं.] [अथ पञ्चमं व्याख्यानं] "अचेतना अपि दिशः प्रसेदर्मुदिता इव । वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा ॥ 1 ॥ Page #156 -------------------------------------------------------------------------- ________________ दीपिका कल्प उद्योतस्त्रिजगत्यासी-दावान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भरप्युच्छासमासदत् ॥ 2 ॥ दिक्कुमार्योऽष्टाधो-लोकवासिन्यः कम्पिताऽसनाः । अर्हज्जन्मावधेआत्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥ 3 ॥ भोगङ्करा1भोगवती2,सुभोगाश्भोगमालिनी4 / सुवत्सा5वत्समित्रा c6,पुस्स्प्माला7त्व्निन्दिता8॥4॥ नत्वा प्रभु तदम्बां चे-शाने सूतिगृहं व्य्धुः। संवर्तेनाशोधयन् क्षामामायोजनमितो गृहात ॥ 5 ॥ मेघङ्करा 1 मेघवती 2, सुमेघा 3 मेघमालिनी 4 / तोयधारा 5 विचित्रा 6 च, वारिषेणा 7 बलाहका 8 ॥ 6 ॥ अष्टोद्मलोकादेत्यैता, नत्वार्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौषं-वर्ष ह्र्स्साद्वितेनिरे॥7॥ अथ नन्दो1त्तरानन्दे 2, आनन्दा 3 नन्दिवर्द्धना 4 / विजया 5 वैजयन्ती 6 च, जयन्ती 7 चाऽपराजिता 8 ॥ 8 ॥ पूर्वरुचकपर्वतादेत्यैता द्र्प्न्न्क्रास्तिस्स्त्त्न्ति॥ समाहारा 1 सुप्रदत्ता 2, सुप्रबुद्धा 3 यशोधरा 4 / लक्ष्मीवती 5 शेषवती 6, चित्रगुप्ता 7 वसुन्धरा 8 ॥ 9 ॥ .. एता दक्षिणरुचकपर्वतादेत्य भृन्ग्गार्पान्न्य्स्तिस्स्त्थ्न्ति। इलादेवी 1 सुरादेवी 2 पृथिवी 3 पद्मवत्यपि 4 / एकनासा 5 नवमिका 6, भद्रा 7 शीते 8 ति नामतः 8 ॥ 10 ॥ एताः पश्चिमरुचकपर्वनादेत्य व्यजनपाणयस्तिष्ठन्ति । अलम्बुसा 1 मितकेशी 2 पुण्डरीका 3 च वारुणी 4 / हासा 5 सर्वप्रभा 6 श्री 7 ही 8-रष्टोदगुरुचकाद्रितः ॥ 11 ॥ एता उत्तररुचकादेत्य चामरपाणयोऽवतिष्ठन्ति । चित्रा 1 च चित्रकनका 2, शतेरा 3 वसुदामिनी 4 / दीपहस्ता विदिक्स्स्वेत्या-स्थुर्विदिग्रुच्काद्वित्ः॥12॥ Page #157 -------------------------------------------------------------------------- ________________ रुचकद्वीपतोऽभ्येयु-श्रतनी दिक्कुमारिकाः । रूपा 1 रूपासिका2 चापि, सरूपा 3 रूप्काव्ती4॥ 13 ॥ चतुरङ्गुलतो नालं, छिच्चा खातोदरेऽक्षिपत् । समापूर्य च वैडू-स्तस्योर्ध्व पीठमादधुः ॥ 14 ॥ बध्ध्वा तदूर्वया जन्म-गेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्य्धुस्त्त्ः॥15॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः । स्नानचर्चाशुकालका-रादि पूर्वगृहे ततः ॥ 16 ॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्यामिं सुचन्दनः । होमं कृत्वा बबन्धुस्ता, रक्षापोट्टलिका द्वयोः ॥ 17 ॥ पवतायुभवेत्युक्त्वा, स्फालयनश्मगोलको । जन्मस्थाने च तौ नीत्वा, स्वस्वदिक्षु स्थिता जगुः ॥ 18 ॥ एताः सर्वा अपि चतुःसहस्रसामानिकैः चततमुभिमहत्तराभिः षोडशभिरङ्गरक्षकसहस्रः ससभिरनीकैस्तदधीशैश्चाऽन्यैश्च देवैः परिवृत्ता आभियोगिकदेवकृतयोजनमितविमानैरिहायान्ति ॥ इति दिक्कुमारीकामहोत्सवः ॥ ततः सिंहासनं शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधि ज्ञात्वा, jnmaantimjineshituH||1|| वज्रयेकयोजनां घण्टा, सुघोषां नैगमेषिणा । आवदयत्ततो घण्टा-रेणुः सर्वविमानगाः ॥ 2 ॥ शक्रादेशं ततः सोच्चैः, सुरेभ्योऽज्ञापयत्स्वयम् । तेन प्रमुदिता देवा-चलनोपक्रमं व्यधुः ॥ 3 ॥ पालकाख्यामरकृतं, लक्षयोजनविस्तृतम् । विमानं पालकं नामाऽध्यारोहत्रिदशेश्वरः ॥ 4 ॥ पुरतोऽग्रमहिष्योऽष्टो, वामे सामानिकाः (84000)सुराः|द्क्स्सिन्ने त्रिसभा(42000)देवाः सप्तानीकाश्च (7)पृस्स्त्थ्त्ः॥5॥ Page #158 -------------------------------------------------------------------------- ________________ दीपिका कल्प था . ळल् 12 अन्यैरपि घनैर्देवैर्वतः सिंहासनस्थितः । गीय्मान्गुन्नोऽचालीद्प्रेप्य्म्रास्त्त्ः॥6॥ देवेन्द्रशासनात्केऽपि, केचिन्मित्रानुवर्तनात् । पत्नीभिः प्रेरिताः केचिद्, केचिदात्मीयभावतः ॥ 7 ॥ केपि कौतुकतः केपि, विस्मयात्केऽपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाह्नैयुताः॥8॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥ 9 ॥ वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ वदन्त्येवं तदादरात् ॥ 10 ॥ सुराणां कोटिकोटिभि-विमानैर्वाहनैपनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥ 11 ॥ नन्दीश्वरे विमानानि, स्ण्क्स्सिप्याऽगात्सुराधिप्ः। जिनेन्द्रम् च जिनाम्बां च, त्रिः प्राद्क्स्सिन्न्य्त्त्त्ः॥12॥ वन्दित्वा च नमस्यित्वे-त्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्न-कुक्षिधारिके ! विश्वदीपिके ॥ 13 ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ 14 ॥ भेतव्यं देवि! तन्नवे-त्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बम् , जिनाम्बासनिधौ न्यधात् ॥ 15 ॥ भगवन्तं तीर्थकरं, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥ 16 ॥ एको गृहीततीर्थेशः, पार्श्वे द्वौ चात्तचामरौ । एको गृहीतातपत्रः, एको वज्रधरः पुनः ॥ 17 ॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूला दक्षिणेना-तिपाण्डुकम्बलासने ॥ 18 ॥ कृत्वोत्सङ्गे जिनं पूर्वा-भिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥ 19 ॥ मृन्मणि-स्वर्ण-रूप्यादि-निर्मितैओजनाननैः । अष्टोत्तरसहस्रस्तैः शुभैः कुम्भैः पृथक् पृथकू ॥ 20 ॥ Page #159 -------------------------------------------------------------------------- ________________ तथा च सङ्ख्या सूचकं, वचः । सौवर्गा राजता रात्नाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ 21 ॥ स्वर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भा प्रत्येकमष्टाढ्यम्, सहस्रं योजनाननाः ॥ 22 ॥ पणवीसजोअणुत्तुङ्गो, बारसजोयगाईं वित्थारो । जोअणमेगं नालुअ इगकोडिअ सट्ठिलक्खाई ॥ 23 ॥ तथान्यैश्च । क्षीरनीरभृतैर्वक्षः स्थलस्थैस्त्रिदशा बभ्रुः । संसारौषं तरीतुं किं धृतकुम्भा इव स्फुटम् ॥ 24 ॥ सिञ्चन्त इव भावद्रुम्, क्षिपन्तो वा निजं मलम् । कलश स्थापयन्तो वा धर्मचैत्ये सुरा बभुः ॥ 25 ॥ समुद्रोदकमानं तन्नीरमालोक्य वासवः । साशङ्कः समभूच्चित्ते, कथं सोढा laghurhya'sau ॥ 26 // संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठाग्रसंपर्कात्समन्तादप्यचीचलत् ॥ 27 ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतु- चुक्षुभुः सागरा अपि ॥ 28 ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाऽद्वैते प्रसर्पति । रुष्टः शक्रोऽवधेर्ज्ञात्वा, क्षमयामास तीर्थपम् ॥ 29 ॥ सङ्ख्याऽतीतार्हतां मध्ये, स्पृष्टः केनापि नाङ्घ्रिणा । मेरुः कम्पमिषादित्यानन्दादिव ननर्त सः ॥ 30 ॥ शैलेषु राजता मेऽभूत्, स्नात्रनीराभिषेकतः । तेनामी निर्जरा हाराः, स्वर्णापीडो जिनस्तथा ॥ 31 ॥ अच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनं । ततोऽनु परिपाटीतो, यावच्चन्द्रार्यमादयः ॥ 32 ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा स्वयं ततः । शृङ्गाष्टकक्षरत्क्षीरै-रकरोदभिषेचनम् ॥ 33 ॥ सत्यं ते विबुधा देवाः, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यामददे ॥ 34 ॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः । सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ 34 ॥ 31 Page #160 -------------------------------------------------------------------------- ________________ दीपिका शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । सञ्जहार प्रतिबिम्बा-वस्वापिन्यो svshktitH॥35॥ कुण्डले क्षोमयुग्मं चो-च्छीर्षे मुक्त्वा हरिर्व्यधात् । श्रीदामरत्नदामादय-मुल्लोचे स्वर्णकन्दुकम् ॥ 36 ॥ द्वात्रिंशद्रलरैरूप्य-कोटिवृष्टिं विरच्य सः । बाढमाघोषयामासे-ति सुरैरामियोगिकैः ॥ 37 ॥ स्वामिनः स्वामिमातुश्च, करिष्यत्यशुमं मनः । सप्तधाऽऽयमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ 38 ॥ चातुनिकायदेवेन्द्रा, एवं जन्मोत्सवं व्यधुः । नन्दीश्वरेऽष्टाहिकां च, कृत्वा जग्मुर्यथागतम् ॥ 39 ॥ ॥ इति श्री जिनजन्माभिषेकः ॥ इत्येवं चतुर्विधनिकायदेवकोटिकोटीभिः क्रियमाणे जिनजन्मोत्सवे जगति यज्जातं तदाह जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहूहिं देवेहिं अ देवीहि अ ओवयंतेहिं उप्पयतेहिं देवुज्जोए एगालोए लोए देवसन्निवाया उप्पिंजलमाणभूआ कहकहगभूया आवि होत्था ॥ 98 ॥ व्याख्या-जं रवणिति । यस्यां रात्रौ भगवान जातस्तस्यां रात्रौ अवपतद्भिरवपतद्भिरुत्पतद्भिः-उर्व । गच्छद्भिः, हुत्य त्ति प्रत्येकं सम्बधात् देवोयोतोऽभवत् । एकालोकश्योद्योताद्वैतभावात् । लोकश्चतुर्दशरज्वात्नको भवनं वाऽभवत् । देवसन्निपाताः चतुर्विधदेवनिकाया उत्पिञ्जलो भृशमाकुलः स इवा- IN Page #161 -------------------------------------------------------------------------- ________________ चरतीति (ग्रं0 1400) 'आचारे क्विपि शत्रानशा इति प्रकृतत्वात् माणादेशे च' उप्पिजलमाणेति । सिद्धं, उद्भूता भूतशब्दस्योपमार्थत्वादुपिञ्जलन्तीव । कहकहत्ति, अव्यक्तवर्णो नादः, तद्भूताश्च तन्मया अपि देवनिकाया अभवन् अर्थवशाद्विभक्तिपरिणामः ॥ 98 ॥ __ जयणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसमणकुंडधारिणो तिरिअजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च, सुव्वणवासं च, वयखासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च, मल्लवासंच, गन्धवासं च,चुण्णवासं च, वण्णवासं च, वसुहाखासंच वासिण्सु|तेन्न्ण् से सिद्धत्थे खत्तिए भवणवैवाण. मंतरजोइसवेमाणिएहिं देवेहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चूसकाल समयसि नगरगुत्तिए सद्दावेइ सदावित्ता एवं वयासी ॥ 99 ॥ व्याख्या-हिरणेत्यादि, हिरण्य-रूण्य, वर्ष-अल्पतरं,वृष्टिस्तु महती, माल्य-प्रथितपुष्पाणि, गन्धाः-10 कोष्टपुटपाकाः, चूर्णो-g2अन्धद्रव्यसम्बन्धी, वर्ण-चन्दनं, वसूनां-रत्नानां धारा वर्ष व्र्स्स्ति। अत्रान्तरे प्रियभाषिताश्चेव्यो-हे स्वामिन् ! भवतां प्रीत्यर्थ पुत्रजन्मलक्षणम् प्रियं वस्तु निवेदयाम इतिसानन्दं वन्दन्त्यो Page #162 -------------------------------------------------------------------------- ________________ दीपिका कल्प - नरदेवं वर्धापयन्ति, तदा च भूपस्तासां किरीटवर्ज सकलमङ्गन्यस्तमाभरणसम्भारं वितीर्य तद्दासत्वा'- G । पनयनाथ स्वयं तन्मस्तकानि क्षालयन्ति स्मेत्यर्थी वाचनान्तरे । नगरगुत्तिए त्ति-पुरारक्षकान् ____खिप्पामेव भो देवाणुप्पिया कुंडपुरे नगरे चारगसोहणं करेह, करित्ता माणुम्माणवद्धणं करेह, करित्ता कुंडपुरं नगरंसभितर बाहिरियं आसिअसंमज्जिओवलित्तं सिंघाडग-तिग-चौक-चच्चरचउम्मुह-महापहेसु-सित्तसुइसंमट्टरत्यंतरावणवीहियं,मंचाइमंचकलिअं,नाणाविहरागभूसिअझयपडागमडिअं, लाउलोइयमहिअं, गोसीस-सरस-रतचंदण-दद्दरदिन्नपंचंगुलितलं, उवचिअंदणकलसं वंदणघडसुकयतोरणपडिदुवारदेसभागं, आसत्तोसत्तविपुलबट्टवग्धारिअमल्लदामकलावं, पंचवन्नरससुरहिमुक्कपुष्फपुंजोक्यारकलिअं, कालागुरुपवरकुंदुरुक्कतुरुकडझंतवमघमघंतगंधुटुआभिरामं, सुगधवरगंधिअं, गंधवट्टि अं,नड-नट्टग-जल्ल-मल्ल-मुट्ठिअ-वलंबग-कहग-य वग-पटग-लासग-आरक्खग-लंख-मंख-तूणइल-तुंबवीणिय-अणेगतालायराणुचरिअंकरेह, | काखेह, करिता कारवित्ता य जूअसहस्सं च मुसलसहस्सं च उस्सवेह, उस्सविहित्ता मम ए यमाणत्तिअं पञ्चप्पिणह ॥ 10 ॥ Page #163 -------------------------------------------------------------------------- ________________ व्याख्या-चारकशोधनं-बन्दिमोचनं, मान-रसध्यानविषयं, उन्मानं-तृलारूपं तयोर्वधनं । सन्भितरबाहिरिअमित्यादि-सहाभ्यन्तरेण-नगरमध्यभागेन, बाहिरिका-नगरबहिर्भागो यत्र तत्तथा क्रियाविशेषणं चेदम् । आसिक्तं-गन्धोदकच्छटादानात्, सम्मार्जितं-कचवरशोधनात्, उपलिप्तम्-गोमयादिना, शृङ्गाटकादयः प्राग्व्याख्याताः। पहेसु त्ति पन्थाः-सामन्यमार्गः, सिक्तानि-जलेनाऽत एव शुचीनिपवित्राणि, संसृष्टानि-कचवरापनयनेन समीकृतानि वा रथ्यान्तराणि-रथ्यामध्यानि, आपणविथयःहट्टमार्गा यस्मिस्तत्तथा । तथा मश्चा-मालका:-प्रेक्षणकजनोपवेशननिमित्त, अतिमश्चास्तेषामप्युपरि ये तैः कलितम्, तथा नानाविधरागैः-कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगजगरुडादिरुपकोपलक्षितबृहत्पटरूपाः, पताकाः-तदितरास्ताभिमण्डितम् । तथा लाइअं-छगणादिना भूमौ लेपन, उल्लोइअं-सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितमिव-अर्चितमिव, गोशीर्षस्य-चन्दनविशेषस्य, प्रत्यग्रस्य-सरसस्य, रक्तचन्दनस्य-चन्दनविशेषस्यैव, दर्दुरस्य-दईराभिधाद्रिजातश्च श्रीखण्डस्य, दत्ता-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्ताकारा यत्र कुड्यादिषु त्त्त्था। उपचिता-उपनिहिता गृहान्तःकृतचतुष्केपु चन्दनघटा माङ्गल्यकलशा यत्र तत्तथा, वन्दनघटाः सुकृतास्तोरणानि च प्रतिद्वारं द्वारस्य द्वारस्य देशभागेषु यत्र तत्तथा । आसक्तो-भूमिलग्नो, उत्सत्तचोपरिलग्नो, विपुलो-विस्तीर्णो, वृत्तो-वर्तुलो, वग्यारिअ त्तिप्रलम्बितः पुष्पगृहाऽऽकारोमाल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र त्त्त्था। पञ्चवर्णाः सरसाःसुरभयो ये मुक्ताः करमेरिताः पुष्पपुञ्जास्तैर्य उपचारः-पूजा भूमेस्तेन क्लित्। नडेत्यादि-नटा-नाटककारः, 32 Page #164 -------------------------------------------------------------------------- ________________ कल्प 73 नर्तका - स्वयं नृत्यन्ति, जल्ला - वरनखेलकाः, मल्लाः प्रतीताः, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति, विम्बका - विदूषका ये मुखविकारं कृत्वा उत्प्लुत्य उत्प्लुत्य नृत्यन्ति, कथकाः - सरसकथानां, प्लवका - ये झम्पादिना गर्तादिकमुल्लङ्घयन्ति तरन्ति वा नद्यादिकं, पाठकाः - सुक्तादीनां, लासका ये रासकान् ददति जयशद्वप्रयोक्तारो वा भाण्डा इत्यर्थः, आरक्षकास्तलवराः, आइक्खग ति पाठे तु आख्यायकाःशुभाशुभयोः, लङ्खा - वंसाग्रखेलकाः, मङ्घाश्चित्रफलकहस्ताः, भिक्षाका-गौरीपुत्रा इति प्रसिद्धाः, तुणइल्ला - तूणाख्यवाद्यविशेषवन्तः, तुम्बवीणिका - वीणावादका, यद्वा तुम्बाः - किन्नरीवादकाः, वैणिकाःवीणावादकाः, अनेके ये तालाचराः तालादानेन प्रेक्षाकारिणः तालान् कुट्टयन्तो वा ये कथां कथयन्ति तैरनुचरितं - सेवितं यत्तत्तथा, कुरुत स्वयं कारयत चान्यैः ॥ 100 ॥ तएणं ते कोडंबियपुरिसा सिद्धत्थेणं रन्ना एवं वृत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छन्ति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स रण्णो एअमाणत्तिअं पञ्चप्पिणंति ॥ 101 / / तएणं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता जाव सव्वारोहेणं सव्वपुष्पगंधवत्थमलालंकारविभूसाए सव्वतुडिअसद्दनिनाएणं महया इड्डीए दीपिका 73 73 Page #165 -------------------------------------------------------------------------- ________________ महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया तुडिअ-जमग-समगपवाइएणं संख-पणव-पडह-मेरि-झल्लरि-खरमुहि-हुडुक्क मुरुज-मुइंग-दुंदुहिनिग्घोसनाइअर वेणं उस्सुकं उक्करं उक्किट्ठ अदिज्जं अभिज्जं अभडप्पवेसं अदण्डिमकुदण्डिमं अधरिमं गणिआवरनाडइज्जकलिअं अणेगतालयराणुचरियं, अणुद्धयमुइंगं, अमिलायमल्लदामं (500) पमुइअपकीलियसपुरजगजाणवयं दसदिवसं ठीवडिअं करेइ करित्ता ॥ 102 ॥ ___ व्याख्या-सव्वोरोहेणंति-सर्वान्तःपुरैर्यावत्करणात् सब्विड्डीए सव्वजुईए इत्यादि दीक्षायां वक्ष्यमाणं आलापकवृन्दं सव्वोरोहेणेत्यन्तमन्त्र ग्राह्यम् । सव्वपुप्फेत्यादि पुष्पाण्यग्रथितानि, गन्धा-वासाः, अ वस्त्राणि-दुकुलादीनि,माल्यानि-ग्रथितपुष्पाणि,अलङ्कारो मुकुटादिः,एतल्लक्षणा या विभूषा तया सर्वाणि यानि त्रुटितानि-वादित्राणि तेषां यःशब्दो यश्च निनादःप्रतिशब्दः तेन महत्या ऋतथा युक्त इति ग्म्य्म्। युक्तिरिष्टवस्तुघटना, युतिर्वा दीप्तिराभरणादीनां, तथा बलेन-सैन्येन, वाहनेन-शिबिकादिना, समुदयेन-सङ्गताभ्युदयेन परिवारदिसमुदायेन वा तूर्याणां यमकसमकं युगपत्प्रवादितं-ध्वनितं तेन, शङ्खः-कम्बुः पणवो-मृत्पटहः, मेरो-ढक्का, झल्लरी-चतुरङ्गलनालिको करटिसदृशी वलायाकारा उभयतो नद्धेत्यन्ये, खरमुही-काहला,हडुक्का-तिवलितुल्या,मुरुजो-मईल, मृदङ्गोमृन्मयः,दुन्दुभि-देववाद्यं एषां नि?षो Page #166 -------------------------------------------------------------------------- ________________ कल्प 74 महाध्वनिर्नादितं च प्रतिशब्दस्तद्रुपो यो रवस्तेन । उस्सुक्कमित्यादि उच्छुल्कां - उन्मुक्तशुल्कां स्थितिपतितां करोतीति सम्बन्धः शुल्कं विक्रेतव्यभाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यं । उत्करां-मुक्तगवादिकरां, उन्मुक्त कृष्टं - कर्षणं यस्यां लभ्येऽप्याकर्षणाऽभावात्, उत्कृष्टां प्रधानां वा, अदेयां विक्रयनिषेधेन केनाऽपि कस्यापि न देयमित्यर्थः, अमेयां- क्रयविक्रयनिषेधादेव, अविद्यमानो भटानां राजाज्ञादायिनां भट्टपुत्रादिपुरुषाणां प्रवेश: कुटुम्बिगृहेषु यस्यां सा तां दण्डेन निवृत्तं दण्डिमं कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तत्र महत्यपराधेऽल्पं राजग्राह्यं कुदण्डो यथाऽपराधे तु राजग्राह्यं द्रव्यं दण्डः । अविद्यमानं धरिमं ऋणद्रव्यं यस्यां सा तथा तां, गणिकावरै- विलासिनीप्रधानैर्नाटकीयै प्रतिबद्धाः कलिता या सा तां, अनेकतालाचरानुचरितां प्रेक्षाकारिविशेषानुसेवितां, अनुडुता आनुरुप्येण वादनार्थमुत्क्षिप्ता अनुडुता वा वादनार्थमेव वादकैरत्यक्ता मृदङ्गा मर्दला यस्यां सा तां, अम्लानानि माल्यदामानि पुष्पमाला यस्यां सा तां, प्रमुदितो- हृष्टः प्रक्रीडितः - क्रीडितुमारब्धः सह पुरजनेन जानपदो - जनपद लोको यस्यां । दशदिवसान् यावस्थितौ कुलमर्यादायां पतिता अन्तर्भूता या पुत्रजन्मोत्सव सम्बन्धिनी वर्डापनिका प्रक्रिया सा स्थितिपतिता ताम् ॥ 102 ॥ तणं सिद्धत्थे राया दसाहिआए ठीवडिआए वट्टमाणीए, saie असाहस्सिए अ सयसाह - स्सिए य जाए य दाए अ भाए अ दलमाणे अ दवावेमाणे a । saie a साहस्सिए a, सय दीपिका 74 74 Page #167 -------------------------------------------------------------------------- ________________ साहस्सिए अ लंभे अ पडिच्छमाणे अ पडिच्छावेमाणे अ एवं वा विहरै ॥ 103 ॥ व्याख्या - दसाहिआए इत्यादि, दशाहिकायां - दशदिवसप्रमाणायां शतिकान् - शतप्रमाणान्, साहस्त्रिका - सहस्रपरिमाणान्, शतसाहस्रिकानू - लक्षप्रमाणान् । जाए अत्ति-यागान् देवपूजा, दायान्पर्वदिवसादौ दानानि, भागान्- लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा । दलमाणे इत्यादि ददन स्वयं, दापयन् अन्यैरिति शेषः, लाभान् प्रतीच्छन्- गृह्णन्, प्रतिग्राहयन् विहरत्यारते । / 103 / / तणं समणस्स भगवओ महावीरस्स अम्मापिअरो पढमे दिवसे विडियं करेंति तइए दिवसे चंदसुरदंसणिअं करेंति, छट्टे दिवसे धम्मजागरिअं जागरेन्ति, एक्कारसमे दिवसे वीकंते, निव्वत्तिए असुइजम्म कम्मकरणे, संपत्ते बारसाहदिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडावेन्ति, उवक्खडावित्ता मित्तनाइनिअगसयणसंबन्धिपरिजणं नायए अ खत्तिए अ आमंतेति, आमंतित्ता तओ पच्छा पहाया कयबलिकम्मा कयको अमंगलपायच्छित्ता सुद्धप्पासाईं मंगलाई, पवराई वत्थाई परिहिया अप्पमहग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनिअगसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं वि 33 Page #168 -------------------------------------------------------------------------- ________________ कल्प I दीपिका 75 II उलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परि जमाणा परिभाएमाणा एवं वा विहरति ॥ 104 ॥ व्याख्या-अम्मापिअरो इत्यादि, मातापितरौ प्रथमे दिवसे स्थितिपतितं कुलकमान्तर्भूतं पुत्रजन्मोत्सवमनुष्ठानं कारयतः स्म । चन्द्रसूर्यदर्शनिकां-उत्सवविशेषं यत्राधुनापि शिशोपणो दयते । धम्मजागरि ति धर्मण-कुलधर्मेण लोकधर्मेण वा षष्ठयां रात्री जागरणं धर्मजागरिका तां। निव्वत्तिए इत्यादि निवर्तिते कृते अशुचीनां अशौचवतां जन्मकर्मगां-प्रसवव्यापारणां-नालच्छेदनादीनां यत्करणं तत्तथा तत्र । बारसाहेत्ति द्वादशोख्यदिवसे अथवा द्वादशानां अह्रां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते । उवक्खडावेंति उपस्कारयत:-रसवतां निष्पादयतः । मितेत्यादि मित्राणि-सुहृदः, ज्ञातयः-सजातीया भ्रात्रादयः, निजकाः-पुत्रादयः, स्वजनाः-पितृव्यादयः, सम्बन्धिनः-श्वश्रूश्वसुरादयः, परिजनो-दासीदासादिः, ज्ञ्यात्क्स्स्त्रियाः-ऋस्स्भ्स्वामिस्जातीयाः। आसाएमाणत्ति, A-इषत्स्वादयन्ती बहुत्यजन्तौ इक्षुखण्डादेरिव, विशेषेणाधिक्येन स्वादयन्तावल्पमेव त्यजन्तौ खर्जुरादेरिव, परिभुः -सामस्त्येन उपभुञ्जानौ-अल्पमप्यत्यजन्तौ भोज्यं, परिभाजयन्तावन्येभ्यो यच्छन्तौ खाद्यविशेषं मातापितराविति प्र्क्र्म्ः॥104॥ जिमिय भुत्तुत्तरागया वि य णं समाणा आय्ता। चोक्खा परमसुइभूया तं मित्त-नाइ-निअग Page #169 -------------------------------------------------------------------------- ________________ सयण-संबंधिपरिजणं नायए खत्तिए य विउलेणं पुफ-गंध-वत्थ-मल्लालंकोरणं सकारेन्ति, सम्माणेन्ति, सकारिता सम्माणित्ता तस्सेव मित्त-नाइ-निअग-सयण-संबंधि-परिजण्णस्स नायाण य खत्तिआण य पुरओ एवं वयासी ॥ 105 ॥ व्याख्या-जिमि इत्यादि, जिमिती, भुक्तात्तरं-भोजनोत्तरकालं आगतौ उपवेशनस्थाने इतिग्म्य्ते। समागात्ति-सन्तौ किंभूतौ भूत्वेत्याह-आचान्नी-शुद्धोदकयोगेन कृतशौचौ, चोक्षौ-लेपसिक्थाद्यपनयनेन, अत एव परमशुचीभूती अत्यथै शुचीभूता । एवं वयासीत्ति-एवमादिष्टाम् । / 105 ॥ __पुबि पि णं देवाणुप्पिआ अम्हं एअंसि दारगीस कुच्छिसि गम्भं वकंतसि समाणंसि इमे एयारूचे अब्भथिए चिंतिए जाव समुप्पज्जित्था, जप्पभिई च णं अम्हं एस दारए कुच्छिसि गन्भत्ताए वक्ते तप्पभिई च णं अम्हे हिरण्णणं वड्डामो, सुवण्णेणं धणेणं धन्नेणं जाव सावइज्जेणं इसकारेण अईव अईव अभिवढामो सामंतरायाणो वसमागया y॥106॥ तं जया णं अम्हं एस दारए जाए भविस्सइ तयाणं अम्हे एअस्स दारगस्स इमं एआणुस्वं गुण्णं गुणनिष्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ता अम्हं अज्ज मणोरहसंपत्ती जाया, तं होऊ णं amhe Page #170 -------------------------------------------------------------------------- ________________ Bla दीपिका कुमारे वद्धमाणे नामेणं ॥ 8 ॥ समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जति, तंजहा अम्मापिउसतिए वद्धमाणे 1 सुहसमुइआए समणे 2 अयले भयभेखाणं परीसहोवसग्गाणं खंतीखमे पडिमाणं पालए धीमं अरैरैसहे दविए वीरियसंपन्ने देवेहि से नाम कयं समणे भगवं महावीरे ॥ 108 ॥ एवमाहिज्जति त्ति, एवं आख्यायन्ते अधीयन्ते वा। सहसमुहआए त्ति-समुदिता-रागद्वेषाभावः सह त्ति-सहभाविनी समुदिता-सहसमुदिता तया श्रमण इति नाम-श्राम्यनीति श्रमणस्तपोनिधिः, श्रमू च खेदतपसोरिति व्च्नात्। भयं-अकस्माद् भैरवं-सिंहादिभयं तयोर्विषयेऽचलो-निष्पकम्पस्तदगोचरस्वात् । परीषहोपसर्गाणां-क्षुत्पिपासादि-दिव्यादिभेदात् द्वाविंशति 22 षोडश 16 विधानां क्षान्त्या क्षमतेन त्वसमर्थतया yHsHkssntikssmH| प्रतिमानां भद्रादीनामेकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः, धीमान्-क्षानाचतुष्टयवान् अरतिरत्योः sh-smrthstnnigrhaat| davietti-द्रव्यं-तत्तदगुणभाजन द्रव्य च भव्यं इति शब्दप्राभृत्वचनात् रागद्वेषरहित इति वृद्धाः। वीर्यसम्पन:-स्वस्य सिद्धिगमने निश्चितेऽपि तपश्चरणादौ प्रवर्तनात्, अतो देवेहिति देवर्महावीर इति नामकृतं । तथा हि अह वै सो भयवं, dialoacuo annovmsiriio| दासीदासपरिखुडो, परिकिन्नो पीढमद्देहिं ॥ 1 ॥ असिअसिरओ सुनयणो, बिंबुट्ठो ध्व्ल्द्ण्त्प्तीओ। वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो ॥ 2 ॥ Page #171 -------------------------------------------------------------------------- ________________ जाईसरो अभयवं, अप्परिवडिएहिं तीहिं नाणेहिं । कंतीहि अ बुद्धीहि य, अन्भहिओ तेहिं मणुएहिं ॥ 3 ॥ अह ऊणाट्ठवासो, भयवं कीलै कुमारएहिं समं । आमलियाखिल्लेणं, लोअपसिद्धेण पुरवाहि ॥ 4 ॥ तत्थ य खिडे रुक्खे, आरुहिअव्वं तु खेलयनरेहिं । इत्थंतरे असक्को, सोहम्मसहाइ उव्वित्त्त्थो॥5॥ संतगुणुकित्तणयं, करेइ वीरस्स अमरमामि । धीरत्तगुणविआरे परगुणगहणंमि तल्लिच्छो ॥ 6 ॥ बालो अबालभावो, अबालपरक्कमो महावीरो । न हु सक्को भेसेडं, देवेहि सईदएहिं पि ॥ 7 ॥ तं वयणं सोऊणं, मिच्छदिट्ठी अ अह सुरो एगो । चिंतै माणुसमित्तं, तत्थ वि सिसुभावमावन्नं ॥ 8 ॥ देवेहिं वि नो तीरै, भेसेउ सद्दहामि नो एवं । ता गंतुं भेसेमि, इस चिंतिय आगओ तत्थ ॥ 9 ॥ कीलै जत्थ जिणिंदो. कीलणरुक्खं च वेढइ समंता । कज्जलवन्नं काउं, फणिरूवं दीहर भीमम् ॥ 10 ॥ तं दट्टण पलाणा, भयभीया कीलमाणया कुमरा । सव्वे वि डिओ वीरो, फणिणा वि कओ फणाडोवो ॥ 11 ॥ सो चित्तूण करणं, उल्लालेऊण घल्लिओ दूरं । भयरहिएण जिणेणं, लहु मिलिआ तो पुणो डिम्भा ॥ 12 ॥ चिन्तै सुरो न भीओ, इत्थं ता अनहा पुणो मेसे । इत्थंतरंमि वीरो (ग्रं0 1500) तिंदसयकीलणं कुणै ॥ 13 ॥ तेहिं कुमरेहि समं, सो वि सुरो डिभरूवयं काउं । कीलै वीरेण समं, जिओ असो भगवया तत्थ ॥ 14 ॥ तप्पिडीए वीरो, आरूढो तस्स वाहणनिमित्तं । एसो वि अ तत्थ पणो, जिअस्स जं पिढिमारुहणं ॥ 15 ॥ सो वडिउं पवत्तो, वेआलाकारधारओ रुद्दो । सत्ततलमाणदेहो, संजाओ मेसणवाए ॥ 16 ॥ 34 Page #172 -------------------------------------------------------------------------- ________________ Lal दीपिका 77 जिणणाहेण वि पहजओ, पिट्ठीए वज्जकसिणमुडीए । सो आराडि काउं, भएण मसगु व्व संकुडिओ ॥ 17 ॥ पायडिआमररूवो, रंजिअहिअओ पणमै जिणिंदं । भणइ तुहं परमेसर! धीरत्तं तारिसं चेव ॥ 18 ॥ जारिसयं सुरवइणा, सुरमझे वण्णि ति ता खमसु । मज्झ तुम मेसविओ, परिक्खणत्थं जमेवं ति ॥ 19 ॥ भुजो मुजो खामिअ, पणमिअ बीरं गओ अ सोहम्मं । भयवं पि गिहे चिट्ठइ, विसिष्ठकीलाविणोएण ॥ 20 ॥ बालत्तणे वि सूरो, पयईए गुरुपरक्कमो भयवं । 'वीर' त्ति कयं नामं, सक्केणं य तुट्ठचित्तेणं ॥ 21 ॥ इत्यामलकी क्रीद्दा। अह तं अम्माषिअरो, जाणित्ता अहिअ अट्ठवासं तु । कयकौअलंकार, लेहायरिसियस्स उवणिति ॥ 1 ॥ सव्वालंकारधरं, सोहणदिबसे कलाणगहणत्थं । कयपूआसक्कार, लेहायरिअस्स उवणिति ॥ 2 ॥ अत्रान्तरे-वातान्दोलितकेतुवज्जलनिधौ सङ्क्रान्तशीतांशुवत, प्रोद्दामद्विपकर्णवन्मृगीदृशः स्वाभाविकस्वान्तवत् । मूषोत्तापितहेमवत् ध्रुवमपि प्रौढप्रभावात् प्रभो-राकम्पेन चलाचलं समभवद्देवेन्द्रसिंहासनम् ॥ 3 ॥ स्वसिंहासनकम्पकारणमवधिना समधिगम्य त्रिदेशेश्वरो देवानां पुरः प्रोवाचसाम्र वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्राहम्याः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोपि यदिदं jnyaantryiishaalinH||4|| मातुः पुरो मातुलवर्णनं तल्लङ्कानगर्या लहरीयकं तत् । तत्माभृतं लावणमम्बुराशेः,प्रमोः पुरो यद्वचसां विलास्ः॥5॥ Page #173 -------------------------------------------------------------------------- ________________ तिहि नाणेहिं समग्गो, तित्थयरो सव्वसत्थतत्तवन्नु । जं उवणिजइ पागय-जणस्स अप्पप्पविज्जस्स ॥ 6 ॥ विद्यागहणनिमित्तं. इस चिंतिअ आगओ तहिं तुरिअं । उवज्झायस्य निमित्तं, रईए सिंहासणे प्व्रे॥7॥ तस्से व य पच्चक्खं, वीरकुमारं निवेसई पहट्टो । वंदितु सव्वलक्षण-मह पुच्छई मुल्क्र्क्म्लो॥8॥ भयवं पि वागरेई जहट्रिअमसंकियं तहिं पुट्ठो । उवज्झाओ वि पमुइओ, निसुणई परमेण विन्नेन्न्॥9॥ पिच्छ अहो अच्छरियं, बालो विहु पढणसुणणरहिओ वि । सव्वन्नू वि व साहई, जहढि सहसत्थत्थं ॥ 10 ॥ ततः स्वस्वरुपं प्रकटीकृत्य प्रोवाच शचीपतिःमनुष्यमानं शिशुरेष विप्र! नाशकनीयो भवतास्वचित्ते । विश्वत्रयीनायक एष वीर्-jineshvrovaangmypaardRshvaa||11|| तथा, अनध्ययनविद्वांसो, निद्रव्या परमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् jineshvraaH॥12|| तुट्ठा अम्मापिअरो, एवं नाउं विअक्खणं वीरं । सक्कोवि अ सट्ठाणं, वंदिअ वीरंगओ खिप्पं ॥ 13 ॥ वीरजिणस्स सगासे, अवधारिअ सद्दलक्खणलवेणं । उवज्झाएण विरै, वागरणं किरय इंदंति ॥ 14 ॥ ॥ इति श्रीवीरलेखशालाप्रकरणम् ॥ समणस्स भगवओ महावीरस्स पिआ कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा-सिद्धत्थे इ वा 1 सिजसे इ वा 2 जसंसे इ वा 3 / समणस्स भगवओ महावी Page #174 -------------------------------------------------------------------------- ________________ दीपिका रस्स माया वासिगुत्ते णं तीसे तओ नामधिज्जा एवमाहिज्जति, तं जहा-तिसला इ वा ? विदहदिन्ना इ वा 2 पिअकारिणी इ वा 3 / समणस्स भगवओ महावीरस्स पित्तिज्जे सुपासे जिहे भाया नंदिवद्धणे, भगिणी सुदंसणा,भारिआजसोया कोद्दिन्नागोत्तेन्न्ण्। समणस्स भगवओ महावीरस्स धुआ कासवगुत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-अणुज्जाइ वा 1 पिअदंसणा इ वा 2 / समणस्स भगवओ महावीरस्स नतुइ कासवगोत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-सेसवई इ वा 1 जसवई इवा 2 ॥ 10 ॥ / व्याख्या-उम्मुक्बालभावो, कमेण अह जुव्वणं स मणुप्पत्तो । भोग समत्थं नाउं, अम्मापिअरो अवीरस्स ॥ 1 ॥ तिहि रिक्खम्मि पसत्थे, महंत सामंतकुलपसूआए । कारिति पाणिगइणं, जसोअवररायकन्नाए ॥ 2 ॥ ॥ इति shriiviirvivaahaadhikaarH|| पंचविहे माणुस्से, भोए धुंजितु सहजसोआए । तेअसिरिवरसरूवं जणेइ पिअदंसणं धूयं ॥ 1 ॥ भागिणी सुदंसगत्ति जमालेर्माता, धूअत्ति तस्यैव भार्या । नई इति दौहित्री ॥ 109 ॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए नाए नायपुत्ते Page #175 -------------------------------------------------------------------------- ________________ नायकुलचंदे विदेहे विदेहदिन्ने विदेहजचे विदेहसुमाले तीसं वासाई विदेहांसे कट्टु अम्मापिऊहिं देवत्तएहिं गुरुमहत्तर एहिं अन्भणुण्णाए समाणे समत्तपइन्ने पुणरवि लोयंतिएहिं जीकाहिं देवेहिं ताहिं इठ्ठाहिं कंताहिं पिआहिं मणुनाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगलाहिं मिअमहुर सस्सिरीआहिं हिअयगमणिज्जाहिं हिअयपल्हायाणज्जाहिं गंभीराहिं अपुणरुताहिं वग्गूहिं अणवरयं अभिनंदमाणा य अभिधुव्वमाणा य एवं वयासी ॥ 110 ॥ व्याख्या - दक्खे इत्यादि । दक्षः कलासु, दक्षा - प्रतिज्ञातसिद्विपारगामितया पट्टी प्रतिज्ञा यस्य सः, प्रतिरूपः- तत्तद्गुणसङ्क्रम गदर्पणत्वात् विशिष्टरूपो वा, आलीनः सर्वगुणाश्लिष्टः गुप्तेन्द्रियो वा, भद्रकःसरलः भद्रवद्-नृषभवद्गच्छतीति भद्रगो वा भद्रदो वा सर्वकल्याणदायित्वात्, विनीतो - विनयवान् सुशिक्षितो वा जितेन्द्रियो वा 'विनयो हि इन्द्रियजयः' इति वचनात् । एतानि च विशेषणानि भोगावस्थां वर्षद्रयं भावसाधुदशां च प्रतीत्य यथासम्भवं योज्यानि । ज्ञातः - प्रसिद्धः ज्ञातो वा ज्ञातवंश्यत्वात्, अत एव आह-ज्ञातपुत्रः- ज्ञातः - सिद्धार्थनृपस्तस्य पुत्रो ज्ञातपुत्रः न च पुत्रत्वमात्रेण काचित्सिद्धिरिति ज्ञातकुलचन्द्रः । विदेहः - विशिष्टदेहः आयसंहननादिमत्त्वात् अथवा 'दिंहीक लेपे' विगतो देहोऽस्मादिति विदेहो - निर्लेपो भोगेष्वपि वैराग्यभावात् । विदेहदिन्ना-त्रिशला तस्या अपत्यं वैदेह दिन्नः, संस्कृतापेक्षया 35 Page #176 -------------------------------------------------------------------------- ________________ rgyu kalpa rgyu दीपिका विदेहदत्ताया अपत्य वैदेहदत्त इति । अस्या एव औरसपुत्रत्वमाह-विदेहा 'भीमो भीमसेन इति न्यायात् विदेहदिन्ना तस्यां जाता अर्चा-शरीरं यस्यासौ विदेहजाचः । अथवा विदेहो-विगतदेहः-अननस यात्यः-पीडयितव्यो यस्यासौ विदेहयात्यः, विशेषेण दिह्यते-लिप्यते तत्तत्परिग्रहारम्भसंवृत्तैः paappngk। जीवोऽस्मिन्नितिविदेहो-गृहवासस्तत्रैव सुकुमाल:-विषयसुखलालितः न पुनर्वते तत्रेतरदुःविषहपरीषहकालचक्रादिघातायुपसर्गसहने वज्रकर्कशत्वात् । त्रिंशतं वर्षाणि विदेहे-गृहे-गृहवासे कृत्वा-स्थित्वा - त्रिंशद्वर्षाणि त्वेवम्-अष्टाविंशतिवर्षातिकमे मातापित्रोर्माहेन्द्र स्वर्गम्, "आचाराङ्गाऽभिप्रायेण वाऽच्युतं' गतयोः प्रव्रज्याथै श्रीवीरो नन्दिवर्द्धनं प्रोवाच "यदार्य पूर्णो ममाभिग्रहो दीक्षां गृह्न्नामि"| नन्दिराहतो भणइ जिठभाया-मम जणणी जणयविरहदुहिअस्स । तुह विरहग्गी सुंदर ! खयंभि खारोवमं होइ ॥ 1 ॥ स्वाम्याह-पिअ-माइ-भाइ-भयणी, भजा-पुत्तत्तणेण सब्वेवि । जीवा जाया बहुसो, जीवस्सौ एगमेगस्स ॥ 1 ॥ ता कमि कमि कीरई, पडिबंधो कमि कमि वा नेव । इय नाऊण महायस! मा किज्जौ सोगसंतावो ॥ 2 ॥ नृपः प्राहाहमिव जाणामि इमं, किंतु मम बंधणा न तुईति । जीविअभूएण तए अजवि मुक्कस्स सयराहं ॥ 3 ॥ ता मह अवरोहेणं, वासाई दुन्नि चिट्ठसु गिहमि । उत्तमपुरिसा दुहिरं, daRs करुणायरा इति ॥ 4 ॥ वीरः प्राह एवं हौ नरेसर, किन्तु ममट्ठा न कोई आरंभो । कायव्यो हं फासुअ-भोअणपाणेण चिद्विस्सं ॥ 5 ॥ rgyu rgy- Page #177 -------------------------------------------------------------------------- ________________ "" एवं वर्ष गृहे स्थित इति त्रिंशत् । गुरुमहत्तरेहिंति, गुरुणा ज्येष्ठभ्रात्रा नन्दिवर्द्धनेन महत्तरैश्चराजघानैरभ्यनुज्ञातः प्रव्रज्यायै समाप्तप्रतिज्ञः " नाहं समणो होई अम्मापिअरंमि जीवन्ते ' इति गर्भावस्थागृहीताभिग्रहस्य वर्षद्वयावस्थानाभिग्रहस्य च पारगमनात् । पुनरपीति- विशेषद्योतने एकं तावत्समाप्तप्रतिज्ञः स्वयमेव, पुनरपि लोकान्तिकदेवैर्बोधितः इति विशेष्वे गम्यते । लोकान्ते भवा लोकान्तिका ब्रह्मलोकवास्तव्याः । साररस्सय माइच्चा वही वरुणाय गद्दतोया य । तुसिआ अव्वाबाहा अग्गिच्चा चैव रिठ्ठा य ॥ 1 ॥ इति नामानो देवविशेषा । न च भगवान् तदुपदेशमपेक्षते स्वयं बुद्धत्वात्, किन्तु तेषामयमाचारः इत्येतदेवाह - जीतं - अवश्याचरणीयं कल्पितं कृतं यैस्ते जीतकल्पितास्तैः, जीतेन वाऽवश्यं भवेन कल्प इति कर्त्तव्यता जीतकल्पः स एषां अस्तीति जीतकल्पिकास्तैर्वि भक्तिव्यत्ययात् ते लोकान्तिका देवताभिरिष्टादिविशेषणोपेताभिः वाग्भि-गीर्भिरनवरतं भगवन्तं अभिनन्दयन्तः समृद्धिमन्नमाचक्षणा अभिदुवन्तश्च-गुणकीर्त्तनया एवमवादिषुर्व्यजिज्ञपन् । इष्टादीनां व्याख्या प्राग्वत् नवरं गम्भीराभिर्महाध्वनिभिः अपुनरुक्ताभिरिति व्यक्तम् । / 110 ॥ जय जय नंदा! जय जय भद्दा ! भद्दं ते जय जय खत्तिअवखसहा ! बुज्झाहि भगवं ! लोग नाहा ! सयलजगज्जीवहियं पवत्तेहि धम्मतित्थं हिअसुअनिस्सेयसकरं सव्वलोएसव्वजीवाणं भविस्सइ ति कट्टु जय जय स पजति ॥ 111 ॥ Page #178 -------------------------------------------------------------------------- ________________ कल्प दीपिका व्याख्या-जयजयेति संभ्रमे द्विवचनं, जय जय त्वं-जयं लभस्व, नन्दति-समृद्धो भवतीति नन्दस्तस्या मन्त्रणमिति 'दीर्घत्वं प्राकृतत्वात्', 'अथवा जय त्वं जगन्नन्द भुवनसमृद्धिकारक, जयजय भद्दा एवमेव । नवरं भद्रः कल्याणवान् कल्याणकारी वा भद्रम् ते भवत्विति shessH। हिअसुहेत्यादि हितं-पथ्यान्नवत्, सुख-शर्म, भद्रं वा कल्याणं, निःश्रेयसं-मोक्षस्तत्करं धर्मप्रधान तीर्थ-प्रवचनं तीर्थान्तरीयतीर्थव्यवच्छेदार्थ धर्मतीर्थमित्युक्तं । केषां हितादिकरं भविष्यतीत्याह-सर्वस्मिन् लोके सर्वजीवाः मूक्ष्मादिभेदभिन्नास्तेषां रक्षोपदेशादिना हितादित्वात् ॥ 11 ॥ पुदि पिणं समणस्स, भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभोइएअप्पडिवाईनाणदंसणे हुत्था। तएणं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धन्नं, चिच्चा रज्ज, चिच्चारहूं, चिच्चाधणं, एवं बलं वाहणं कोसं कोट्ठागारं, चिचा पुरं, चिच्चा अंतौरं, चिच्चा जणवयं, चिचा विपुलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाइअं संतसारसावइज्जं विच्छड्डइत्ता, विगोवैत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइआणं परिभाइत्ता ॥ 112 ॥ व्याख्या-पुवि पि णमित्यादि, मानुष्यान्-मनुष्योचितान गृहस्थधर्माविवाहादेः पूर्वमपि भगवतो'-14 . Page #179 -------------------------------------------------------------------------- ________________ नुत्तरं - सर्वोत्कृष्टं, आभोगिकं - आभोगः - प्रयोजनं, अप्रतिपात्यनिवर्त्तकं आकेवलोत्पत्तेर्ज्ञानदर्शनं अवधिज्ञान- मवधिदर्शनं च आसीत्, ताभ्यां ज्ञानदर्शनाभ्यां आत्मनो निष्क्रमणकालं - दीक्षाकालं आभोगयतिविलोकयतीत्यर्थः । चिच्चा त्यक्त्वा हिरण्यादि व्याख्या प्राग्वत् । तथा विच्छर्ध-विशेषेण त्यक्त्वा निस्क्रमणमहिमकरणतो विच्छद्देवद् यद्वा विस्तारयुक्त्वं कृत्वा, तथा तदेव गुप्तं सद्विगोप्य - प्रकाशीकृत्य दानातिशयात्, अथवा 'गुषि-गोपन कुत्सनयो' रिति चिगोप्य कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, दीयते इति दानं धनं दायारेहिंति - दानार्थमाऋच्छन्ति एयति वा दायारा - याचकास्तेभ्यः परिभाज्य - दत्वा । अथवा दायारेहिंति-दातृभिः स्वनियुक्त पुरुषर्दानं परिभाज्य - दापयित्वा तच्च दानविधानं श्रीआवश्यक निर्युक्त्यादावेवमुक्तं । तद्यथा संवच्छरेण होही, अभिनिक्खमणं तु जिणवरिंदाणं । तो अत्थ संपयाणं, पव्वत्तए पुव्वसरंभि ॥ 1 ॥ एगा हिरण्णकोडी, अट्ठेव अणूणगा सयसहस्सा । सरोदयमाईअं, दिज्जइ जा पायरासाओ ॥ 2 ॥ वरह वरं वरह वरं, इअ धोसिज्जद्द महंतसद्देणं । पुर-तिअ - चउक्क - चच्चर - रत्था रायप्पहाईसु ॥ 3 | जो जं वरेह तं तस्स, दिज्जर हिमवत्थमाइअं । विअरंति तत्थतिअसा, सक्काएसेण सव्र्व्वपि ॥ 4 ॥ तिन्नेव य कोडिसया, अट्ठासीइं च हुंति कोद्दीओ। असीइं च सयसहस्सा (1600) एअं संवच्छरे दिन्नं ॥ 5 ॥ तदा च । शीतत्राणपटीन चाग्निशकटी नास्ति द्वितीया पटी, निर्वाता न कुटी प्रिया न गमुटी भूमौ च घृष्टा क्त्ती। 36 Page #180 -------------------------------------------------------------------------- ________________ दीपिका 81 भोज्ये क्षिप्रचटीन चाघृतघटीशाके न रम्या वटी,श्रीमद्वीर! तव प्रसादकरटी भिन्यान्ममापत्तटीमा इत्युक्तवतां याचकानां भगवता दाने दत्ते निवृत्तदोस्थ्या निजस्त्रीरर्पितेः शपथैः प्रत्याययामासुः । / तदुक्तम् तत्तद्वार्षिकदानवर्षविरमदारिद्रदावानलाः, सद्यः स्ज्जित्वाजिराजिव्स्नाल्न्ग्कार्दुर्ल्क्स्स्य्माः। सम्माप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्यायन्तोऽङ्गनाः । स्वामिन् ! खिड्गनैर्निरुद्धहसितैः के यूयमित्यूचिरे ॥ 7 ॥ तथा दाणं दाइआणंति, दायो-भागोऽस्त्येषां दायिका-गोत्रिकास्तेभ्यो दान-धनविभागं परिभाज्य विभागशो दत्वा । ततश्च इति पुठो पुणो राया, जिणेणं वीरेण विगयमोहेण । तुह संतिओ हु अवही, पुण्णो गिण्हामि दिक्खमहं ॥ 1 ॥ धयहट्टसोहवंदण-मालामंचाइमंचरमणिज्जं । कुंडग्गामं नयरं, सुरलोअसमं कयं तैआ ॥ 2 ॥ सक्केणावि निणय, उवट्ठविओ pvrklssNghaao। to रण्णा सक्केण य महाविभूईइ अहिसित्तो ॥ 3 ॥ सुरचंदणाणुलिनो, surtruvrkusummaalciNcio| सिअवस्थपाउअंगो, तस्सय मुलं सयसहस्सं ॥ 4 ॥ भासुरकिरीडमौडो, हारविगयतकंठविच्छयलो । केऊरकडयमडिअ-भुअदंडो कुंडलाहरणो ॥ 5 ॥ पैचासयआयामा, धणुणि विच्छिन्नपन्नवीसं तु । छत्तीसं चउबिहा, सीआ चंदप्पहा भणिआ ॥ 6 ॥ सिबिआए आरुहै, वीरो चंदप्पहामिहाणाए । मणिरयणकंचणमए, निविसइ सिंहासणे तत्थ ॥ 7 ॥ Page #181 -------------------------------------------------------------------------- ________________ सिंहासणे निसनं, सक्कीसाणाय दोहिं पासेहिं । वीयंति चामरेहि, मणिकणगविचित्तदंडेहिं ॥ 8 ॥ पुदि उक्खित्ता मा-गुस्सेहिं साहटु रोमकूवेहिं । पच्छा वहंति सी, असुरिंद-सुरिंदनागिंदा ॥ 9 ॥ चलचवलकुंडलधरा, सच्छंदविउविआभरणधारी । देविंददाणविंदा, वहंति सी जिणिदस्स ॥ 10 ॥ कुसुमाणि पंचवन्नाणि, मुअंता दुंदुहीअ ताद्द्ण्ता। देवगणा य पहट्ठा, समंतओ उच्छुअंगयणं ॥ 11 ॥ वणसंडुव्व कुसुमिश्र, पउमसरो वा जहा सरयकाले । सोहै कुसुमभरेणं, इअगयणयलं सुरगणेहिं ॥ 12 ॥ अयसिवणं व कुमुमिश्र, कणिआरवणं व चंपयवणं वा । तिलयवर्ण व कुसुमिअं, इअ गयणयलं सुर्ग्न्नेहि॥13॥ बरपडहभेरिझल्लरि, दुंदुहिसंखसहिएहिं तुरेहिं । धरणियले गयणयले, तुरनिनाओ परमरम्मो ॥ 14 ॥ व्यवसायान् ब्यापारांश्च, मुक्त्वा द्रष्टुं ययुनराः । स्त्रियो निजं निजं कर्म, त्यक्त्वागुः कौतुकोत्सुकाः॥15॥ श्रुत्वा वा घोषनिर्घोष, स्त्रियोऽभूवन् सुबिलाः । चक्रुर्नानाविधा चेष्टाः, सर्वेषां विस्मयप्रदाः ॥ 16 ॥ भगवतो दीक्षाग्रहणकालादिकं सूत्रकृद् दर्शयति तेणं कालेणं तेणं समए णं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गासबहुलस्स दसमी पक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, चंदप्पभाए सीआए, सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे सखिअ-चकिअ-लांगलिअ-मुहमंगलीअ-वद्धमाण पूसमाण घण्टिआ Page #182 -------------------------------------------------------------------------- ________________ कल्प 82 गणेहिं ताहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअमहुरसस्सिरीयाहिं वग्गूहिं अभिनन्दमाणा य अभिधुव्वमाणा य एवं वयासी ॥ 113 ॥ व्याख्या - तेणमित्यादि, पाइणगामिणीए त्ति-पूर्वदिग् गामिन्यां छायायां पाश्चात्यपौरिष्यां प्रमाण कोटिप्राप्तायां अभिनिवृत्तायां - जातायां, सुव्रताख्ये दिवसे, विजयाख्ये मुहूर्ते, चन्द्रप्रभायां शिबिकायां आरूढ इति गम्यं, शिविकामानं च प्रागेवोक्तं । किं च भगवति शिविकारूढे प्रव्रज्यायै गन्तुप्रवृत्त तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलानि प्रस्थितानि क्रमेण-स्वस्तिकः 1, श्रीवत्सः 2, नन्द्यावर्तः 3, वर्द्धमानकं 4, भद्रासनं 5, कलशः 6, मत्स्ययुग्मं 7, दर्पण 8 च तदनुक्रमे ग पूर्ण कलश भृङ्गारचामराणि, तदनु गगनतलमनुल्लिखन्ती वातोडूता महती वैजयन्ती, तदनु बैडूर्यमणिदण्ड कोरिष्टमालोपशोभितं चन्द्रमण्डलप्रभं विमलापत्रम्, तदनु मणिकनकविचित्रं सपादपीठं सिंहासनं, तद्नु क्रमेण अष्टशतं आरोहरहितानां तुरङ्गमानां अष्टशतं कुञ्जराणां, अष्टशतं सघण्टानां सपताकानां सनन्दिघोषाणां अनेक प्रहरणभृतानां रथानां, अष्टशतं पुरुषाणां तदनु हयानीकं, गजानीकं, रथानीकं, पदात्यनाकं, तदनन्तरं आकाशतलमनुलिखन् लघुपताकासहस्रपरिमण्डिता योजनसहस्रोच्छ्रयो रत्नमयोऽतिमहान् महेन्द्रध्वजः । तदनु बहवः खर्3अग्राहाः, कुन्तग्राहाः, पीडफलकग्राहाः, तदनु हासकारका - नर्म्मकारकाः, कान्दर्पिका दीपिका 82 82 Page #183 -------------------------------------------------------------------------- ________________ जय जय शब्द प्रयुञ्जानाः । तदनु बहवः उग्रा, भोगा, राजन्याः, क्षत्रियाः, तलवराः, माडम्बिकाः, कौटुम्बिकाः, श्रेष्ठिनः, सार्थवाहा, देवा, देव्यश्च, स्वामिनः पृष्ठतः पार्श्वतो व्यवस्थिताः संप्रस्थितास्तदनु भगवान् शिविकारूढो गच्छति । पृष्टतश्चतुरङ्गचमूवृत्तो हस्तिस्कन्धारुडः च्छत्रचामराभ्यां राजमानः श्रीनन्दिवर्डनराजा अनुगच्छति । तथा चाह सूत्रकृत- सदेवमणुएत्यादि, सदेवमनुजासुरया - स्वर्गमर्त्यपाताल वासिन्या परिषदा - जनसमुदायेन समनुगम्यमानं - अनुव्रज्यमानं अग्रे अग्रतश्च शाङ्खिकाद्यैस्तत्र शाङ्खिकाचन्द्रनगर्भशङ्खहस्ताः, मङ्गलकारिणः शङ्खवादका वा, चाक्रिका - चक्रप्रहरणा, लाङ्गलिका - गलावलम्बितसु वर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः, मुखमाङ्गलिका - मुखे मङ्गलं येषां ते तथा वर्द्धमानाः - स्कन्धारोपित पुरुषाः पुष्यमाणा - प्रागधा मान्या वा, घण्टया चरन्तीति घण्टिकाः राउलिआ इति रुढाः तेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादिस्वजनाः ताभिरिष्टादिविशेषणोपेताभिः वाग्भिरभिनन्दन्तोऽभिष्टवन्तश्च एवमवादिषुः जय जय नन्दा ! जय जय भद्दा ! भद्रं ते अभग्गेहिं नाणदंसणचरितेहिं, अजिआईं जिणाहि इंदिआई, जिअं च पालेहि समणधम्मं, जिअविग्घो विय वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागदोपले, तवेगं धिगिअबद्धकच्छे, मद्दाहि अट्ठकम्मसत्तु झाणेणं उत्तमेणं सुकेणं, अप्पमत्तोराहि राहणापडावर ! तेलुक्क रंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं 37 Page #184 -------------------------------------------------------------------------- ________________ कल्प परं पयं जिगवरोवैटेणं मग्गेणं अकुडिलेणं हंता परीसहचमुं, जय जय खत्तिअवरखसहा ! बहूई दिवसाई, बहूई पक्खाई, बहूई मासाई, बहूइं उऊहिं, बहुइं अयणाई, बहूहिं संवच्छराहिं, अभीए, परीसहोवसग्गाणं खंतिखमे, भयभखाणं धम्मे ते अविग्धं भवौ ति कट्ट जय जय सदं पौंजंति ॥ 114 ॥ व्याख्या-जय जयेत्यादि,प्राग्वत्,परं अभग्नर्निरतिचारानादिभिरूपलक्षितस्त्वं अजिनान्यजेयानि वा वशीकुरु इन्द्रियाणि, जित च-सात्म्यापन्नं पालय श्रमणधर्म-क्षान्त्यादिलक्षणं । जितविनोऽपि च त्वं हे देव ! वस सिद्धिमध्ये, अपि चेति समुच्चये,'अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्ये प्रकर्षण निरन्तरायं तिस्स्त्थेति। अत एव रागद्वेषमल्लौ निगृहाण तपसा बाह्याभ्यन्तरेण, तथा धृतो धैर्य धणिअमत्यर्थ बद्धकक्षः सम्मईय अष्टकर्माशान्, केनेत्याह ? ध्यानेन, तत्रापि आर्तरोद्रनिषेधार्थमाह-उत्तमेगति उत्तमसा-तमोऽतीतेन तत्राप्युत्कृष्टं शुक्ल मित्याह-शुक्लेन-शुक्लाख्येन प्रमादरहितः सन्, हराहित्ति गृहाण आराधनापताकां हे वीर!त्रेलोक्यमेव रङ्गोऽक्षवाटकस्तन्मध्ये, प्राप्नुहि च वितिमिरमणुत्तरं केवलवर ज्ञानं, गच्छ च माक्षं परमपदं जिनवरोपदिष्टेन सरलेन ज्ञानादिमोक्षमार्गेण हत्वा priisshcmuuN। जयजयेत्यादि प्राग्वत,प्रतवो-हेमन्ताद्या दिमासात्मका,अयनानि-उत्तरायणदक्षिणायनरूपाणि षण्मासासमकानि । अभीन:-परीषहोपसर्गभ्यो, भयभैरवानां क्षान्तिक्षम:-क्षान्त्या क्षमो न त्वसामर्थ्यादिना स Page #185 -------------------------------------------------------------------------- ________________ क्षान्तिक्षमो धर्मे-प्रस्तुतसंयमे ते तव अविग्धति-निर्विघ्नता भवतु इति उचार्ग जयजयशब्दं प्रयुनते स्वजना एव । अथ शिविकारूढो भगवान् यथा लोकैर्विभाव्यते तथाहतएणं समणे भगवं महावीरे नयणमालामहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयणमालासहस्महिं अभिथुव्वमाणे अभिथुब्वमाणे, हिअयमालासहस्सेहिं उन्नंदिज्जमाणे उन्नदिजमाणे. मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साइं समैच्छमाणे समैच्छमाणे, तंतीतलतालतुडिअगीयवाइअखेणं महुरेग य मणहरेणं जय जय सद्दघोसमीसिएणं मंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सब्बड्डीए, सबजूईए, सव्ववलेणं, सव्ववाहणेणं, सव्वसमुदएणं,सव्वायरेणं, सव्वविभूईए,सव्वविभूसाए,सव्वसंभमेणं,सव्वसंगमेणं,सव्वपगईएहिं सब्वनाडएहिं, मव्वतालायरेहिं, सव्वावरोहेणं, सव्वपुष्पगंधवत्थमल्लालंकारविभूसाए सव्वतुडिअसद्द संनिनाएणं, महया इड्डीए, महया जूईए, महया बलेणं, महया वाहणेणं, महया समुदएणं महया Page #186 -------------------------------------------------------------------------- ________________ दीपिक वस्तुडिअजमगसमगप्पवाइएणं संख-पणव-पडह-मेरि-झल्लरि-खरमुहि-हुडुक्क दुंदुहि-निग्योसनाइअखेणं कुंडपुरं नगरं मज्झं मझेण निगच्छइ, निगच्छित्ता जेणेव नायखंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता ॥ 115 ॥ व्याख्या-तएगमित्यादि, नयनमाला:-श्रेणिस्थितजननेत्रपङ्क्तयः तासां सहस्रैः प्रेक्ष्यमाणः । एवमग्रेऽपि । वयणेत्ति वचनानि वदनानि वा, अभिथुव नाणेत्ति-अभिष्ट्रयमानः, जनमनःसहस्ररुन्नन्द्यमानः उत्पाबल्येन समृद्धिमुपनीयमानः, जय जीव नन्देत्यादि पर्यालोचनादिति भाव्ः|विच्छिप्प्मान्नेत्ति एतस्याऽऽज्ञाविधायिनो भवामः इत्यादिभिर्जनविकल्पैर्विशेषेग spRshymaanH। पत्थिन्जमाणत्ति प्रार्थ्यमानोभर्तृतया स्वामितया वा जनेनाभिलिख्यमानः, दाइजमाणेत्ति दश्यमानः, पडिच्छमाणे प्रतीच्छन्-गृहन, समैच्छमाणे ति समतिक्रामत्-उल्लङ्घयन् । तंतीतलेत्यादि तन्त्र्यादीनां त्रुटिकान्तानां गीते-गीतमध्ये यद्वादितं वादनं तेन यो रव:-शब्दस्तेन मधुरेग-श्रोत्रमधुवर्षिगा-मनोभिरामेण जयजयशब्दोच्चारमिश्रितेन मंजमंजना न ज्ञायते कोऽपि जल्पति इति अतिकोमलेन वा घोषेण च लोकानां स्वरेण प्रतिबुद्ध्यमानः-सावधानीभवन् । सव्वड्डीए इत्यादि सर्वईया-समस्तछत्रादिराजचिह्नरूपया सर्वद्युत्याआभरणादिसम्बन्धिन्या, सर्वयुत्मा वा-उचितेष्टवस्तुघटनालक्षणया, सर्ववलेन-हस्त्यश्वादिना कटकेन, सर्ववाहनेन-करभ-वेसर-शिबिका-शकट-यान-युग्य-गिल्लि-सिल्लि-स्यन्दिमानिका-सङ्ग्रामिक Page #187 -------------------------------------------------------------------------- ________________ पारियामिकादिना सर्वसमुदयेन, पौरादिमेलकेन, सर्वादरेण-सौंचित्यकृत्यकरणरूपेण, सवविभूत्यासर्वसम्पदा, सर्षविभूषया-समस्तशोभया, सर्वसंभ्रमेण-प्रमोदकृतीत्सुम्येन, सर्वसङ्गमेन-सर्वस्वजनमें पकेन, सर्वप्रकृतिभिष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः, नाटकादीनि सुगमानि, सर्वतूर्यशब्दाना मीलने यः सङ्गतो महानिनादो महाद्योषस्तेन, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिदृष्टा अता आह-महया इड्डीए इत्यादि प्राग्वत् ॥ 115 ॥ ... - असोगवरपायवस्स अहे सीअं ठावेइ, अविता सीआओ पचोरुहै, पचोरुहित्ता सयमेव आभरणालंकारं ओमुयै, आमुइत्ता पञ्चमुट्ठिअं लोअं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादय एगे अबीए मुंडे भवित्ता अगाराओ अणगरि pabbaie ॥ 116 // व्याख्या सीअं ठावेइ त्ति शियिकां-कूटाकाराच्छोदितां जम्पानविशेषां स्थिरीकार्य्ति। पच्चोरुहै त्ति प्रत्यवरोहति-अवतरतीत्यर्थः । पंचमुट्ठिअंनिएकया मुष्टयाकूर्चस्य, चतसृभिस्तु शिरसस्ते च केशा इन्द्रेणी क्षगात् क्षीरोदं नीतास्तदुक्तम्-जिणवरमणुण्णावित्ता, अंजणघणरुअगविमलसंकासा । केसा खणेण नीआ, वीरसरिसनामयं उदहि ॥1॥त्या एग देवसति इन्द्रेण वामस्कन्धेऽर्पितं देववस्त्रविशेषमादाय एको-राग Page #188 -------------------------------------------------------------------------- ________________ | बेषाऽभावात्, अद्वितीय-एकाक्येव न पुन्वृस्स्भादिव्द्व्हुप्रीवार्ः। मुण्डे भवित्तत्ति मुण्डो भूत्वा-1॥ | द्रव्यतः शिरः कूर्चलुचनेन, भावतः न क्रोधाद्यपनयनेनागारागृहानिष्कम्येति shessH। अन्गार्ता-साधुतां। __ काऊण नमुक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं, पावं ति चरित्तमारूढो ॥ 2 ॥ इत्यागमोक्तविधिना "करेमि सामाइयम्" इत्यादि पाठोचारणपूर्व भगवान प्रवजितो गतः, विभशक्तिपरिणामाहाऽनगारतया प्रवजितः-श्रमणीभूतः, तदा च भगवतो मनःपर्यायज्ञानमुत्पन्नं यदार्ष तिहि नाणेहिं समग्गा तित्थयरा जाव हुंति गिहिवासे। पडिवणंमि चरित्ते, चउनाणी जाव छउमत्थे ॥ 3 ॥ ततश्च । सक्काइआ देवा, भयवं तं वंदिउं सपरितोसा । कयनंदिसरजत्ता, निअनिअट्ठाणाई संपत्ता ॥ 4 ॥ [इति पञ्चमं व्याख्यानं] [अथ षष्ठं व्याख्यानं] वीरो वि बंधुवग्गं, आपुच्छिअ पत्थिओ विहारेणं । सो वि अ विसनचित्तो, वंदिअ वीरं पडिनिअत्तो ॥ 5 ॥ दिवसे मुहत्तसेसे कुमारग्गामपवरमणुपत्तो । रयणीइ तत्थ सामी, पडिमाइ ठिओ अनिक्कंपो ॥ 6 ॥ गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो । कुल्लागबहुलछट्ठस्स पारणे पयस वसुहारा ॥ 7 ॥ तत्र च प्रतिमास्थे भगवति स्ववृषभान् भगवत्पार्श्व मुक्त्वा कश्चिद्गोपः स्वगृहं गोदोहाय gtH। te चरितुं बने ग्ताः। ततो गोपस्तत्राऽऽतस्तानपश्यन् भगवन्तं अपृच्छत्, भगवति चादत्तोत्तरे स्वयं व्यलो Page #189 -------------------------------------------------------------------------- ________________ कयत् परं न ददर्श । प्रातश्च प्रभोः पार्श्वे स्वयमागतास्तान् दृष्ट्वा कुपित: सेल्हकमुत्पाव्य स्वामिनो वधाय धावितः । तत्स्वरूपं चावधिना इन्द्रः समवगत्य तं शिक्षितवान् । ततो भवतामुपसर्गबाहुल्यं तेन यावस्केवलोत्पतिस्तावद्युष्मत्सेवां करोमीत्युक्तवति देवेन्द्रे भगवानुवाच - "देविन्दा न एअं भूयं 3 जन्नं अरिहंता देविंदस्स असुरिंदस्स वा निस्साए केवलनाणं उप्पाडिंसु वा 3 सिद्धि वा वच्चति, अरिहंता सए णं उट्ठाणबलबीरिअपुरिसकारपरकमेणं केवलनाणं उप्पाडिंसु वा 3 सिद्धिं वा वच्चति । ततो मारणान्तीमोपसर्गस्य वारणार्थ बिडौजसा सिद्धार्थः स्वाभिमातृष्वस्त्रेयभ्यन्तरः स्थापितः, ततः स्वामी प्रातः कोल्लाकसंनिवेशे बहुलब्राह्मणगृहे षष्ठस्य पारणार्थं गतस्तेन परमान्नेन प्रतिलाभितः । तत्र पञ्च दिव्यानि जातानि तेषु वसुधारामानमेवंअद्ध तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धतेरस लक्खा जहन्निआ हाई वसुहारा ॥ 8 ॥ विहरन्नथ मोराके, सन्निवेशे ययौ प्रभुः । प्राज्यदूइज्जंतकाख्यतापसाऽऽश्रमशालिनि ( 1700 ॥ ॥ 9 // पितुर्मित्रं कुलपति - स्तत्र प्रभुमुपस्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ॥ 10 ॥ तस्य प्रार्थनया स्वामी, तत्रैकां रात्रिमाविशत् । स्थेयं वर्षास्विहेत्यूचे, प्रस्थितं स पुनः प्रभुम् ॥ 11 ॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥ 12 ॥ कुलपत्यर्पिते वर्षास्तस्थौ, स्वामी तृणौकसि । गावो बहिस्तृणानाप्त्या, वर्षारम्भे क्षुधातुराः ॥ 13 ॥ अधावन् खादितुं वेगात्तापसानां तृणोटजान् । निष्कृपास्तापसास्तास्तेऽताडयन् यष्टिभिर्भृशम् ॥ 14 ॥ Page #190 -------------------------------------------------------------------------- ________________ कल्प 86 ताडितास्तैश्चखादुस्ताः श्रीवीरालङ्कृतोटजम् । स्थितः प्रतिमया स्वामी, नाश्नन्तीस्ता न्यषेधयत् ॥ 15 ॥ उटज स्वामिना रावा, चक्रे कुलपतेः पुरः । प्रभुं सोऽप्यशिषनीडं, रक्षन्ति न वयोऽपि किम् ? ॥ 16 ॥ अप्रीतिर्मयि सत्येषा, तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चा - 'मिग्रहीदिमान् ॥ 17 ॥ नामीतिर्मद्गृहे वासः 1 स्थेयं प्रतिमया सदा2 / न गेहिविनयः कार्यो 3 मौनं पाणौ च भोजनम् ॥ 18 ॥ शुचिराकाचतुर्द्दश्या, अर्द्धमासादनन्तरम् । प्रावृष्यथास्थिकग्रामं जगाम त्रिजगद्गुरुः ॥ 19 ॥ 116 ॥ समणे भगवं महावीरे संवच्छरं साहिअं चीवरधारी होत्था । तेण परं अचले । व्याख्या - समणेत्यादि । साधिकमाससंवत्सरादुर्ध्वं दक्षिणवाचालपुरासन्नसुवर्णवालुका नदी पुलिनवर्तितरुकण्टके विलग्य देवदृष्यार्द्ध पतिते भगवान् सिंहावलोकितेन तदद्राक्षीत्, ममत्वेनेत्येके, स्थडिले चेत्यन्ये, सहसाकारेणेत्यपरे, शिव्याणां वस्त्रपात्रं सुलभं भावि न वेति केचित्, तत्कण्टकलग्नं दृष्ट्वा वृद्धवादेन तु भावि स्वसन्ततेः कषायबाहुल्यात् कण्टकप्रायतामाकलय्य निर्ममतया पुनर्न जग्राह । तदर्द्ध तु पूर्वमेव विप्रस्यार्पितम् । यदाहु: * पिउणो मित्तं सोमो, आजम्मं चैव निद्वणो भट्टो । धणलाभत्थी पत्तो, आसं काउं जिणसगासे ॥ 1 ॥ सो पुण दाणावसरे, जिणस्स देसंतरं गओ आसी । लाभत्थमेव रडिओ, भज्जाए आगओ सन्तो ॥2॥ एवं जिणेण दिनं सव्वस्स ढणक्कए तुमं देसी । तो निलक्खण ! अज वि, गन्तूण तमेव मग्गेसु ॥ 3 ॥ दीपिका 86 Page #191 -------------------------------------------------------------------------- ________________ भणिअंच तेण भयवं, दीणोऽहं दुत्थिओ अ भग्गोहं । मग्गंत भमंतस्सवि, न किंचि मे सामि sNpddiaN॥4॥ किं किंन कयं को को न पत्थिओ कहकह न नामिअंसीसं । दुब्भरौअरस्स कए किन कयं किंन कायव्वं ॥ 5 ॥ दिनं च तए दाणं, सव्वस्स जहिच्छिअं चिरं कालं । नासि तया इत्थाहं, ता सामि करेस कारुणं ॥ 6 ॥ देसु मह किंचि दाणं, सव्वस्स जगस्स तेऽसि कारुणिओ । इअ विन्नत्तो भयवं, क्रुन्निक्क्र्सान्नुक्ण्पाए||।7॥ विअरै सुरदसद्धं, अन्नं मह नत्थि किंचि जह भ्न्नि। सो विगओ पणमित्ता, महापसाओ त्ति तं घिउण्॥8॥ तुम्नागस्स उवणी, दसिआकजंमि तेण सो भ्न्निओ। भमसु जिणमग्गओ तं, खंधाओ पडिस्सइ तमद्धं ॥ 9 ॥ न य धिप्पइ सो भयवं, निस्संगो ता तुम तमाणिज्जा । दोवि अहं तुनेउं, अद्धे सयलं करिस्सामि ॥ 10 ॥ दीणारसयसहस्सं, लहीहि तं विक्कयंमि ता तुज्झ । मज्झं च अद्धमद्धं, होही भणिओ इअ गओ सो॥11॥ परं स विप्रो हिया पुनर्मागयितुमशक्नुवन् भगवतः पृष्टं आवर्ष बभ्राम । तदनु च तद? पतिते तेन । च गृहीते। भगवान् तेण परं ति ततः परं यावज्जीवमचेलकोऽभूत्ततश्च मंदाडणीड पलिणे, चक्कं कसलक्खणे पए द्द्। तित्थंकरस्स पासे. पत्तो सामदिओ प्रिसो॥12॥ निस्संगं भगवंतं, अवलोएउं विसायमावन्नो । जानि चित्ते सुरै, दढीको तासुरिंदेणं ॥ 13 ॥ धम्मवरचक्कवट्टी, ससुरासुरनरममंसिओ भयवं । पायरओ विहु एअस्स, पहरए गुरुअदारिदं ॥ 14 ॥ इअ भणिऊण सुरिंदो, पूअइ धगकणगरयणरासीहिं । सामुद्दिओं पहटुं, जिगो वि अन्नत्थ विहरेइ ॥ 15 ॥ 39 Page #192 -------------------------------------------------------------------------- ________________ दीपिका पाणि पडिग्गहिए, समणे भगवं महावीरे साइरेगाई दुवालस वासाइंनिचं वोसष्ठकाए चिअत्तदेहे जे केइ उवसग्गा उप्पज्जंति । तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा । ते उप्पन्ने सम्मं सहै तितिक्खइ अहियासेइ ॥ 117 ॥ व्याख्या-पाणिपडिगहिएत्ति पाणिपतग्राहिकः कोऽर्थः ? पाणिपात्र:-यथा सावरणधर्मः व्यपस्थापनार्थ देवदूष्यादानं कृतवान् । तथा प्रथमपारणकं सपात्रधर्मप्रज्ञापनार्थ पात्रे एव कृतवांस्ततः परं पाणिपात्र इत्याम्नायः । साइरेगाइण्ति। बारस चेव य वासा, मासा छच्चे अद्धमासं च । वीरवरस्स भगवओ, एसो छउमस्थ परिआओ ति॥ एतावन्तं कालं व्युत्मष्टकायः-गरिकर्मवर्जनात्, त्यक्तदेहः-परीषहादिसहनात । जे केइ ति नत्र देवादि-कृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासकं शूलपाणियक्षायतने स्थिन: सो पुण दुट्ठसहावो, वासं कस्सइ न देइ रयणीए । सो पुव्वभवे वसहो, आसि धणदेववणिअस्स ॥ 1 ॥ पंचसए सगडाणं, उत्तारेउं नईए सो तुट्टो । गामस्स वद्धमाणस्स, बाहिं मोत्तुं गओ वणिओ ॥ 2 ॥ पाणिअचारिनिमित्तं, दवं गामिल्लयाण दाऊण । तेहि अन किंचि दिवं, तण्हाइ छुहाइ सो मरित्रं ॥ 3 ॥ जाओ अ मूलपाणी, रूटो उवारं च तस्स गामस्स । मारिं विउव्विऊणं, निव्वाइओ बहुजणो तेण ॥ 4 ॥ लोगेणवि वित्रत्तो, तव्वयणेणं च देउलं काउं । तप्पडिमा कारविआ, जत्तं पूअं च का रिति ॥ 5 ॥ Page #193 -------------------------------------------------------------------------- ________________ तम्मारिअजणाट्ठी-निअरो दीसह पए पए तत्थ । तो सो अट्ठिअगामु-त्ति लोअमछमि विक्खाओ ॥ 6 ॥ तस्सेव बोहणथं. भय पडिमाड संठिओ रतिं । तस्साययणे सोच्चिअ, दटुं रुद्रो जिणस्सवरिं ॥ 7 ॥ उवसग्गिउमाढत्तो, संझाए कुणै भूमिमेअकरं । अट्टहाससई, मणुअतिरिक्खाण नासणयं ॥ 8 ॥ तत्तो अहत्थिरूवं, पिसायरूवं च नागरूवं च । काउं उबसग्गेइ, खुइ मणागं पि नो भयवं ॥ 9 ॥ सिरकन्ननासनह-अस्थिदंतपिट्ठीसु वेअणं कुणै । इक्किक्का जा जीविअ-हरणे अन्नस्स सुसमत्था ॥ 10 ॥ तहा वि सामी नो मणागपि ज्झाणाओ खुहिओ। पच्छा सो पडिबुद्धो सामिणो भर्ति करेइ, इत्तो सोसिद्धस्थो भगइ-'हो! सूलपाणि! A!न जाणसि सिद्धत्थरायसुअंतित्थयरं जै इंदो जाणिस्सइ तो। नथि ते ठाग । तओ विसेसओ भर्ति करेइ । गामेल्लओ लोगो विचिंतेइ "देवजयं विणासित्ता तुट्टो गायै" तओ सामी पभायकाले मुहत्तमित निद्दापमादं गतो तत्थेमे दस सुमिणे पासइ । तं जहा-तालपिसाओ हओ 1, सेअसउणो 2, चित्तकोइलो अ 3 ते दोवि पज्जुवासमाणा दिहा, कुसुमदामदुगं 4, न सेवमाणं गोकुलं 5, विबुहालंकिअं पउमसरं 6, सयं सागरो तिण्णो 7, पइन्नरस्सिमण्डलो सूर यंतो 8.निआंतेहि सयं वेढिओ माणुसुत्तरो नगो9, अप्पाणा चेव मन्दरमारूढो 10त्ति तो लोगो पभाए आगओ उपपलो इंदसंमोअ नेमित्तिआ ते भगवओ सुरकयं पूअं अक्खयांगं च भगवंतं पासित्ता सब्वेविनयरलोआ सीहनायं करिति । उप्पलो वि सामि पणमिऊण भणइ सामी तुम्भेहिं अंतिमरत्तीण दसमृमिणा दिवा तेसिमं फल-जंतुन्मे तालपिसाओ होतं अचिरेण तुमं मोहणिज्जं उम्मू Page #194 -------------------------------------------------------------------------- ________________ S कल्प-1 लिहिसि 1, जो असेअसउणो तं सुक्कज्झाणं ज्झाहिसि 2, जो विचित्तो कोइलो तं दुवालसंगं पण्ण-16 दीपिका वेहेसि , गोवग्गफलं च तव चउब्विहो समणसंघो भविस्तै 4, जं पउमसरं तं चउव्विहो देवसंघो सेविस्सइ 5, जं सागरो तिण्णो तं तुम ससारं उत्तरेहिसि 6, जो सूरो दिठो तं अचिरेण तव केवलनाणं उप्पजिहि त्ति 7, जं च अंतेहिं माणुसुत्तरो वेढिओ तं ते तिहुअणे जसकित्तिपयावो भविस्सइ 8, जं च मंदमारूदो तं सीहासणत्यो सदेवमणुआसुराए परिसाए धम्मं पन्नवेहिसि 9 / दामदुगस्स फलं न याणामि । सामी भणइ-तस्स फल सागाराणगारिअं dhamma pnnnnvehmiti| tao uppalo वंदित्ता सठाणं गतो, वर्षानन्तरं शूलपाणिमनुज्ञाप्य चचाल भगवांस्तदा च अनुगच्छन् शूलपाणिः, प्रभु नत्वाऽभ्यधादिति । स्वसौख्यनिरपेक्षत्वमिहागां मेऽनुकम्पया ॥ 1 ॥ न पापी मत्समो कोपि, यस्त्वय्यपकारकृत् । न सार्वस्त्वत्समः कोऽपि, यो मय्यप्युपकारकृत् । / 2 / / अद्य यावदर्जयिष्यं, कामहं नरकावनीं । ना बोधयिष्येस्त्वं चेन्मां, vishvopkRtikrmtthH||3|| इत्युदित्वा भक्तिगभ, भगवन्तं प्रणम्य च । शूलपाणिनिर्ववृत्ते, शान्तो द्विप इवाम्द्ः॥4॥ भगवान् मोराकसनिवेशस्य बाह्योद्याने कायोत्स्र्ग्ध्र्स्त्स्थौ। तद्ग्रामे मन्त्रतन्त्रादिविदच्छन्दको द्न.मा पाखण्डी प्रसिद्धोऽस्ति, सिद्धार्थदेवो भगवत्पूजाभिलाषुकोऽच्छन्दकपूजामसहिष्णुः स्वामी वपुषि सक्रान्तोयान्तं गोपालं प्राह-"भोःससौवीरं कङ्गत्तरं भुक्त्वा वृषभांस्त्रातुंयासि,रान्नौ स्वप्ने सर्प दृष्ट्वा 'रोदीश्चैतत्सत्यं न वा?" सत्यमेतदुक्त्वा प्रभोः पादौ प्रणणाम, गोपोऽपि प्रभोर्ज्ञानादिस्वरूपं ग्राम्यानां - 88 Page #195 -------------------------------------------------------------------------- ________________ पुरः प्रोवाच । तानक्षतादिभृत आगच्छन्तो लोकान् सिद्धार्थः प्राह-'किं मेऽतिशयं द्रष्टुमिहागतातैः 'ओम्' इत्युक्त यत्तदृष्टं श्रुतं कृतं च भावि तत्सर्वमपि वस्तुजातं सिद्धर्थोऽचीकथत् । ते च सातिशय प्रभु ज्ञात्वा । महामहिमपूर्व पूजां च्क्रुः। प्रत्यहं पूजाद्यर्थमापतत्सु सिद्धार्थः प्रीत्युत्कर्ष दधौ । अन्यदाच्छन्दकस्वरुपं विभोः पुरो लोकाः प्रोचुरस्माकं ग्रामे भवद्वदच्छन्दको ज्ञानी व्रीव्ति। ततः सिद्धार्थः प्राह-भोः सर्वान् सरलान् वः प्रतारयति, परं स तपस्वी किमपि न जानाति, पिण्डं पोषयन्निवावतिष्ठते । ते च गत्वा तमूचुबहिस्थस्त्रिकालविवक्ति 'यदच्छन्दको न किमपि जानाति । स च क्रुद्धः परमार्थमजानतांव: पुरो वक्ति 'नहि मदने कोऽपि ज्ञाता, पश्यत तस्याज्ञतां तत्र गत्वा प्रादुष्करोमि । इत्युक्त्वा तैवृत्तोऽसौरान कराग्रे कनृणं कृत्वा किनिद तृणं मया छेत्स्यते नवेति स्वामिन्मूचे। प्रभुसक्रान्तः सिद्धार्थः प्राह-'न त्वया छेत्स्यते तृग्मिद्म्,'| अथासो भगवतचोऽप्रमाणीकर्तु भक्तुमारभते तदवसरे सौधर्मेन्द्रः कथमधुना । भगवन् विहरतीति दत्तोपयोगस्तदच्छंदकविलसितं समवगत्य माभूद्भगवद्धचनस्यासत्यतेति वज्री बज्रेण तत्कराइलीश्चिच्छेद । तृणाच्छेदाल्लोकैरुपहस्यमानोऽसौ स्वस्थानं ज्गाम्। अन्यदा सिद्धार्थों लोकानु। वाच 'अयमच्छन्दकश्चौरोऽस्ति' / स्वामिन् ! कि कस्यानेन चोरित्ण्। ततः सिद्धर्थोऽपि तन्मध्यस्थं वीरघोषं लाह-भोः दशपलप्रमाणं तव वटुलकं नष्टमस्ति न वेति । तेनोक्तं' सत्यमेतत् "भोऽनेन पाखण्डिना त्व दूगृहात् हत्वा निजौकसः प्राच्यां दिशि शिग्नुमहीरुहाधो हस्तमात्रं भूम्यां क्षिप्तमस्ति त्वं गत्वा तद् गृहान्न्,"| तदा माश्चर्योंकैतस्तत्र गत्वा भाजनं लोत्वा पुनर्भगवत्पाचे समायाता, भयोऽपि तन्मध्य Page #196 -------------------------------------------------------------------------- ________________ कल्प दीपिका - स्थमिन्द्रशर्माण सिद्धार्थः प्रोवाच-"भोस्तव हुडुहत्वानेन भक्षितस्तदस्थीनि गृहासन्नवदर्यादक्षिणे पार्श्वेऽपवरके गुप्तानि सन्ति" तथैव तानि तैदृष्टानि । पुनरप्यागतेषु प्रभोनिकटे लोकेषु सिद्धार्थोऽवोचत् किमहं वच्मि परमस्य तृतीयं दूषणमस्ति तत्सर्वथा न कथयामि यदि वोऽस्ति कौतुकं तदास्य गृहिणी कथयिष्यति, तामेव गत्वा पृच्छत । तेऽपि सिद्धार्थवचसा तत्र गतास्तहिने च तेन स्वभार्यातीव कुहिताऽस्ति। साप्यमर्षवती साश्रुग् लोकैः पृष्टा तत्स्वरुपमवोचत्-"भोकोऽस्य नामापि गृह्णीयाद्यदसौ स्वस्रा समं वैषयिकं सुखं भुक्त, मां कर्मचण्डालो जातु नेच्छति । एवं कलकलं कुर्वन्तः सर्वेऽपि लोकाः स्वं स्वं गृहं जग्मुः । प्रत्यहं लोकहस्यमानोऽच्छन्दकोऽन्यदा दीनो विजने श्रीवीरं विज्ञपयामास-'पूज्यः सर्वत्र पूज्यते' इति न्यायात् भगवंस्त्वमन्यत्र याहि, अहमत्रैवाह्योऽस्मि । मम नामाऽन्यत्र न ज्ञायते "स्वदर्यामेव हि शौर्य गोमायोन बहिः" इति न्यायादजानता मया विश्वपूज्यानां यदविनयश्चके तत्फलं मया प्राप्तम् । सम्प्रति मामनुकम्पयस्वेति अच्छन्दकेनोक्तम् । अप्रीतिमत्परीहाराभिग्रही विझार्। तओ चरमतित्थयरो विहरमाणो अन्नया सामी सेयंबियं प्त्त्त्तिओ। जणेण वारिज्जंतो वि दिट्टि- विस चंडकोसियसप्पसहिए कणगखलनामे तावसासमे तं पडिबोहेउं पडिमं ठिओ । सो य पुव्वभवे । खवगो खुट्टएण पडिक्कमणे मंडुक्कीविराहणालोअणं संभारिओ कोहेणं खुडुयं हन्तुं धाविओ। थंभप्फालणेण मओ जोइसिएसु उववण्णो । तओ चुओ तत्थ आसमे चंडकोसिओ नामं तावसाहिवई जाओ। तत्थ वि आसमकलाई गिण्हते रायपुरिसे मारेउं पधावतो अवडे पडिओ सएण परसुणा Page #197 -------------------------------------------------------------------------- ________________ विद्धो मरि तत्थेवासमे दिह्रिविसो पुव्वभवसमनामो सप्पो जाओ अत्थि त्ति । सोय भयवं दट्टण विधिविसेण पराभविलं असमत्थो पाएसु द्द्क्को। दरहिओ पलोएड । ताहे दधवलं रुहिरं निग-1. छत पेच्छिऊण 'बज्झ बुज्झ चंडकोसित्ति सामिवयणं च सोऊण संजायजाइसरणो भयवं पयाहिणं काऊण अणसणं अद्धमासिकं कटु आलोइय पडिक्कन्तो आहीरीपमुक्कघयगंधनिग्गयाहिं कोडियाहिं कयं वेयण महतो कालं काऊण सहस्सारे देवो जाओ । भयवपि अन्नत्थ विहरंतो सेवयं नयरि गो। तत्थ पएसिणा रण्णा भगवओ महिमा को। महुराए जिणदासो आभीरविवाह-गोणौववासो । भंडीरमित्तवच्चे भत्ते नागो हि आगमणं ॥ 1 ॥ मथुरापुया~ कृतचतुष्पदप्रत्याख्यानो जिनदाससाधुदासी नामानौ श्रावको स्त्ः। सा च साधदासी V प्रत्यहं आभीर्याः सकाशाद्दध्यादि गृह्णाति, जाता च तयोः परस्परं प्रीतिर्भगिन्योरिव । आभीरगृहे'- 12 न्यदा विवाहो जातः, श्राहेन सर्वा सामग्री दत्ता, तया च संजाते सुन्दरे विवाहे हृष्टो गोपो बोली सुन्दरी त्रिहायणौ कम्बलशम्बलाभिधानौ उक्षाणौ अनाददानस्यापि श्रेष्ठिनो गृहे मुक्त्वा गतः । श्रेष्टिनापि स्वतनयाविव पाल्यमानौ रक्षितो, स श्रेष्ठी चाष्टमीचतुर्दशीदिनेऽङ्कीकृतपौषधव्रतः पुस्तकं वाचयति । ततस्तावपि संज्ञित्वाद्भद्रकत्वाच्च श्रेष्टिपौषधदिने स्वयमपि न चरतः स्म, तदनु श्रेष्ठिनोऽतीव वल्लभी जाता । अन्यदा भण्डीरयक्षयात्रायां तद्वयस्यैरन्यत्र वृषभाप्राप्त्या श्रेष्टिनमनापच्च्य तावेव बलाद्रथे वाहयितुं नियुक्ती, तथा वाहितौ यथा ऋटिताङ्गौ जातो, तौ च श्रेष्टिनो गृहे बवा गता-21 Page #198 -------------------------------------------------------------------------- ________________ स्तव्यस्याः । श्रेष्ठयपि तौ तथावस्थौ दृष्ट्वा सनमस्कारमनशनं दत्त्वा नियमितवान्, ततस्तौ मृत्वा नाग-1| दीपिका कुमारेषु देवो जाती। इतश्च गङ्गातराङ्गणीमुत्तितीर्घभंगवान सिदत्तनाविकप्रगुणीकृतां नावमारुरोह, अन्ये च पथिकास्तदा च तटस्थघूकशब्दं निशम्य क्षेमिलाख्यः शकुनविल्लोकानुवाच-"भोः सर्वेषां मारणान्ति- 16 कमद्य व्यसनं भावि, परमस्य महर्षेः प्रभावान्मोक्षामहे" इति। ततो यावता नौरगाधं जलं ययौ, तावता त्रिपृष्टभवविदारितसिंहजीवः सुदृढनामा नागकुमारदेवो भगवन्तं दृष्ट्वा प्राग्भववैरं च स्मृत्वा स्ववैरनिर्याननार्थ व्योमस्थः किलकिलारवं कुर्वन् कुत्र यासीति विव्रवन संवर्तवातं चकार, येन तरवः । पेतुः, पर्वता अपि चकम्पिरे । तदा च गाङ्गैस्तरङ्गैर्लोलायमाना भग्नकूपस्तम्भा शीर्णशतपटामूढीभूतकर्णधारामंगिनीबुडितुं लग्ना, तावता नवोत्पन्नौ कम्बलशम्बलौ स्वामिनस्तं सुदाढकृतमुपसर्गमवधिना विज्ञाय तत्रागतो, तयोश्चैको योढुं प्रववृते, अन्यस्तु नावं तटे उत्पाट्य मुमोच्। सोऽपि सुदाढो नंष्ट्वा जगाम । तौ च देवा पुष्पगन्धोदकं प्रभोरुपरि ववृषतुः । सर्वेऽपि लोका भगवां वन्दित्वा । स्वं स्थानं ज्ग्मुः। ततो भगवान् क्रमेण वसुधां पावयन् नालंदायां तन्तुशालायां तत्स्वाम्यनुज्ञया वर्षी वस्तुं देशे मासक्षपणकायोत्सर्गधरो विभुरस्थादितश्च भद्रामङ्गुलिपुत्रो दिजशालायां जातत्वाद्गोशालो निसर्गकलिकरः पित्रोरप्यवशंवदो जन्मतोऽपि निर्लक्षणस्ताभ्यां कलिं कृत्वा मल-फलकं लात्वा भ्रमन् Page #199 -------------------------------------------------------------------------- ________________ भगवदन्तिकेऽस्थात्, प्रथममासक्षपणवारणके विजयश्रेष्ठिना भोजन विधिना प्रतिलाभितो, जातानि पञ्च दिव्यानि । तदतिशयं श्रुत्वा गोशालः स्वं वेषं त्यक्त्वा स्वामिनं प्रत्याह- "हे प्रभावनिधे ! त्वच्छिष्यो ऽभविष्यामि त्वं च मे गुरुः" इत्युक्तवति तस्मिन् प्रभुस्तूष्णीक एवास्थात् । तदनु भिक्षया प्राणवृत्तिं कुर्वन् प्रभोः शिष्योऽहं जातोऽस्मीति जानन् पार्श्वे स्थितो । द्वितीयनासक्षपणपारणके खाद्य कैरानन्देन प्रतिलाभितस्तृतीयमा सक्षपणपारणके सुनन्देन परमान्नेन प्रतिलाभितोऽन्यदा किमहं भिक्षायां लप्स्ये इत्युक्तवति गोशाले भगवद्वपुःसङ्क्रान्तसिद्धार्थः प्राह - आम्लकोत्र व कूरं दक्षिणायां कूटं सूपकं च प्राप्स्यसि, विशिष्टान्नार्थी भ्रमन् किमपि न प्राप । सायं केनचित् कर्मकृताकार्य सिद्धार्थोक्तमेव दत्त, तदनु "यद्भाव्यं तद्भवत्येवेति, नियतिवादमग्रहीत् । स्वाम्यपि ततो निर्गत्य कोल्लाके चतुर्मासकपारणके बहुलब्राह्मणेन दत्तक्षैरेय्या पारणं कृतवान् । मङ्घभूस्तत्र भगवन्तमपश्यन् सुचिरं पर्यटन सायं कायोत्सर्गस्थं भगवन्तं ददर्श, प्रत्युवाच च - " त्यक्तवस्त्रादिसङ्गोऽधुना त्वद्दीक्षो चितस्तेन मां शिष्यं यावज्जीवं प्रतिपद्यस्व, त्वमेवाजन्म मे गुरुः" "भगवानपि भाव्यनर्थं तद्भवं विदन्नपि तद्वचः प्रतिपेदे । अन्यदा गोपइ राध्यमानं पायसं प्रेक्ष्य क्षुधितोऽस्मीत्यतो भोजनं कुर्म इति मङ्घभूर्भगवन्तं प्रोचे । सिद्धार्थः उवाच 'नेदं निष्पत्तिं यास्यति' आइसल् नियतिं विशेषतोऽग्रहीत् । त्रिकालविद् मद्गुरुर्वक्तिदेतद्भाजनं स्फुटिष्यति ततस्तैः कृतयत्ना तण्डुलैः तदस्फुटत्, तदलाभेऽसौ नियतिं विशेषतोऽग्रहीत् । ब्राह्मणग्रामे नन्दोपनन्दौ यौ द्वौ पाटकौस्तस्तत्र नन्देन षष्ठपारणके विभुः प्रतिलाभितः, उपनन्दपाटके तदास्याः पर्युषितं कूरं दीयमानं 41 Page #200 -------------------------------------------------------------------------- ________________ कल्प दृष्ट्वाऽतीवकुडो मभूः चुक्रोश, स्वस्वामिर च-यदि मद्गुरोस्तपस्तेजः स्यात्तदा दयतामस्य गृहं । तदासनव्यन्तरा माभूत्स्वामिनामग्रहणाद्वन्ध्यः श्राप इति तद्। गृहमधाक्षुः । अन्यदा कोलाके सन्निवेशे विभुदिमासोपवासी शून्यगृहे कामेत्सर्ग स्थितो, मङ्खभूरपि कपिरिवास्थिरस्तद्वारि स्थितस्तत्र विद्युत्मत्या दास्या सह सिंहो नाम्ना ग्रामेशसुनुरन्तुकामस्समागत्य प्रोवाच्। 'यदि कोऽप्यन्यस्यात्तदाख्यातु येनान्यत्र वयं यामः' कायोत्सर्गत्वातूष्णीकः प्रभुरस्थात, महभूः कपटानोत्तरं ददौ । सिंहोऽपि विजनं ज्ञात्वा तया सह रेमे । निर्गच्छन्तीं तां भद्राभूः पाणिना पस्पर्श । केनापि स्पृष्टास्मीति तयोक्तः सिंहोऽपि तं कुदृयित्वा स्वं स्थानमभ्यगात्, भगवांस्ततोऽपि निर्गत्य पत्रकाले ग्रामे शून्यगृहे प्रतिमया निश्यस्थात, पूर्ववद्दन्तिलया दास्या सह ग्रामणीसुते स्कन्धे रन्तुमायाते तया समं क्रीडित्वा निर्गते मङ्घभूभृशं जहास । कथं पिशाचवच्छन्नः स्थितोऽसीत्युक्त्वा कुहितः । ___अन्यदा विविधवस्त्रावृत्तान् श्रीपार्श्वशिष्यान्नीरीक्ष्य मङ्खभूः प्रोवाच, 'के युयम् ?' 'वयं निर्ग्रन्थाः' इत्युक्ते ऽधिग्वो मिथ्याऽभिलाषिगो यादृशा मम धर्माचार्यास्तादृशा निग्रन्थाः भवन्ति" युष्माकं तु जीविकाहेतोः पाखण्डिवेषकल्पना ते च जिनमजानन्तः 'यादृशस्त्वं तादृशस्ते धर्माचार्यः' पूर्ववत्क्रुधा श्रापे दत्ते ते प्रोचुः 'न वयं दह्यामहे विलक्षः स्वामिनं प्राह कथमेषामालयो न दग्धः । सिद्धार्थः प्राह-'न हि श्री पार्श्वशिष्याणामलयो दह्यते । ततश्चोराकसन्तिवेशे विभुस्तेन सह गतः, स्थितश्च प्रतिमया तत्रारक्षाश्चौराविमावितिबद्धौ कर्थितश्च कूपे क्षिप्त्वा गोशालस्तत्रारक्षैः पीडथमानो त्यक्तवते श्रीपार्श्वशिष्ये उत्पल- 91 Page #201 -------------------------------------------------------------------------- ________________ भगिन्यौ श्रुत्वा किमयं छद्मस्थस्तीर्थकरो भवेदिति विचिन्त्योंपलक्ष्यारक्षकानूचतुः किं न जानीथ ? सिद्धार्थसुतं प्रभु, तेभीताः स्वामिनं मुक्त्वा क्षमयामासुरन्यदा विहरन् विभुः श्रावस्तीबाह्यप्रदेशे प्रतिमाधरः स्थितो, भोजनावसरे प्रभु प्राह गोशालकः ' किशो मे आहारो भविता? सिडार्थस्वाहाद्य नृमासं भक्षयिष्यसि, गोशालस्त्वाह-'यत्र मांसगन्धो न तत्र भोक्ष्ये" सोऽपि श्रावस्ती गतः । इतश्च पितृदत्तस्य भार्या सा च मृतवत्सा कथं मेऽपत्यं जीवति इति निमित्तज्ञमपृच्छत् । सोप्याहजातमात्रं स्वपुत्रं विष्ट्वा क्षीरेण पायसीकृत्य सप्पिर्मधुयुत्सुभिक्षवेभोजनं दत्से तदा तथा तेऽपत्यानि जीविष्यन्ति, भुक्त्वा गते गृहदारं परावर्य, ज्ञात्वाऽसौ मा ज्वालयतु तव गृहं तया तथा कृतं । सोऽपि भगवन्तमुपेत्योवाच मया पायसभोजनं भुक्तम्, सिद्धार्थोऽपि तत्स्वरुपमकथयत्सोऽपि करामुलीं क्षिप्त्वा ववाम । तदा नखाद्यवयवान् दृष्ट्वा कुद्धस्तद्वेश्मान्वेष्टुं ययौ, परं द्वारपरावृत्त्या गृहं नाज्ञासीत् ततोऽप्युवाच-यदि मदुगुरोस्तपस्तेजस्तदा सकलोऽपि प्रदेशो दह्यतामान्यथा जिनमहात्म्यं मा भूदिति सन्निहितव्यन्तरा सर्व प्रदेशमदहन् । भगवानपि पदे पदे परिषहोपसर्गान् सेहे। अथान्यदा गोशालो भगवन्तं प्रोचे पदे पदे पराभवं प्राप्नोमि परं मां हन्यमानमपि तटस्थ इवेक्षसे तेन तालसेवेव या त्वत्सेवा वृता सा स्मर्तव्या, नाऽहं त्वया सह समेष्यामि । सिद्धार्थोऽप्युवाच यत्नुभ्यं रोचते तत्कुरु, अस्माकं त्वियं शैली नाऽन्यथाभाविनी, भगवन्तं मुक्त्वा राजगृहाऽध्वना चचाल, प्रविष्टो महाराण्यं, तत्र पञ्चशतचौरर्मातुल ! एहोति कृत्वा तैरारुह्य सबलीवईवद्वाहितः,कर्थितश्च श्वासशेष तं Page #202 -------------------------------------------------------------------------- ________________ कल्प- कृत्वाऽन्यतो ययुः । स्वामिहीनेन शुनैव मया विपल्लब्धा, शक्रादयोऽपि विभुविपदं धनन्ति । तत्पा- 1.दीपिका दशरणस्य ममापि विपदो यान्तीति निश्चित्यातीत्य भद्रिकायां षष्ठे मासे प्रभोर्मिलितो । अन्यदा कुण्ड-11 गसन्निवेशे गत्वा कृष्णायतने कायोत्सर्गे विभुः स्थितो, गोशालो वासुदेवमुखे अधिष्ठानं निवेश्य स्थितो, दृष्टश्च जनैः चपेटाभिहत्वा मुक्तश्च । ततोऽपि मद्देनसन्निवेशे गत्वा विभुबलदेवगृहे कायोभत्सर्ग चक्रे, सोऽपि बलमुखे लिङ्गं निवेश्य स्थितो, दृष्टश्च जनैस्तथैव कुट्टितो मुक्तश्चैवं पदे पदे पराभवं स्वचापलेन प्राप्तवान् । अन्यदा सिद्धार्थपुरात्कुर्मग्रामाभिधं तेनान्वितश्चचाल । तदान्तरा गोशालो मार्ग तिलस्तम्भं दृष्ट्वोवाच स्वामिनं प्रति किमयं निष्पत्स्यते नवा ? मौनं मुक्त्वा स्वयं स्वाम्याह-एते सप्ताऽपि पुष्पजीवा एकशम्बायां सप्ततिला भाविनस्तद्वचोऽन्यथा कर्तु मृतपिण्डयुक् स्तम्भस्तेनोदखनि मुक्तश्चमा भूदसत्यं वाचां विभोरिति व्यन्तरेर्वारिवृष्टिः विचक्रे,तत्पदेशोगोखरेणोक्रान्तो भूमौ प्रविष्टः सुप्रतिष्ठो जातश्च । क्रमादेकस्यां शम्बायां पुस्स्प्जीवास्तिल्त्वेनोत्प्न्ना। भगवानपि कूर्मग्रामाभिधे तेनान्वितो जगाम । इतश्च वीरात् पूर्व वैशिकायनो नामा तापसः कूर्मग्रामे आगच्छन् कीर । बहिश्चोर्ध्वदोर्दण्डो, सूर्यमण्डलदत्तदृक् । लम्बमानजटाभारो, न्य्ग्रोध्दुरिवाऽस्थिर्ः॥1॥ निसर्गतो विनीतात्मा, दयादक्षिण्यवान् शमी । आतापनां स मध्याहने, धर्मध्यानस्थितोऽकरोत ॥ 2 ॥ आदित्यकरतापेन, यूकानि पतिता भूवि । ग्राहं ग्राहं स चिक्षेप, भूयो मूनि कृपानिधिः ॥ 3 ॥ गोशालस्तं दृष्ट्वा स्वामिपावाऽदुपेत्य त्वं यूकाशय्यातरोऽसीति भूयो भूयोरप्युवाच, ततो जातको 12 Page #203 -------------------------------------------------------------------------- ________________ पोऽसौ तं प्रति तेजोलेश्यां मुमोच । तज्ज्वालयाऽतीवभीतो भगवच्छरणं ययौ, भगवानपि शिष्या17 भासं त्रातुं शीतलेश्याममुश्चत्, विभुमाहात्म्यं दृष्ट्वा वैशिकातन्यः श्रीवीरं समुपेत्यादोऽवदत् । न ज्ञातो भवतामेष, भगवनंतिखज्जनः तत्सहध्वमिहेदृक्षं प्रतीपचरणं मम ॥ 1 ॥ एवमुक्त्वा गते तस्मिन्, प्रभुं गोशलकोऽवदत् । तेजोलेश्यालब्धिरियं, जायते भगवन् ! कथम् ॥ 2 ॥ स्वाम्याऽख्यत्सर्वदा षष्ठं, विदध्याद्यश्च पारयेत् । शमी सनखकुल्माष-मुष्टया च चुलुकेन वा ॥ 3 ॥ तस्य षण्मासपर्यन्ते, तेजोलेश्या गरीयसी । उत्पद्यतास्खलनीया-प्रतिपक्षभयङ्करा ॥ 4 ॥ पुनः कुर्मग्रामात् प्रभुः सिद्धार्थपुरं प्रस्थितोऽन्तरा मङ्खभुः प्रभुं प्राह-"स्वाम्युक्तस्तिलस्तम्भो जातो नवा?" स्वाम्याह-निष्पन्नोऽयं तदश्रद्धानस्तिलशम्बां व्यदारयत्, तत्र सप्ततिलान् पश्यन्नैवं गोशालकोऽवदत् । "जायन्तेऽङ्गपरावृत्या पुनस्तत्रैव जन्तवः" ॥ 1 ॥ इत्युक्तपक्षमङ्गीकृत्य स्वामिनं मुक्त्वा श्रावस्ती गत्वा भगवदक्तविधिना तेजोलेश्यां प्रत्ययार्थ कूपे गत्वा कस्याचिहास्याः कर्करैर्घटमभिन्नत् सा, तं cukrosh। तेन तेजोलेश्या मुक्ता तया भस्मीभूता एवं जातप्रत्ययः श्रीपार्श्वप्रभोः शासनीयेभ्यः शाण-11 कलिन्दकर्णिकाराऽच्छिद्राग्निवेशार्जुनेभ्यः सदृक्शीलेभ्योऽष्टाङ्गनिमित्तं प्राप्य परमाहङ्कारवान् कृतोऽनेकशिष्यो जिनोऽहमिति वदन वसुधां विजहार ॥ इति मट्टलिपुत्रोत्पत्तिः कियन्मात्रा ॥ तथा गामागबिहेलजक्खं, तावसी उवसमावसाण कई ग्रंथान (1900) छटेण सालीसीसे विसुद्धमाणस्य लोगो ही ॥ 1 ॥ स्वामी विहरन् ग्रामाकसन्निवेशे प्राप्तो बिभेलकाऽभिधानयक्षसद्मनि कार्यात्सर्गधरः स्थितः, तेन कर Page #204 -------------------------------------------------------------------------- ________________ दीपिका स च प्रारभवस्पृष्टसम्यक्त्वेन पूजित्ः। ततः शालिशीर्षग्रामे गत्वा उद्याने कायोत्सर्गमकरोत् प्रभुः, तदा च माघनासोऽस्ति, तत्राऽवसरे त्रिपृष्टभवाऽस्मानितविजयवतीभार्याजीवो भवान्तरे भ्रान्त्वाऽन्यत्र भवे मानुष्यं प्राप्य, बालतपसा मृत्वा, कटपूतना नाम व्यन्तरी जाता। सा च जटावल्कलधरं तापसीरूपं विधाय हिमशीतपयसा वपुरा कृत्य प्रभोरुपरिष्टादू भूत्वा वारिविन्दून मुमोच । तदा च तथा जटाग्र-वल्कलाग्राद्विन्दवो निपेतुर्यथाऽन्यश्वेत्स्यात् तदा स्फुटेत्, अर्हतस्तु तं शीतस्पर्श सहमानस्य । विशषतो धर्मध्यानं अदीप्यत, तदा सर्वलोकाऽवलोकनं अवधिज्ञानं समुत्पन्नम् । ततः पूर्व तु तादृशं नाऽऽसीत् यदूचुः सहजं त्ववधिज्ञानं, यावद् देवमवे भवेत् । एकादशाङ्गीसूत्रार्थभृत्त्वं च चरमार्हतः ॥ 1 ॥ तदनुपशान्ता निशान्ते, सा सानुतापा च कटपूतना । पूजयित्वा प्रभुं भक्त्या, निजं स्थानमुपाययौ ॥ 2 ॥ तथा दृढभूमि बहुमिच्छा, पेढीलुज्जाणमागओ भयवं । पोलासचेइअंमि ठिओ एगराइमहापडिमं ॥ 3 ॥ कर्मक्षयाथै बहुम्लेच्छसङ्कलायां दृढभूमो विहृतवान, भगवान्, तत्र च पेढालग्रामासन्ने पोलासचैत्ये शुद्धभूमौ शिलातले रुक्षकद्रव्यदत्तराष्टिः कृताऽष्टमः प्रतिनया एकरात्रिक्या स्थितः, तस्मिन्नवसरे ऽसको अ देवराया, सभागओ भणइ हरिसओ वयणं । तिन्निवि लोग असमत्था, जिणवीरमणं चलेउं जे ॥ 1 ॥ तच्च वचनमसहिष्णुरमर्षणस्तत्सामानिकस्संगमकनामा अद्यैव भ्रष्टप्रतिज्ञ करोमि इति विवंस्तत्रागत्य भगवतो विंशतिमुपसर्गानेकरात्रौ चक्रे । तच्चैवं Page #205 -------------------------------------------------------------------------- ________________ धूली पिवीलीआओ, उद्देशा तहय चेव उण्होला । विच्छूअ सप्पा नौला, मूसगा चेव अट्ठमया ॥ 1 ॥ अत्र उद्दसत्ति-दंसाः, उण्होल त्ति-घृतेल्लिकाः अतितीक्ष्णतण्डाः हत्थि हस्थिणिआओ, पिसायए घोरुसरुव वग्घे a। थेरो थेरी सुओ, आगच्छइ पक्कणो अ तहा ॥ 2 ॥ ___ अत्र थेरो थेरी-त्रिशालासिद्धार्थों व्रतं मुश्चेति ब्रुवाणी, सुओत्ति-सुपकारः प्रभुपादयोः स्थाली मुक्त्वा अध्रियान्तश्चाग्नि प्रज्वाल्य पचति । पक्कगोत्ति-तीक्ष्णतुण्डशकुनिपञ्जराणि भगवतः कर्णादिषु लम्बयंश्चाण्डालः ॥ 2 ॥ खरवायकलंकलिया, कालचकं तहेव य । पभाइअ उवसग्गे, वीसइ अ होइ अणुलोमे ॥ 3 ॥ खरवायत्ति-भगवन्तभुत्क्षिप्य उत्क्षिप्य भूमौ पातयन् महावातः । कलंकलिआ त्ति वातोत्कलिका चक्रभ्रमवद् विभुं भ्राम्य्न्ति। ___सामाणिअ देवडि, देवो दाएइ सो विमाणगओ । भणइ वरेहि महरिसि, निष्फत्तिं सग्गमुक्खाणं । ओहयमैविन्नाणो, ताहे वीरं बहुं पसाहेउं । ओहीए निज्झायै, ज्झायै छजीवहीअमेव ॥ 7 ॥ प्रातर्वालुकामामं गच्छति भगवति चौरपञ्चशतीं विचक्रे, प्रत्येकं मातुल मातुलेतिकृत्वा जिनेनालिङ्ग। नं चक्रुः, यदालिङ्गनैर्गिरिरपि स्फुटेत् एवं नानाविधोपसगैः षण्मासान यावत्कदर्थयामास स सुरापशदः, भगवानपि तत्कृतोपसर्गान् सम्यग् सेहे। षण्मासान्ते च स्वामिन प्रत्युवाच-'देवार्य ! मया मुक्तो, Page #206 -------------------------------------------------------------------------- ________________ कल्प दीपिका ग्रामे भिक्षायै विश, भुझ्व कूरादि इत्यूकते सति भगवानप्युवाच सानुतापो हे सङ्गमकामर ! नास्माकं चिन्ता त्वया कार्या, नाऽहं त्वदधीनोऽस्मि, स्वेच्छया यास्यामि नवेति । तदचसाऽतीवन्नोऽपि शक्रभीत्या भगवन्तं प्रणम्य क्षमयित्वा च सानुतापो विच्छायवदनः सौधर्म गतः, तत्र च इन्द्राद्याः सर्वेऽपि देवा निरुत्साहाः निरानन्दाः मुक्तनेपथ्याः पण्मासं याव्द्व्त्स्थिरे॥ शक्रः सङ्गमकं दृष्ट्वा, सद्यो भृत्वा पराङ्मुखः । इत्यूचे भोः सूराः सर्वेऽप्याकर्णयत मदचः ॥ 1 ॥ अयं हि कर्मचाण्डालः, पापः स्न्ग्ग्म्काऽम्र्ः। दृश्यमानोऽपि पापाय, तद् द्रष्टुं नैव युज्यते ॥ 2 ॥ बह्वनेनापराद्धं हि, यत् स्वाभी नः कदर्थितः । अस्मत्तोऽपि न कि भीतो, भवाभीतो न यद्ययम् ॥ 3 ॥ अर्हन्तो नाऽन्यसहाय्या-त्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि, नामुं पापमशिक्षयम् ॥ 4 ॥ अतः परमिह तिष्ठ-न्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ, कल्पादस्मात्सुराधमः ॥ 5 ॥ इत्युदित्वा वज्रपाणिवजेणेव शिलोच्चयम् । जघान वामपादेन, सुराधमममषणः ॥ 6 ॥ पर्यस्यमानो विविधायुधर्माधवतैर्भटः । आक्रोश्यमानस्त्रिदिव-स्त्रीभिर्मोटितपाणिभिः ॥ 7 ॥ सामानिकहस्यमानो, यानकारव्यविमानतः । सशेषेकार्णवायुष्को, मेरुचूलां सुरो ययौ ॥ 8 ॥ निवारितपरिवारः तत्पत्न्योऽपि शक्राऽऽज्ञया त्म्नुज्ग्मुः। ततो भगवान् गोकुले वच्छपालकस्थविरया परमोन्नेन प्रतिलाभितः, जातानि पञ्च दिव्यानि । तदनु शकाद्या देवेन्द्राः प्रभु वन्दित्वा समधानं पृष्ट्वा स्वं स्वं स्थानं ज्ग्मुः। Page #207 -------------------------------------------------------------------------- ________________ अथान्यदा नवीनोत्पन्नश्चमरेन्द्रो भगवन्तं शरणीकृत्य स्वमुनि स्थितं शक्रं जेतुं स्वर्जगाम, तन्मुक्तवज्रज्वालाकरालितश्च ना भगवत्पादमूले निलीयाऽस्थात् । शक्रोऽपि पश्चादागत्य भगवन्तं चतुरङ्गलमप्राप्त वजं जग्राह । ततः सम्प्राप्ताऽभयश्चमरोऽपि प्रभु नस्वा स्वं स्थानं gtH। स्वामी च क्रमेण विहरन् कौशाम्बी ययो, तत्र शतानीको भूगो, चेटकराजसुता मृगावनीराज्ञी, मन्त्री सुगुप्तः, प्रिया नन्दा, धनावहः श्रेष्ठी, मूला च त्त्प्न्नी। तत्र स्वामी पोषबहुलप्रतिपद्दिने सुदुस्सहं दुर्ग्रह अभिग्रहं जग्राह, यथा अयोनिगडबद्धाघ्रिर्मण्डिताऽनशिता सती, रुदती मन्युना राजकन्याऽपि प्रेष्यतां गता ॥ 1 ॥ देहल्यंतः स्थितैकाध्रि-बहिः क्षिप्ताऽपराधिका, गृहात्प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु तु ॥ 2 ॥ यदि मे सुर्पकोणेन, कुल्माषान् सम्प्रदास्यति । चिरेणापि तदेवाह, पारयिष्यामि नाऽन्यथा ॥ 3 ॥ गोचरसहितमिदमभिग्रहं गृहीत्वा जगत्प्रभुःप्रतिदिनमुच्चावचेषु गेहेबु भ्रमतिस्म, प्रतिदिनं च मन्त्रि-y गृहे जगाम । तत्र च चतुर्मासं यावन्मन्त्रिपन्या नन्दया बहूप.येष्वपि कृतेषु अपूर्णेऽभिग्रहे सखेदां नन्दा दासी प्राह-स्वमिनि! प्रत्यहं देवार्योऽनात्तभिक्षो निर्यातीति तद्वचः श्रुत्वा सुगुप्ताऽमात्या नन्दा चाऽतिवदुःखितौ मृगावतीदास्या दृष्टौ, तया मृगावत्यै, तया च शतानीकभूपायोक्ते राजादिभिः pUrNa'pi नगरे बहवः प्रकाराः कृतास्तथापि भगवतोऽभिग्रहो न पूर्णः, एवं पञ्चदिनोनाः षट्मासा ग्ताः। इतश्च पुरा सैन्यैः शतानीको दधिवाहनभूपतेश्चम्पां रुरोध, दधिवाहने च नष्टे सर्वाऽपि पुरी लुण्टिता, केनाऽप्यौष्ट्रिकेन दधिवाहनप्रिया धारिणी वसुमत्या पुत्र्या सह गृहीता । ततः कृतकृत्यः शतानीकः स्वां यह देवायो । पूर्णपिता मृगाव Page #208 -------------------------------------------------------------------------- ________________ कल्प दीपिका पुरीं प्रातः,धारिगों तु वृद्धां पत्नी करिष्यामि, बालांच विक्रेष्ये, इति दासेरपालकमुखोद्गतवचसा स्फुटितहृदया पश्चत्वं प्राप्ता । सोऽपि सखेदः साम्ना वचसा वसुमती जल्पयन् पुरी नीत्वा राजवर्त्मनि विक्रेतुं स्थापितवान ,तांच दीनां सौभाग्यभाग्यवतीं पुत्रीमिव दृष्ट्वा तस्याश्च मूल्यं दत्वा धनावहो गृहे निनाय्। तस्थाश्च विनयशीलवागरञ्जितो धनवाहः 'चन्दना' इति नाम निदधे । ततः पापमूला मुलाऽपि मम पतिरिमां पत्नी करिष्यतीति चिन्तया मम्लौ । अन्यदा ग्रीष्प्रतौं विनीनायाश्चन्दनायाः श्रेष्ठिपादक्षालने कुर्वत्याः केशपाशो भूमौ लुलोठ, ततो वत्सायाः केशपाशो माऽभूत मलिनः इति सादरस्नमवघ्नात्स्वयं ध्नाव्ह्ः। मूलाऽपि तद् दृष्ट्वा श्रेष्ठिनि कार्यान्तरे गते चन्दनायाः पादयोः निगडान क्षिप्स्वा, मुण्डितमस्तकां तां गृहैकदेशे मुक्त्वा कपाटं दत्त्वा यः श्रेष्ठिने कथयिष्यति स मम कोपाग्ने पतङ्गो भविष्यतीति प्रतिवेशिमकानुक्त्वा च मूलगृहं ययौ । तां विलोकयतश्च श्रेष्ठिनः तृतीयदिवसे वृद्धयैकया चेट्या यथावत्कथितं ततो द्वारमुद्घाट्य दवदग्धां पद्मिनीमिव विच्छायवदनां दृष्ट्वा श्रेटी सखेदः साश्रुग् कुल्माषान् सूर्पकोणस्थांस्तस्यैव समर्प्य निगडच्छिदे कार्मारमानयाम्यित्युक्त्वा च बहिर्ययौ, चन्दनाऽपि भवस्थितिं चिन्तयन्ती यावदस्थात्, तावता भिक्षायै पर्यटन स्वामी तद्गृहमागान् तदा च "अहोपात्रमहोपात्रमहो मे bhaagsshcyH। मुनिर्महात्मा कोऽप्येष भिक्षायै य्दुप्स्थित्ः"!॥1॥ इति विचिन्त्य कुन्माष सूर्पभृत् एकं पादं देहल्या मध्ये बहिश्चापरं कृत्वा स्वामिनं प्रत्युवाच-'अनुचितमेव भोज्यमेतत्ते तथाऽपि कामिकशिरोमणे गृहाग, अनुगृहाण मां, रुदनाऽभावात निवृत्ते स्वा Ka Page #209 -------------------------------------------------------------------------- ________________ मिनि पुना रुदन्ती च स्वाम्यपि द्रव्यादिभिः पूर्ण स्वीयाभिग्रहं ज्ञात्वा करं प्रसारयत् । चन्दनाऽपि । धन्यमन्या मूर्पकोणेन स्वामिनः करे कुल्माषान् ददौ । तदाऽभिग्रहपूर्त्या सुराः पञ्चदिन्यानि चक्रिरे, तस्याश्च निगडा नुपूरागि जज्ञिरे, पूर्ववत्केशपाशश्च जातः, सर्वाङ्गावयवेषु अभरणान्यभुवन् । सुराश्च तत्र ननृतुः, सिंहनादं विदधुः, शतानीकायाः सर्वेऽपि तत्राऽजग्मुः, शक्रोऽपि पूर्णाऽभिग्रहं भगवन्तं वन्दि-| तुमाययौ । दधिवाहननृपस्य संपुलाकनामा कश्चक्यपि शतानीकसेवाकृस्ति सोऽप्यागतश्चन्दनां दृष्ट्वा । तत्पादलग्नो मुक्तकण्ठं रुदन तामप्यरोदयत्, ततोऽसौ राज्ञा केयमित्युक्तो दधिवाहनराज्ञो धारिण्याश्च । पुत्रीयमिति प्रत्युत्तरितवान् । तनो मृगावती 'इयं मम भगिनीसुता' इति वदन्ती तामालिलिङ्ग । शतानीकोऽपि वसुधारां गृह्णन् शक्रेण निषिडश्चन्दनावचसा च तां धनावहो जग्राह । ततः शक्रः शतानीकं प्रति 'इयं बाला चरमदेहा भोगपराङ्मुखी भगवत्केवलोत्पत्तौ प्रथमा शिष्या भ्विस्स्य्ताति'| यत्नतो रक्षणीयेत्युक्त्वा दिवं ययौ, भगवानप्यन्यत्र विजहार, मृगावत्यापि चन्दनया सहान्तःपुरं गता, साऽपि भगवतः केवलोसतिं ध्यायन्ती तस्थौ, मूला च श्रेष्ठिना निष्काशिताऽपध्यानतो मृत्वा नरकं ग्ता। तथा। भगवान् पालकग्रामे गच्छन् यात्रयागच्छता वायलनाना वणिजा दृष्टः,सचाऽयमपशुकनमिति चिन्तयन्नसिमुत्पाट्य धावितो हन्तुं तावता स्वयं सिद्धार्थस्तच्छिरोऽच्छिदत् । ततो विभुश्चम्पायां स्वातिदत्ताऽग्निहोत्रशालायां चतुर्मासी तस्थौ, तत्र च रात्रौ पूर्णभद्रमाणिभद्रौ महर्डिको यक्षो प्रभु सेवमानौ दृष्ट्वा सविस्मयः किमयं देवार्यो वेत्तीति परिक्षितुम् प्रश्नमकरोत्-'देहे शिरःप्रभृत्यङ्गपूणे को जोव उच्य्ते। Page #210 -------------------------------------------------------------------------- ________________ कल्प स्वाम्याह - " यः सोऽहम्' इति मन्यते स जीवः " / स्वातिराह -- 'कः सोऽपि' इति भगवानाह - "शिरःप्रभृतिभ्यो भिन्नः सूक्ष्मश्च'' स्वातिः प्रोचे - 'किं न दृश्यते' स्वाम्याह-- 'नायमिन्द्रियग्राह्यः' इत्यादिप्रश्नैर्भगवन्तं तत्त्वविदं ज्ञात्वा भक्त्या प्रणनाम, भगवताऽपि सः प्रतिबोधितः । वर्षात्यये स्वामी जृम्भकग्राममाययौ, तत्र शक्रो नाव्यविधिं दर्शथित्वा स्तोकैरेव वासरैः केवलं तवोत्पत्स्यते इत्युक्त्वा च स्वं स्थानं गतः क्रमेण स्वामी षण्मानिनामानं ग्रामं जगाम, बहिश्चक घोत्सर्गेण तस्थौ । तदा च त्रिपृष्टभवे कर्णयोस्तत्र पुप्रक्षेपतो यः शय्यापालको व्यापादितः सोऽपि भवान् भ्रान्त्वा गोपालदारकोऽजनिष्ट, स च स्वाम्यन्तिके वृषभान् मुक्त्वा गोदोहादिकृते स्वं गृहं ययौ, ते च चरन्तोऽटवीं विविशुः, स चागतस्तानपश्यन् प्रभुं प्रपच्छ, पुनः पुनः पृष्टेऽपि भगवति अनुक्तवति अत्यन्तरुष्टो भगवतश्चोदी तद्वेद्यंकर्म पूर्वार्जितं ततस्तेन भगवत्कर्णरन्ध्रयोः काशशलाके क्षिप्ते तथा च ताडिते उभे अपि मिथो मिलि मा कृषत् कोऽप्येनौ कीलकाविति च तत्कीलकबहिर्भागं च च्छित्वा गोपाधमो जगाम । bhagaSaraft श्रुतिशल्यो कम्पितशुभध्यानो मध्यमाऽपापायां सिद्धार्थगृहे पाराणार्थ जगाम, तेन च भक्त्या प्रतिलाभितः । तत्र पूर्वाऽऽयातखरकनामा वैद्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरित्यवदत्, अहो सर्वलक्षणैः सम्पूर्णा दीपिका 96 Page #211 -------------------------------------------------------------------------- ________________ prabhopa'tiM दृश्यते परं म्लानत्वेन शल्यवती सम्भाव्यते, सम्भ्रमात् सिद्धार्थोऽप्युवाच सम्यग् विलोकय देहे क्व शल्योऽवतिष्ठते, तत वैद्यो विलोकयन् प्रभुकर्णयोः शल्ये दृष्ट्वा सिद्धार्थाय दर्शयित्वा च निर्विलम्बमेते कर्षयेत्युवाच, तैलेनाऽभ्यज्य च संवाहकैरमईयतां मईनाच मृदुषु देहसन्धिषु ओजस्विभिः पुरुषैः । सण्डासकाभ्यां समकालं कीलकावाकर्षयतां, तदा सरुधिरं कीलकद्वयं कर्णरन्ध्रयोः निर्ययौ तदा च NI तथाऽभूमुद्वेदना कील-कर्षणेन यथा प्र्भुः। ररास भैरवाऽऽरावं, वजाहत इवाऽचलः ॥ 1 ॥ ___ नाऽस्फुटत्स्वामिमाहत्म्यात्तेन नादेन मेदिनी । विपद्यपि हि नार्हन्तः, परोपद्रवकारिणः ॥ 2 ॥ | व्रगसंरोहिग्योष्यध्या क गौ सजीकृत्य क्षमयित्वा च तो स्वगृहमीयतुः वेदनामपि तौ भर्तुः, कृतवन्तौ शुभाशयौ । बभुवतुः सुरलोक-श्रीभाजनमुभावपि ॥ 1 ॥ __दुष्टाशयस्तु गोपालो, विधाय स्वामिवेदनां । सप्तमाऽवनिदुःखाना, भाजनं समजायत ॥ 2 ॥ 8 यत्र स्थाने कीलको कर्षितौ तत्र स्थाने जनैर्देवकुलं विदधे एवं सर्वेष्वपि जघन्यमध्यमोत्कृष्टभेदभि नेषु उपसर्गेषु उत्कृष्टोपसर्गा एवं-तत्र जघन्येषूत्कृष्टोपसर्गः कटपूतनाकृतो, मध्यमेषूस्कृष्टोपसर्गः सङ्ग-1 माधमसुरमुक्तकालचक्रसम्भवः, उत्कृष्टेष्त्कृष्टो भगवत्कर्णशयोद्धरणसमयसञ्जातपीडासम्भवोपसर्गः, एवं च उपसर्गाः पूर्व गोपेन प्रारब्धा गोपेनैव समाप्ति नीताश्च 'गोपारब्धा उपसर्गा गोपेनैव निस्स्त्थिताः'| इति वचनात् । एवं ये ये देवमनुष्यतिर्यकता उपसर्गा भगवतः महावीरस्य व्यावर्णिता अन्येऽपि 44 Page #212 -------------------------------------------------------------------------- ________________ भ्यांस उपसर्गास्तान्, क्षमते-क्रोधाऽभावेन, तितिक्षते-दैन्याऽनवलम्बनेन, अध्यासयति-अविचल पर दीपिका कायतयेति । / 117 ॥ ___तएणं समणे भगवं महावीरे अणगारे जाए, इरियासमिए, मासासमिए, एसणासमिए, | आयाणभंडमत्तनिक्खेवणासमिए,उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावाणियासामिए,मणसामिए, वयसमिए, कायसमिए, मणगुत्ते, वयगुत्ते, कायगुत्ते. गुत्ते, गुत्तिदिए,गुत्तवंभयारी । अकोहे. अमाणे, अमाए, अलोहे, संते, पसते, उपसंते, परिनिव्वुडे, अणासवे, अममे, अकिंचणे, छिन्नग्गंथे निवलवे, कंसपाइ इव मुक्कतोये,संखे इव निरंजणे,जीवे इव अप्पडिहयगई, गगण म्भिव निरालंबणे, वाउ ब अपडिबद्धे, सारयसलिलं व सुद्धहियए, पुकखरपत्तं व निस्वलेवे, Ka कुम्मो इव गुत्तिदिए, खग्गिविसाणंव एगजाए, विहग इव विप्पमुक्के, भारंडपकखीव अप्प मत्ते, कुंजरो इव सोंडीरे, वसहो इव जायथामे, सीहो इव दुद्धरिसे, मंदरैव अप्पकंपे, सागरो इव सब्वगंभीरे, चंदो इव सोमलेसे, सुरो इव दित्ततेए, जच्चकणगं ब्व जायस्वे, वसुंधरा इव सव्वफासविसहे, सुहृयहुयासणो इव तेयसा जलंते, [इमसिं पयाणं दुन्नि संगहिणी गाहाओ Page #213 -------------------------------------------------------------------------- ________________ "कसे संखे जीवे, गगणे वाऊ अ सरयसालिले । पुक्खरपत्ते कुम्मे, विहगे खग्गे अ भार्ण्द्दे॥1॥ कुंजखसहे सीहे, नगराया चेव साग्र्म्खोभे। चंदे सूरे कणगे, वसुंधरा चेव हूअवहे ॥2॥न्न्त्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवै । से य पडिबंधे चउविहे पन्नत्ते, तं जहा-दव्वओ, खित्तओ, कालओ, भावओ । दवओ सचित्ताचित्तमीसएसु दव्वेसु । खित्तओ गामे वा, नगरे वा, अरण्णे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा, नहे वा । कालओ-समए वा, आवलियाए वा, आणापाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा, दीहकालसंजोए वा । भावओकोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, पेसुन्ने वा, परपखिआए वा, अरैरई वा, मायामोसे वा, जाव मिच्छादसणसल्ले वा, (pra0 600) तस्स णं भगवंतस्म नो एवं भवै ॥ 118 ॥ व्याख्या-इरियासमिए इत्यादि । इर्यायां-गमनागमनादौ समितः-सम्यक् प्रवृत्तः, भाषायां-भाषणे, एषाणायां-द्विचत्वारिशदोषविशुद्धभिक्षाग्रहणे च समितः, आदाने-ग्रहणे उपकरणस्येति भाण्डस्य - Page #214 -------------------------------------------------------------------------- ________________ कल्प दीपिका वस्त्रादेः तृणमयभाजनस्य वाऽमत्रस्य पात्रविशेषस्य निक्षेपणायां विमोचनेन यः समितः सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तःस त्था। उच्चार:-पुरीषं,प्रश्रवणं-मूत्रं, खेलं-निष्ठीवन, सिवानो-नासिकामला, I जल्ल:-शरीरमलः तेषां परिष्ठापना-परित्यागस्तत्र समितः-शुद्धस्थण्डिलाऽऽश्रयणात् । तच्चान्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाऽखण्डनार्थमित्थमुकतं । मगसमिएत्यादि-मनः प्रभृतीनां-कुशलानां प्रवर्तकः इत्यर्थः, चित्तादीनामशुभानां निषेधको, यतः समितिः-सत्प्रवृत्तिः, गुप्तिस्तु निरोधः इति, अतएव गुप्तः सर्वथा गुप्तत्वाद, गुप्तेन्द्रियः-गुप्तानि इन्द्रियाणि शब्दादिषु रागद्वेषाऽभावात् येन स तथा । गुप्त ब्रह्मचारी-गुप्तं च सत्यादिनवगुप्तिमद् ब्रह्ममैथुनविरतिरूपं चरत्यास्स्सेवते इत्येवं शीलो यः स तथा । अक्रोध इत्यादि स्पष्टं । शान्तो-अन्तवृत्या, प्रशान्तो-बहिया, उपशान्त-उभयतः, अतएव परिनिर्वृत्तः-सकलसंतापवर्जितो, अनाश्रवो-अविद्यमानपापकर्मयन्धो हिंसादि सप्तदशावविरहात, अममः-आभिष्वनिकममेति शब्दवर्जितः, छिन्नग्रन्थो-मुक्तहिरण्यादिग्रन्थः, निर्लेपो-द्रव्यभावमलरहितः कर्मबन्धहेतुवर्जितो वा, अथ निर्लेपतामेवोपमानैराह-कांस्यपात्रीव मुक्तं तोयमिव तोयं बन्धहेतुत्वात् स्नेहो येन स तथा । शङ्ख इव निरञ्जन:-रञ्जनं रंगणं वा रागाधुपरञ्जनं तस्मान्निर्गतः, जीव-इवाऽप्रतिहतगतिः-सर्वत्रौचित्येन अस्खलितविहारात, संयमे वाऽप्रतिहतवृत्तिः, गगनमिव निरालम्बनो देशग्रामकुलादिरहितत्वात्, वायुरिवाऽप्रतिबद्धः-क्षेत्रादौ प्रतिबन्धाऽभावेन औचित्येन सतविहारित्वात् गामे एगराइअं इत्यादि वचनात् । शारदसलिलमिव शुद्ध Page #215 -------------------------------------------------------------------------- ________________ हृदयः-कालुष्याऽभावान्, पुष्करं पनं तस्य पत्रमिव निरुपलेपः-पङ्कजलकल्पस्वविषयानेहरागरहित। स्वात, कूर्मः-कच्छपः स च कदाचित् ग्रीवापादचतुष्टयलक्षणाङ्गपञ्चकेन गुप्तो भवत्येवं भगवानपी-14 न्द्रियपश्चकेनेति, खड्डी-गण्डकः तस्य विषाणं तदेकमेव भवति तद्वदेको जातः एकभूतो-रागादिसहायवैकल्यात, विहंग इव विप्रमुक्तो-मुक्तपरिवारत्वादनियतवासाच, भारण्डपक्षिणो किल एक शरीरं पृथग् ग्रीवं त्रिपादं तो चात्यन्तमप्रमत्त एव निर्वाहं लभेते इति तदुपमा, कुचर इव शौण्डीरःकर्मशत्रुसैन्यं प्रति शूरः, वृषभ इव जातस्थामा स्वीकृतमहाव्रतभारवहनं प्रति जातबलो निर्वाहकत्वात्, सिंह इव दुईर्षः-परिषहादिमृगैरनभिभवनीयत्वात, मेरुरिवाऽप्रकम्पः-अनुकूलप्रतिकुलोपसर्ग पवन विचलितमत्व.. सागर इव गम्भीरो-harSazokAdikAraNasamparka'pyavikratacittaH, चन्द्र इव सौम्यलेश्योऽनुतापहेतुमनःपरिणामरहितः, मूर इव दिसतेजा-द्रव्यतो देहदीप्त्या भावतो ज्ञानेन परेषां क्षोभकत्वात, जात्यकनकमिव जातरूमो जातं सम्पन्नं रूपं स्वरूपं रागादिकुद्रव्यविरहात् यस्य स तथा अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वभाव इत्यर्थः । वसुधरेव पृथ्वीवत् सर्वान् स्पर्शान् अनकलेतरान् शीतोष्णादीन् विषहते यः सः त्था,| सुहतहुताशन इव तेजसा ज्वलन् सुष्टु हतं । क्षिप्तं घतादि यत्राऽसौ सुहतो धृतादितपितः स चासौ हुतासनश्च-वहिश्च तद्वत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन् देदीप्यमानः । नत्थीणमित्यादि नास्त्ययं पक्षो यदुत तस्य भगवतः कुत्रचिदपि प्रतिबन्धो भवति । क्षेत्रं-धान्यजन्मभूमिः, खलं-धान्यमलपवनादिस्थण्डिलं, नभ:-आकाशं, समय: Page #216 -------------------------------------------------------------------------- ________________ कल्प सर्वनिकृष्टकाल: उत्पलपत्रशतव्यतिभेदजरत्पटशाटिकागदनादिदृष्टान्तेन साध्यः, तत्र आवलि दीपिका कायां असङ्ख्यातसमयरुपायां, उश्वासनिश्वासकाले, तोके-सप्तोश्वासमाने, लवे-सप्तस्तोकल्पे, मुहूर्तेसप्तसप्ततिलवमाने, अहोरात्रे-त्रिंशन्मुहर्तनाने दीर्घकालसंयोगे-युगपूर्वादौ एवममुना प्रकारेण तस्य न भवति प्रतिबन्ध इतिआभये-इह लोकादिभेदात्सप्तविधे, हासे-हास्ये हर्षे वा, प्रेमगि-अनभिव्यक्तमायालोभस्वभावे अभिष्वगमात्रे, दोसे त्ति-द्वेषे अनभिव्यक्तक्रोधमानस्वरूपे, अग्रीतिमात्रे कलहे-असभ्यवचनराध्यादौ,अभ्याख्याने-असदोषाऽऽविष्करणे, पैशून्ये-प्रच्छन्नप्रसद्दोषाविष्करणे, परपरिवादे-विप्रकीर्णपरदोषवचने, अरतिरतित्ति-अरतिमोहनीयोइयचित्तोद्वेगफला अरतिः, रतिमोहनीयोदयाचित्ताभिरतिः र्तिः,त्न्ःस्माहार्ब्न्द्ः। मयामृषेमायामोषेवा-वेषान्तर-भाषान्तरकरणेनाऽन्यवचनं माया, मोसेत्तिमायया सह मृषा मायामृषा, मायया वा मोषोऽन्येषां मायामोषस्तत्र मिथ्यादर्शनशल्ये मिथ्यादर्शनं मिथ्यात्वं शल्यमिवाऽनेकदुःखहेतुत्वात् तस्मिन् । एवममुना प्रकारेण न भवति प्रतिबन्ध इति प्र्कृत्॥118॥ NI से णं भगवं वासावासवज्जं अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए । वासीचंदणसमाणकप्पे समतिणमणिलेढुकंचणे समसुहदुक्खे इहलोगपरलोगाप्पडिबद्धे । जीवियमरणे निखकंखे संसारपारगामी कम्मसन्तुनिग्घायणट्ठाए अन्भुट्ठिए एवं च णं विहरै ॥ 119 ॥ व्याख्या से णं भगवं इत्यादि । वर्षासु-प्रावृषि वासो-निवासस्तव मष्टमासान् ग्रीष्महेमन्ति Page #217 -------------------------------------------------------------------------- ________________ कान्- ग्रीष्मन्तसत्कान, ग्रामे एकरात्रिकः एकरात्रौ वासमानत्वेनाऽस्ति यस्य स एकरात्रिकः । एवं नगरे पञ्चरात्रिकः, वासीचन्दने इव वासीचन्दने अपकारकोपकारकौ तयोः समानो निर्देषरागत्वात् कल्पः समाचारो यस्य समान- उपेक्षणीयतया तृणादीनि यस्य । समसुहेत्यादि व्यक्तं, एवं च णं ति एवं इर्यासमित्यादिगुणयोगेन विहरति ॥ 119 ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तेरणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजम - तव - सुचरिय - सोवचिय- फलनिव्वाणमग्गेणं, अप्पाणं भावेमाणस्स दुवालससंवच्छराई वीकंताई तेरसमस्स संवच्छरस्स अंतरावट्टमाणस्स जे से गिम्हाणं ducce mAse cautthe pakkhe वैसाहसुद्धे तस्स णं वैसाहसुद्धस्स दसमी पक्खेणं पाईणगामिणीए छायाए पोरीसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजयेणं महुत्तणं जंभियगामस्स नयरस्स बहिया उज्जुवालियाए नईए तीरे वैयावत्तस्स चेइयस्स अदृरसामंते सामागस्स गाहावैस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहियाए उक्कुडानिसिज्जाए आयावणाए आयावेमाणस्स छट्टणं Page #218 -------------------------------------------------------------------------- ________________ कल्पना दीपिका भत्तेणं अप्पाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ 120 ॥ __ व्याख्या-अणुत्तरेणं नाणेगमित्यादि । ज्ञान-मत्यादिचतुष्टयं दर्शनं-चक्षुदर्शनादि सम्यक्त्वं वा तेन आलयेन-रूपाद्यसंसक्तवसत्यादिना, विहारेण-देशान्तरेषु अपनत्ततया चक्रमणादिना, वीर्येण-जीवस्य विशिष्टोत्साहेन, आजवेण-मायानिग्रहेण, माइवेन-माननिग्रहेग, लाघवेन-क्रियासु दक्षत्वेन, अथवा लाघवं द्रव्यतो अल्पोपधिकत्वं, भावतो गोरवत्रयस्त्यागस्तेन,क्षान्या-क्रोधनिग्रहेण,मुक्त्या-निर्लोभतया, गुप्ल्या-मनोगुप्त्यादिकया, तुष्टया-मनःप्रहत्या 'सत्यसंयमतपःसुचरितसोपचितफलनिर्वाण मार्गेण सत्यं-सुनृतं, संयमः-प्राणिया, तपो द्वादशधा, एषां सुष्टुः विधिवचरितं आचरणं सत्यसंयम तपःसुचरितं, उपचयनं-उपचितं फलपरिपाकः सहोचितेन उपचयेन वर्तते यत्तत्सोपचितं, सत्यादिसुचरितेन स्फीतं फलं मुक्तिरुपं यस्य स तथा स चासो निर्वागमार्ग श्व-रत्नत्रयरूपस्तेन आत्मानं भावयतो-वासयतः, द्वादशवर्षाणि व्यतिक्रान्तानि तत्र भगवतस्तपोविधानमत्युग्रं यदाहुः 'उग्गं च तवोकम्मं विसेसओ बद्धमाणस्सेत्ति, तच्चैवं नव किर चाउम्मासे, छकिर दो मासिए उवासी । बारस य मासीआई, बावतरि अद्धमासाई ॥ 1 ॥ एग किर छम्मासं, दो किर तेमासिए उवासी । अड्डाइज्जाइ दुवे, दो चेव दिवट्टमासाई ॥ 2 ॥ Page #219 -------------------------------------------------------------------------- ________________ / मदं च महाभई, पडिमं तत्तो अ सबओ भी। दो चतारि दसेव य, दिवसे ठासीन अणुबद्धं ॥ 3 ॥ गोयरंअभिग्गहजुयं, खमण छम्मासियं च कासीय । पंचदिवसे हि ऊणं, अवहिओ बच्छनयरीए ॥ 4 ॥ दस दोय किर महप्पा, ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई, इक्किकं चरमराइयं ॥ 5 ॥ दो चेव य छट्ठसए, औणत्तीसे उवासिओ भयवं । न कयाइ निच्चभत्तं, चउत्थभत्तं च से आसी॥6॥ तपांसि यथा-9 चतुर्मास्यः, 6 दिमास्यः, 12 मासक्षपणानि, 72 पक्षक्षपणानि, 1 षण्मासी, 2NI निमास्यौ, 2 साईदिमास्यौ, 1 पञ्चदिनोनषग्मासी, 2 साईद्विमास्यौ, 12 अष्टमा, 229 षष्ठाः, ईअ भद्रादि 3 प्रतिमा दिन 16, पारणकदिनानि 349 इति। बारसवासे अहिए, छटुं भत्तं जहन्नयं आसी । सव्वं च तवोकम्मं, अपाणयं आसी वीरस्स ॥ 7 ॥ तिन्नि सए दिवसाणं, औणापण्णं तु पारणाकालो । उकुडुअनिसिज्जाणं, ठिअपडिमाणं सए बहुए ॥ 8 ॥ अंतरत्ति त्रयोदशवर्षमध्ये पक्षाधिकषण्मासलक्षणे वर्तमाने इत्य्र्थ्ः। चिआवत्सस्सेत्ति-व्यावृत्त-11 चैत्यत्वात् व्यावृत्तं तस्य व्यावृत्तस्य जीर्णोद्यानस्य जीर्णव्यन्तरायतनस्य वा अदूरासन्ने उचितदेशे इत्य्र्थ्ः॥ गृहपतेः-कौटुम्बिकस्य कट्ठकरणंसि त्ति क्षेत्रे धान्योत्पत्तिस्थाने झाणंतरियाए इति शुक्लध्यान चतुर्दा पृथक्त्ववितर्कसविचारं 1 एकत्ववितर्कमविचार 2 सूक्ष्मक्रियमप्रतिपाति 3 उच्छिन्नक्रियमनिवृत्ति 4 तेषां आधभेद्धये ध्याते केबलमुत्पन्नं इत्यर्थः ॥ 120 ॥ 46 Page #220 -------------------------------------------------------------------------- ________________ दीपिका * तएणं समणे भगवं महावीरे अरहा जाए जिणे केवली सम्बन्नू सब्बदरिसी सदेवमणुआसुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई टीं चवणं उववायं : तकं मणो माणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं । अरहा अरहस्स भागी तं तं । कालं मणवयणकायजोगे वट्टमाणाणंसव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै ॥ 12 ॥ व्याख्या-तेन्न्मित्यादि|अर्ह्न्-ashokaadimhaapuujaahtvaat रागादिहन्तृत्वाद्वा,अरहा इति पाठे अवियमानं वा रहाएकान्तप्रच्छन्नं सर्वज्ञत्वाद्यस्य स तयेति,जातः-सम्मन्नः, जिनो-रागादिजेता, केवलानि सम्पूर्णानि शुद्धानि अनन्तनि वा ज्ञ.नादीनि यस्य सनिस केवली, अत एव सर्वज्ञः एकस्मिन् समये विशेषावबोधवान्, सर्वदर्शी-द्वितीयसमये सामान्यावबोधवान्, सदेवमनुजासुरस्य लोकस्य पर्यायं 'जातावेकवचनम्' पर्यायान्-उत्पादव्ययापान जानाति ज्ञानेन पश्यति दर्शनेन, न च पर्यायानित्युक्ते च द्रव्यं न जानाति इति न शनीयम, उत्पादव्यययोनिराधारयोरनुपपत्तेस्तयो तियोर्द्रव्यमपि ज्ञातमेव स्यादिति। अत एवाह-सव्वलोए इत्यादि सर्वलोके सर्वजीवानामेकेन्द्रियादीनां आग-इयत्र स्थानाशग च्छन्ति विविक्षितं स्थानं जीवाः, गति-पत्र मृत्वा उत्पद्यन्ते, स्थिति-भवस्थिति कायस्थिति च, च्यवनं-देवनारकाणां तृतियश्ववतरणं, उपपाद-देवनारकागां जन्मस्थानं, तत्कं मनो तेषां जीवानामिदं तत्कं तदीयं मनश्चितं मानसिकं चित्तगतं चिन्तारूपपुदगलजातं यद्यपि मनो मनोगतयो नास्ति वास्तधो Page #221 -------------------------------------------------------------------------- ________________ | भेदस्तथापि व्यवहारनयानुसरणादस्त्येव भेदो यथा वदन्ति लोका ममेदं मनसि वर्तते इति, भुक्तं- 17I Ka अशनपुष्पादि, कृतं चौर्यादि, प्रतिसेवितं मैथुनादि, आविर्म-प्रकटकृतं, रहाकर्म-प्रच्छन्नकृतं जानाति पश्यति चेति 'डमरुकमणि' न्यायेन अत्राऽपि सम्बन्ध्यते । अरहेति माग्वत, अरहस्य भागी। न रहस्य एकान्तं भजनीति, जघन्यतोऽपि देवकोटिसेव्यत्वात् । तं तं कालमित्यादि तत्र तत्र काले योगत्रये वर्तमानानां सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यंश्च विह्र्तीत्य्न्व्य्ः। अमी जीवा हि कदाचिन्मनोयोगे एव वर्तन्ते, कदाचित वाग्योगे. कदाचित्काययोगे एवं सर्वभावानतीतानागतवर्तमानगुगपर्यायान, तत्र सहभाविनो-गुणा ज्ञानाद्याः, क्रमभाविनः-पर्याया हर्षाद्याः एतावता ग्रन्थेन अजीव परिज्ञानं क्वापि नोक्तम । अतोऽकारप्रश्षात्सर्वाऽजीवानां धर्मास्तिकायादीनां सर्वभावान् । सर्वविवर्तान जानातीति व्याख्येयम् ॥ 24 ॥ इतश्च-तत्राऽऽदिश्य क्षणं धर्म, देवोद्योते जगद्गुरुः लाभाऽभावान्मध्यमायां, महासेनवनेऽगमत् ॥ 1 ॥ श्रीअपापामहापूर्या, यज्ञार्थी सोमिलो द्विजः । तदाऽऽहताः समाजग्मुरेकादश द्विजोत्त्माः॥2॥ ___ ते चैवम्--इन्द्रभूतिः 1 अग्निभूतिः 2 वायुभूतिः 3 व्यक्तः 4 सुधर्मा 5 मण्डितः 6 मौर्यपुत्र: 7 अकम्पितः8 अचलभ्राता 9 मेतार्यः 10 प्रभासश्च 11 तत्र चान्येऽपि द्विजा मिलिताः सन्ति ते चैवं " उपाध्यायः, शंकरः, शिवंकरः, इश्वरः, महेश्वरः, जानी, गङ्गाधरः, विद्याधरः, महीधरः, श्रीधरः, लक्ष्मीधरः, Page #222 -------------------------------------------------------------------------- ________________ कल्प 102 धरणीधरः, सुधरः, दुबे, महादेवः, शिवदेवः, कामदेवः, वासुदेवः, श्रीदेवः, व्यासः, श्रीपतिः, उमाप्रतिः, प्रजापतिः, विद्यापति, गणपति, भूपति, महीपति, लक्ष्मीपति, गङ्गापति, गौरीपति, पण्डित, जनार्द्दन, गोवर्द्धन, विष्णु, मुकुन्द, गोविन्द, पुरुषोत्तम, नरोत्तम, जोषी, षीमाइत्, भामाइत, सोमाइत, धनाइत, त्रिवाडी, हरिशर्म, नरशर्म, देवशर्म, सूरशर्म, रामशर्म, धनशर्म, यज्ञशर्म, चउवेदी, हरिहर, नारायण, नीलकण्ठ, वैकुण्ठ, श्रीकण्ठ, स्वयंभू, यानी, कमलाकर, रत्नाकर, प्रभाकर, सोमाकर, धर्माकर, प्रमुखास्तत्र इन्द्रभूत्यादीनां एकादशानां प्रत्येकमेकैकसद्भावेनैकादशसन्देहास्तथा हिजीव 1 कम्मे 2 अतज्जीवे 3 bhRa 4 तारिसय 5 बंधमुक्रवे 6a, देवा 7 नेरइया 8 वा पुन्ने 9 परलोअ 10 निव्वाणे 11 ॥ 3 ॥ परिवारश्चषां-पञ्चण्हं पञ्चतया अनुसया अ हुंति, दुण्हगणा, दुण्हं तु जुअलयाणं, तिसओ तिसओ हवै गच्छो ॥ 4 ॥ एवं चतुश्चत्वारिंशच्छतानि मिलिता द्विजाः । कुर्वन्ति यज्ञकर्माणि स्वशर्माणि प्रलिप्सवः ॥ 5 ॥ तं दिव्वंदेवघोसं, सोऊणं माहणा तहिं तुट्टा अहो जन्निएण जुट्ठं, देवा किर आगया इह यं ॥ 6 ॥ सोऊण करिमाणं, महिमं देवेहिं जिणवरिंदस्स । अह एइ अहम्माणी, अमरिसिओ इंदभूइ ति ॥ 7 ॥ मुत्तममं लोगो, किं धावै एस तस्स पामूलं । अन्नो वि जाणइ मए, ठिअम्मि कतुच्चियं एअं ॥ 8 ॥ दीपिका 102 Page #223 -------------------------------------------------------------------------- ________________ वंच्चिज व मुक्खजणो, देवा कहणेण विम्हयं नीया। वंदंति संथुणति a, जेण स्व्व्न्नुबुद्धीए॥9॥ | अहो! सुराः कथं भ्रान्ताः? तीर्थाम्भ इव वायसा । कमलाकरवद्रेका, मक्षिकाश्चन्दनं य्था॥10॥ करभा इव सदृक्षान्,क्षीरानं शूकरा इव |अर्क्स्याऽऽलोक्व्घ्का-स्त्य्क्त्वा यागंप्रयान्ति य्त्|युग्म्म् अहवा जारिसओचिअ,सोनाणी तारिसा सुरातेविअणुसरिसो संजोगो,गामनडाणं च मुक्खाणं124 स्वगतं-व्योम्नि सूर्यद्वयं किं स्यात्? गुहायां केसरिद्वयाखड्डौ द्वौवाप्रतीकारे,किं सर्वज्ञावहं स्च्।13॥ किमिन्द्रजालिकः कोऽपि, कलाशाली videshjH। सर्वज्ञाऽऽटोपमात्रेण, जनस्वर्गिप्रतारकः ॥ 14 ॥ सोऽवादीभौ जनाः कीदृग्,सर्वज्ञोऽसौ निगद्यते? जनैरूचे स्वरूपं को,वक्तु नामाऽस्य शक्नुयात्15, 7 सदध्यौ तीसौ नूनं, मायायाः kulmndirm। कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना16 ॥ न क्षमे क्षणमात्र तु, तं सर्वज्ञं कदाऽप्यहम् । तमस्तोममपाकर्तु, सूर्यो नैव प्रतीक्षते ॥ 17 ॥ वैश्वानरः करस्पर्श, mRgendrHshvaapdsvnm| क्षत्रियाश्च रिपुक्षेपं, न सहन्ते कदाचन ॥ 18 ॥ मया हि येन वादीन्द्राः, तूष्णीं संस्थापिताः स्मे। गेहे शूरतरः कोऽसौ, सर्वज्ञो मत्पुरो भ्वेत्॥19॥ | शैला येनाऽग्निना दग्धाः, पुरः के तस्य पाद्पाः। उत्पाटिता गजा येन,का वायोस्तस्य पुम्भिका॥20॥ Page #224 -------------------------------------------------------------------------- ________________ कल्प दीपिका 103 अग्निभूतिरुवाचैवं, भ्रातः! कस्तेऽत्र विक्र्म्ः। कीटिकायां कथं पक्षी-राट् करोति प्राक्र्म्म्॥21॥ पनस्योत्पाटने हस्ती, कुठारः kaashkrttne। मृगस्य मारणे सिंहः, सद्भिः किं क्वापि shsyte॥22॥ गौतमो भ्रातरं प्राह, भो अद्याप्युपतिष्ठते । वायसौ विहित मुद्ग-पाके ककटुको यथा ॥ 23 ॥ पीलयतस्तिलः कश्चिद्, दलतश्च कणो यथा । सूडयतस्तृणं किञ्चि-दगस्तेः पिबतः सरः ॥ 24 ॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाऽभवत् । तथापि सासहि हं, मुधा सर्वज्ञभाषिणम् ॥ 25 ॥ / एकस्मिन्नजिते ह्यस्मिन्, सर्वमप्यजितं भ्वेत्। एकदा हि सती लुप्त-शीला स्यादसता सदा26 यतः-छिद्रे स्वल्पेऽपि पोतः किं,पाथोधौ नैव म्ज्ति?|n सालो गृह्यतेधीरैः-सालांशे पातितेऽपि kim27| हंहो! वादिगणा भोत्त्-क्र्न्नात्तादिस्मुद्भ्वाः। कस्माददृश्यतां प्राप्ता, यूयं मम पुरः सदा ॥ 28 ॥ लाटा दूरगताःप्रवादिनिवहामोनं श्रितामालवा,मूकाभामगधा गतागतमदा जल्पन्ति नोगौर्जराः काश्मीराः प्रणताः पलायनपरा जातास्तिलङ्गोदभवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मया साम्प्रतम् ॥ 29 ॥ | कृष्णसर्पस्य मण्डुक-श्चपेटां दातुमुद्य्त्ः। मूषो रदैश्च मार्जार-दंष्ट्रापाताय sodytH॥ 30 ॥ ABG Page #225 -------------------------------------------------------------------------- ________________ वृषभः स्वर्गजं शृङ्गः, प्रहर्तु का क्षति द्रुत्म्। द्विपः पर्वतपाताय, दन्ताभ्यां यतते रयात् ॥ 31 ॥ शशकः केसरिस्कन्ध-केसरान् क्रष्टुमीहतोमदृष्टौ यदसौसर्व-वित्वंख्यापयतेजने 32त्रिभिर्विशेषकम् । स्मीराऽभिमुख्स्थेन्,दावाऽग्निज्व्लितोऽमुना। कपिकच्छूलता देह-सुखायाऽऽलिङ्गिता न्नु॥33॥d शेषशीर्षमणि लातुं, हस्तः स्वीय्ःप्र्सारित्ः। सर्वज्ञाऽऽटोपतोऽनेन, यदहं प्रिकोपित्ः॥34॥ युग्मम् तावद् गर्जति खद्योत-स्तावद् गर्जति चन्द्रमाः । उदिते च सहस्रांशी, न खद्योतो न च्न्द्र्मा।35॥ | मम भग्यभराद्यद्वा, वाद्ययं स्मुप्स्थित्ः। दुर्भिक्षे क्षुधितस्यान्न-लाभश्चिन्ताऽतिगो य्था॥36॥ यमस्य मालवो दूरे, किं स्यात् को वा व्च्स्विन्ः,| अपोषितो रसो नूनं, किमजेयं च चक्रिणः37 / सुधियां किममेयं स्यास्किं न साध्यं तु योगिनां । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च 38 | कल्पद्रुणामदेयं किं, निर्विण्णानां किम्त्य्ज्म्। गच्छामि तर्हि तस्याऽन्ते,पश्याम्येतत्पराक्रमम् ॥ 29 ॥ लक्षणे मम दक्षत्वं, साहित्ये संहिता म्तिः। तर्के कर्कशता नित्यं, क्व शास्त्रे नास्ति meshrmH॥40॥ काउं हयप्पयावं, पुरओ देवाणदाणवाणं च । नासहं नीसेसं, खणेण सव्वन्नुवायं से ॥ 1 ॥ इत्युदीर्य त्वरापूणों, ययौ वादस्य लिप्सया । पञ्चच्छात्रशतैः पठ्य-मानोऽसौ बिरुदैरिति ॥ 42 ॥ Page #226 -------------------------------------------------------------------------- ________________ कल्प दीपिका 104 सरस्वतीकण्ठाभरण ! वादिविजयलक्ष्मीशरण ! ज्ञातसर्षपुराण! वादिकदलीकृपाण! विज्ञश्रेणिशिरोमणि ! कुमतान्धकारनभोमणि ! वादिघूकभास्कर ! वादिमुखभजन ! कुवादिखण्डन ! वादिसिंहशार्दूल. ! पभाषावल्लीमूल ! परवादिमस्तकशूल ! वादिगोधूमघरट्ट ! वादिकंदकुद्दाल ! वादिगजसिंह ! शब्दलहरीगङ्गातरङ्ग ! चतुर्दशविद्यालंकार ! सर्वशास्त्राधार ! बहुत्तरिकलाभत्तरि ! महाकवीश्वर ! कुर्चालसरस्वती ! प्रत्यक्षभारति ! इत्यादीनि वीरं निरिक्ष्य सोपान-स्थितोदध्यौ स्विस्म्य्य्ः। किंब्रह्मा! शङ्करः किंवा! किं विष्णुब्रह्म वा किमु[43॥ ___ चन्द्रः किं स न यत्कलङ्कसहितः सुर्योऽथवा नो स यत्, तीक्ष्णांशुः किमु वासवो न स: सहस्राक्षो यतो गीयते । कि वा स्वर्णगिरिर्न सोऽतिकठिनः ख्यातः सुरदुर्न वा, नो स्याच्चिन्तितमात्रदः स हि जने हुं वर्द्धमानो ह्यसौ ॥ 44 ॥ आदित्यमिव दुःप्रेक्ष्यं, समुद्रमिव दुस्तरम् । वीजाक्षरमिवाऽचर्च्यम्; दृष्ट्वा वीरं महादयम् ॥ 45 ॥ कथं मया महत्त्वं हा; रक्षणीयं पुरार्जितम् । प्रासाद कीलिकाहेतो-भक्तुं को नाम vaanychti॥46॥ सुत्रार्थी पुरुषो हारं, कस्त्रोटयितुमीहतेओकः कामकलशं शस्य; स्फोटयेत् ठीकरीकृते ॥ 47 ॥ भस्मने चन्दनं को वा, दहेद् दुःप्राप्म्प्प्थ्|लोहार्थी को महाम्भोधो, नौभङ्गं क्र्तुमिच्छ्ति॥48॥ आभट्ठो अजिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गुत्तेण य, स्व्व्न्न्न्नुस्व्व्द्रिसीन्न्। 49 ॥ 104 Page #227 -------------------------------------------------------------------------- ________________ | हेइंदभूइ ! गोअम!, सागयमुत्तेजिणणे चिण्तेइ। नामं पि मे विआणेइ, अहवा कोमं नयाणेइ ॥ 50 ॥ | स्वागतप्रच्छने दध्यौ, मिष्टाक्यैः कथं प्रिये! / कपित्थं तन्न यच्छीघ्रं, वातेन पतति द्रुमात्॥51॥ जै वा हिअयगयं मे,संसयमन्निज्ज अहव छिंदिज्जा तो विम्हओ मे, इअचिंतंतो सपुणो भणिओ किंमन्नि अत्थिजीवो,उदाहुनस्थितिसंसओतुज्झावेअपयाणयात्थं, न याणसी तेसिमोअत्थो 53 | समुद्रो मथ्यमानः किं, गङ्गापूरोऽथवा किमु!| आदिब्रह्मध्वनिः किं वा, वीरवेदध्वनिर्बभौ ॥ 54 ॥ | वेदपदानि तु जीवस्थापकान्येवम्___ "स वै अयमात्मा ज्ञानमयः" इत्यादि तथा "ददद" 'दमो दानं दया इति दकारत्रयं यो वेत्ति स जीव' इति । अन्यच्च-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति" अत्र मध्यस्थो नकारो भवता 'न प्रेत्य संज्ञाऽस्ति' इत्येवं सम्बध्यमानो जीवसन्देहहेतुर्भवति, "स तान्येवाऽनुविनश्यतिन" इत्येवं सम्बनीयः तथा च 'प्रेत्यसंज्ञाऽस्ति' अनेन वाक्येन प्रत्युत जीवसत्तैव स्थाप्यते न तु त्द्भाव्ः। __किश्चानुमानमपि जीवव्यवस्थापकम् तथाहि-विद्यमानभोक्तृकमिदं शरीरम्, भोग्यत्वात्, ओदन। वत्, अतोऽस्ति जीवः । श्रीवीरमुखतो वेद पदार्थमवगत्य च । इन्द्रभूतिः प्रवव्राज, छात्रपञ्चशतीयुतः ॥ 55 ॥ . Page #228 -------------------------------------------------------------------------- ________________ कल्प 105 तं पव्वइअं साडें, बीओ आगच्छइ अमरिसेणं । वच्चामि नमाणेमि, पराजिणित्ताण तं समणं 56 छलिओ छलाइणा सो, मन्ने वा इंदजालिओ कोइ । को जणाइ कह वत्तं, इत्ता हे वट्टमाणी से 57 सो पक्रमेगं, पिजाइ जै मे तओमि तस्सेव । सीसत्तं हुज्ज गओ, वुच्छं पत्तो जिणसगासं ॥ 58 आभट्टो अ जिणेणं, जाइजरामरणविप्यमुक्केणं । नामेण य गोतेण य, सव्वण्णुसव्वद रिसीणं ॥ 59 ॥ afores गोयम!, सागयमुत्ते जिणेण चिंतेइ । नामं पि मे विआणाइ, अहवा को मंन याणे ॥ 60 ॥ जै वा हिअयगयं मे,संसयमन्निज अहव छिंदि जातो हुज विम्हओ मे, इअ चिततो पुणो भणिओ61 1" पूण्यः पूण्येन कर्मणा पापः पापेन कर्मणा" इत्यादीनि । यत्त "पुरुष एवेदं ग्नि सर्व यद् भूतं यच्च भाव्यं" इत्यादिना कर्माऽभावं मन्यसे तदयुक्तं - अस्य वचसः पुरुष महत्वव्यावर्णन 2100 पर्यवसितत्वेन कर्मोत्थापकत्वाऽभावात् । किश्च अनुमानमपि कर्मसाधकं तद्यथाशरीरान्तरपूर्वकं बालशरीरम्, इन्द्रियमत्वात्, युवशरीरवत्, एवं कर्मसत्ता स्फुटैव इति श्रुत्वा प्रतिबुद्ध द्वितीयोऽपि प्रव्रजितः, एवं यथाक्रमं तृतीयादयोऽपि सीसत्तणेणोवगया, संपयमिंदग्गिभुइणो jss। तिहुअणकयप्पणामो, स महाभागोऽभिगमणिज्जो 62 1 अत्र वेदपदानां विरुद्धार्थकरणेन सर्वेषां संशयोत्पत्तिः दीपिका 105 Page #229 -------------------------------------------------------------------------- ________________ इत्यादि विचिन्त्य भगवत्पादमागतास्तथैव संशयोच्छेदे प्रव्रजितास्तव्यतिकरस्त्वन्यतो ज्ञेयोन । ग्रन्थविस्तृतभिया नाऽत्र लिखित इति, एवं च 4400 द्विजाः प्रव्रजिताः, तत्र गौतमस्वामिप्रमुखैरेकादशभिर्निषद्यात्रयेण द्वादशाङ्गी गृहीता, प्राणिपत्य पृच्छा च निषद्या उच्य्ते। ताश्चैवम् प्रणिपत्य गौतमस्वामी पृच्छति भगवस्तत्वं कथय, भगवान आचष्टे 'उपपणे इ वा' पुनस्तथैव पृष्टे 'विगमे इ वा' पुनरप्येवं कृते वदति 'धुवे इ वा एतास्तिस्रो निस्स्द्याः। आसामेव सकाशाद्यत्सत्तदत्पादव्ययध्रौव्ययुक्तं अन्यथा वस्तुनः सत्ताऽयोगादित्येवं तस्यान्येषां च गणभृतां प्रतीतिर्भवति, ततश्च ते पूर्वभवभावितमतयो बीजबुद्धित्वात् द्वादशाङ्गीमुपरचयन्ति, ततस्तेषां प्रभुस्तदनुज्ञां करोति, शक्रस्तु सौगन्धिकरत्नचूर्णभृतं रत्नस्थालं गृहीत्वा सन्निहितो भवति स्वामी च सिंहासनादुत्थाय चूर्णमुष्टिं गृहीत्वा यथाक्रमं गौतमादिशिरसि मुश्चन् द्रव्यगुणपर्यायैस्तीर्थमनुजानोतीति, ततो देवा अपि चूर्णपुष्प गन्धवर्ष तदुपरि कुर्वन्ति, गणं च श्रीवर्डमानस्वामी सुधर्मस्वामिनं धूरि व्यवस्थाप्य अनुजानातीति। ॥ श्री गणधरवादः संपूर्णः ॥ तेणं कालेणं तेणं समएणे समणे भगवं महावीरे अहियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिठिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं वाणिअगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए,रायगिहं नगरिं नालंदं च Page #230 -------------------------------------------------------------------------- ________________ कल्प दीपिका बाहिरियं नीसाए चउद्दसांतरावासे वासावासं आगए, छ मिहिलियाए, दो भदियाए, एगं आलंभियाए, एगं सावत्थीए, एगं पाणाभूमीए, एगं पावाए मज्झिमाए हथिवालस्स रन्नो रज्जूगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ 122 ॥ . व्याख्या-तेणं कालेणमित्यादि, अस्थिकग्रामः शूलपाणियक्षोपलक्षितो यस्य पूर्व 'वईमानग्राम' इति नामाऽभूत् । तस्य निश्रया प्रथम अन्तरावासं-वर्षा रात्रं, वासावासं तिवर्षासु वसनं उपाग्त्ः1| चम्पांच पृष्टिचम्पां चाश्रित्य त्र्य्ः3| वैशाली वाणिज्यग्रामं च निश्रया द्वादश 12 राजगृहं नालन्दांच निश्रया चतुर्दश 14 तन्त्र राजगृहादुत्तरस्यां दिशि baahirikaashaakhaapurvishessH| मिथिलायां षद, भद्रिकायां दो एकः आलम्भिकायां, एकः श्रावस्त्यां, एकः प्रणितभूमौ वज्रभूम्याख्येऽनार्यप्रदेशे इत्यर्थः । मध्यमापापायां रज्जुगसभाए त्ति रज्जुका-लेखकास्तेषां सभाऽपरिभूज्यमाना करणशाला तत्र जीर्ण। शुल्कशालायामित्यर्थः । अपश्चिमंति-अपश्चिमं पश्चिमशब्दः पर्यन्तवाची अकारस्तु मङ्गलार्थः प्राक् किल । तस्याः पुर्याः अपापति नामाऽऽसीत्, दैवैस्तु पापेत्युक्तम्, येन तत्र भगवान कालगत इति । छद्मस्थ। काले जिनकाले च dvictvaariNshdvaarssaaraatraaH|| तत्थणं जेसे पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिम अन्तरावासं वासावासं उवागए ॥ 123 ॥ Page #231 -------------------------------------------------------------------------- ________________ व्याख्या तस्सणमित्यादि । जेसे त्ति - यस्मिन्नंतरावासे - वर्षांरात्रे ॥ 123 ॥ तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले तस्स णं कुतियबहुलस्स पण्णरसी पक्खेणं जा सा चरमा रयणी, तं स्यणिं च णं समणे भगवं महावीरे कालगए वीकंते समुज्जाए छिन्नजाइजरामरणवंधणे, सिद्धे, बुद्धे, मुत्ते, अंतगडे, परिनिब्बुडे सव्वदुक्खपहीणे, चंदे नाम से दोच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे नाम से दिवसे उवसमिति पवुचई, देवानंदा नामं सा रयणी निरतित्ति पवुच्चई, अच्चे लवे, पा, थोवे सिद्धे, नागे करणे, सव्वद्धसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं Crore fasia सवदुक्खप्पी ॥ 124 ॥ व्याख्या - रक्खेणं ति दिवसे, चरमा रजनी दिनापेक्षया पश्चाद्भाविनी रात्रिः अथवा अमावास्या रात्रिरित्यर्थः, कलगतः - कार्यस्थितिभवस्थित्योः कालागतः, व्यतिक्रान्तः संसारात, समुयातः सम्यग् ऊर्ध्वं यातः, न तु सोगनादिवत् तीर्थनिकारदर्शनात् पुनर्भवेऽवतरति ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परम पदं । गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ 1 ॥ 49 Page #232 -------------------------------------------------------------------------- ________________ कल्प दीपिका 107 इति तदीयवचनात् । तथा छिन्नं जात्यादीनां बन्धनहेतुभूतं कर्म येन सः, सिद्धः-साधितार्थः, वुधो--ज्ञः, मुक्तो--भवोपग्राहिकाशेभ्यः, अन्तकृत्सर्वदुःखानां, परिनिवृत्तः-सकलसन्तापविरहात्, किमुक्तं भवतीत्याह-सर्वाणि शरीराणि मानसानि च दुखानि प्रहीणानि यस्य स तथा । चंदे इत्यादि युगे हि पञ्च संवत्सराणि तत्र द्वितीयपञ्चमी अभिवद्धिताख्यौ शेषास्त्रयश्चन्द्राख्याः, स च द्वितीय चन्द्रस्तस्य मान--354 अहोरात्राणि 12द्वादश षष्टिभागा दिनस्य, प्रीतिवईनो मास कार्तिकस्य प्रीतिवर्द्धन इति संज्ञा । अग्निवेसत्ति तद्दिननाम उपशम इत्यपि प्रोच्यते, देवानन्दाख्या सा रजनी नैऋतिरित्यप्युच्यते, लवस्त्वा ख्या, प्राणापानोऽसौ मुहूतों नाम, स्तोकः स सिद्धनामा, नागाख्यं । तत्करणं एकादशकरणान्तवर्तिशकुन्यादिषु स्थिरकरगचतुष्टयमध्ये तृतीयं नागं करणं हि अमावास्याया उत्तराई भवति, सर्वार्थसिडो मुहर्तः । मासादि नामानि चैवम्-प्रोक्तानि सूर्यप्रज्ञप्तौ tadyathA"abhinandanaH 1 सुप्रतिष्ठो 2 विजयः 3 प्रीतिवर्द्धन: 4 श्रेयान् 5 शिशिरः 6 शोभन: 7 हैम- IN वान 8 वसन्तः 9 कुसुमसम्भवः 10 निदाघः 11 वनविरोधी 12 ति श्राव गादिद्वादशमासनामानि । पूर्वाङ्गसिद्धो 1 मनोरमो 2 मनोहरः 3 यशोभद्रः 4 यशोधरः 5 सर्वकामसमृद्धः 6 इन्द्रः 7 मुर्दाभिषिक्तः 8 सोमनः 9 धनञ्जयः 1. अर्थसिद्धो' 11 भिजातः 12 अत्याशनः 13 शतञ्जयो' 14 ग्निवेश्मः 15 इति दिननामानि । उत्तमा 1 सुनक्षत्रा 2 इलापत्या 3 यशोधरा 4 सौमनसी5 श्रीसम्भूता 6 विजया 7 वैजयन्ती 8 जयन्ती 9 अपराजिता 10 इच्छा 11 समाहारा 12 तेजा 13 अभि Page #233 -------------------------------------------------------------------------- ________________ तेजा 14 देवानन्दा 15 इति रात्रिनमानि । रुद्रः1 श्रेयान 2 मित्रं 3 वायुः4 सुप्रीतो' 5भिचन्द्रः 6 माहेन्द्रो 7 बलवान 8 ब्रह्मा 9 बहुसत्य 10 ऐशानः 11 त्वष्टा 12 भावितात्मा 13 वैश्रवणो 14 वारुणः 15 आनन्दो 16 विजयो 17 विजयसेनः 18 प्रजापात्य 19 उपशमः 20 गन्धर्वः 21 अग्निवैश्यः 22 शतवृषभः 23 आतापवान् 24 अर्थवान् 25 ऋगवान् 26 भौमो 27 वृषभः 28 सर्वार्थसिद्धः 29 राक्षप्तः 30 इति मुहूर्तनामानि शेवं सुगममिति सूत्रार्थः । जस्यणिं च णं सम भगवं महावीरे कालगए जाव सम्बदूक्खप्पहीणे सा णं रयणी बहूहिं देवेहिं देवीहिं य ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया यावि हुत्था ॥ 125 ॥ ंअ जं रयणिं च णं समगे भगवं महावीरे कालाए जाव सम्बदूक्खप्पहीणे सा णं रयणी बहहिं देवेहिं देवीहिं य ओवयमाणेहिं उप्पयमाणेहिं य उप्पिंजलमाणभूया कहकहगभुया यावि हृत्था ॥ 126 ॥ ___जं रयाणं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं स्यणिं च णं जिट्ठस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्म नायए पिज्जबंधणे वुच्छिन्ने अणते Page #234 -------------------------------------------------------------------------- ________________ कल्प अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ 127 ॥ द्दीपिका व्याख्या-जं रयणिति, तस्यां रजन्यां ज्येष्ठस्यान्तेवासिनः इति योज्यः, श्रीगौतमस्य गोत्रेण इन्द्रभूतेनाम्ना नायएत्ति ज्ञातजे श्रीवीरविषये प्रेमवन्धने स्नेहबम्धने व्यवच्छिन्ने त्रुटिते सति केवलमुत्पनम् । तदुत्पत्तिसम्प्रदायस्त्वेवम्। श्रीगोतमस्वामी निर्वाणस नये देवशर्म गः प्रतिबोधाय क्वाऽपि ग्रामे स्वामिना प्रहितस्तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव क्षणं शून्यचित्तः स्थितः. वभाण च पसरै मिच्छत्ततमं, गज्जति कुतित्थकोसिआ अज्ज । दुभिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥ 1 ॥ अत्थमिए जह सूरे, मौलेइ तुममि संघकमलवणं । उल्लसइ कुमयतारा-निअरो विहु अज्ज जिण वीर ! ॥ 2 ॥ / तमगसिअ ससि च नह, विज्झाय पईवयं च निसि भवणं । भरहमिणं गयसोह, जायमणाहं च पहु अज्ज ॥ 3 ॥ / | तथा हा हा वीर किं कृतं यदीदृशेऽवसरेऽहं दूरीकृतः किमाडकं मण्डयित्वा बाल इव तवाञ्चलेऽलगि-1 | प्यम् ? किं केवल भागममार्गयिष्यम् ! किं त्वयि कृत्रिममना अभवम्, किं मुक्तौ सङ्कीर्णम् ? कि वा तवाणक्खकारकोऽभवम्, हा! वीर कथं विस्मारितोऽहम् ? कस्याऽने सन्देहान् प्रक्ष्ये, हा? वीरेत्थं कुर्वता भवता महान विरामः कृतः, कस्याऽग्रे कथयामि ? एवं वदतो गौतमस्य वीर वीर इति स्थाने वीवी इति मुखे लग्नं, ततस्तस्य !! ज्ञातं वीतरागाः अस्नेहा भवन्ति ! धिगू मां येन निर्वाणविषये श्रुतो NA Page #235 -------------------------------------------------------------------------- ________________ पयोगोऽपि न ददे, धिग ममैकपाक्षिक स्नेहं, अलं स्नेहेन, एकोऽहं, नास्ति कश्चन मम, एवं सम्यक् साम्यभावमापत्रस्य केवलं समुत्पेदे " मुक्खमग्गपवण्णाणं सिणेहो वज्जसिंखला । विरे जीवंतए जाओ, गोअमो जं न केवली ॥ 1 ॥ ततः प्रातश्चैन्द्राद्यमहिमा कृतः, सर्वेषां प्रमोदः संपन्नः, ॥ 127 ॥ __जं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं । नवमलई नवलेछई कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पठविंसु, गए से भावुज्जोए दव्वुज्जोयं करिस्सामो ॥ 128 ॥ व्याख्या-नवमल्लै इत्यादि । काशीदेशस्य राजानो मल्लकिजातीयाः नव, कोशलदेशस्य च लेच्छकिजातीया नव, तेच कार्यवशादूगणमेलकं कुर्वन्तीति गणराजानोऽष्टादश चेटकमहाराज्ञः-भगवन्मातुलस्य सामन्तास्तस्याममावास्यायां पारं पर्यन्तं भवस्याऽऽभोगयति पश्यति यः पाराभोगः संसारसागरपारप्रापणप्रवणस्तं, अथवा पारं-पर्यन्तं यावदाभोगो यस्य स तथा अष्टप्रहारिक इत्यर्थः, तं तथा विध पौषधोपवासं पौषधोपयुक्तोपवासं पट्टविंसुत्ति-कृतवन्तः । बाराभोए इति पाठे तुद्वारं आभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः प्रदीपास्तान् आहारत्यागपौषधरूपमुपवासं चाऽकुर्वन्, तथा चैतदर्थानुवाथेवोत्तरसूत्रं गए से इत्यदि गतः स भावोद्योतः 'नाणं भावुज्जोए' इति वचनात् ज्ञानज्ञानिनोः Page #236 -------------------------------------------------------------------------- ________________ 109 कथञ्चिदभेदाच्च ज्ञानमयो भगवान् गतो निर्वाणमतः साम्प्रतं द्रव्योद्योतं करिष्याम इति हेतोःला दीपिका तैः दीपाः प्रवर्तिताःततो दीपोत्सवो जात्ः। कार्तिकशुक्लप्रतिपदि गौतमस्य ज्ञानमहिमा देवैश्चक्रे अतस्त त्राऽपि जनप्रमोदः । शोकार्त्तनन्दिवर्द्धननृपश्च सुदर्शनया भगिन्या सादरं सम्बोध्य स्वगृहे द्वितीयार्या । आ भोजितोऽतो च भ्रातृद्वितीयापर्वरूढिः ॥ 128 ॥ जंस्यणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं खुद्दाए भासरासी . नाम महागहे दो वाससहस्साठिई समणस्म भगवओ महावीरस्स जम्मनक्खत्तं संकंते ॥ 129 ॥ जप्पभीं च णं से खुद्दाए भासरासी महग्गहे दो वाससहस्सलिई समणस्स भगवओ महावीस्स जम्मनक्खत्तं संकेते, तप्पभिई च णं समणाणं निग्गंथाणं निग्गंथीणं य नो उदिए उदिए पूयासकारे पवत्तई ॥ 130 ॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ वीकते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीणं य उदिए उदिए पूयासकारे भविस्सइ । / 131 ॥ व्याख्या-खड्डाए त्ति । क्षुद्रात्मा क्रूरः भस्मराशिस्त्रिंशत्तमो ग्रहः, ग्रहाः अष्टाशीतिः तन्नामानि त्वेवम् अङ्गारकः 1 विकालकः 2 लोहिताक्षः 3 शनैश्चरः 4 आधुनिकः 5 प्राधुनिकः 6 कणः 7 कणकः 8 109 Page #237 -------------------------------------------------------------------------- ________________ कणकणकः 9कणवितानकः 10 कणसंतानकः 11 सोमः 12 सहितः 13 अश्वसेनः 14 कार्योपगः 15 कर्बुरकः16 अजकरकः 17 दुन्दुभकः 18 शल: 19 शङ्खनाभः 20 सङ्कवर्णाभः 21 कंसः22 कंसनाभा 23 कंसवर्णाभः 24 नीलः 25 नीलावभासः 26 रूपी 27 रूपावभासः 28 भस्मः 29 भस्मराशिः 30 तिलः 31 तिलपुष्पवर्णः 32 दकः33 दकवर्णः34 कायः 35 बन्ध्यः 36 इन्द्राग्निः 37धूमकेतुः 38 हरिः 39 पिङ्गलः 40 बुधः 41 शुक्रः 42 बृहस्पतिः 43 राहुः 44 अगस्तिः 45 माणवकः 46 कामस्पर्शः 47 | धूरः 48 प्रमुखः 49 विकटः 50 विसन्धिकल्पः 51 प्रकल्पः 52 जटालः 53 अरुणः 54 अग्नि: 55 कालः 56 महाकालः 57 स्वास्तिकः 58 सौवस्तिकः 59 वईमोनकः 60 प्रलम्बः 61 नित्यालोकः 62 नित्योद्योतः 63 स्वयंप्रभः 64 अवभासः 65 श्रेयस्करः 66 क्षेमङ्करः 67 आभङ्करः 68 प्रभङ्करः 69 अरजा 70 विरजा 71 अशोकः 72 वीतशोकः 73 विततः 74 विवस्त्रः 75 विशालः 76 शालः 77 सुव्रतः 78 अनिवृत्तः 79 एकजटी 80 द्विजटी 81 करः 82 करिकः 83 राजा 84 अर्गलः 85 पुष्पः 86 भावः 87 केतुः 88 इत्याष्टशीति ग्र्हाः॥ ___इति दोवाससहस्सटी त्ति-विसहस्रवर्षस्थितिः एकऋक्षे एतावन्तं कालं अवस्थानात्, उदितः, उदित:-स्फीतः स्फीतः पूजाऽभ्युत्थानाहारदानादिभिः सत्कारो वस्त्राद्यैन प्रवर्तते, अतएवेन्द्रेण विज्ञप्तः स्वामी, यत्क्षणमवस्थाय भस्मकमुखं विफलयतु प्रभुः, यथा त्वयि मोक्षं गतेस महाग्रहो भवत्तीर्थे पीडायै । न कल्पते इति। स्वामिना प्रोक्तं नायुः सन्धान्तुं जिनैरपि शक्यते अतः कल्किनं यावद्भाविन्येव तीर्थ Page #238 -------------------------------------------------------------------------- ________________ दीपिका 110 कल्प- बाधा दिसहस्रवर्षान्ते जन्मनक्षत्राव्यतिक्रान्ते तु भस्मकग्रहे पूजासत्कारौ bhvissytH।129।130|131|| / जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं स्यणिं च णं कुंथू अणुद्धरी नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंत्थाणं निग्गथीणं य नो चक्खुफासं हव्वमागच्छंति, जा अहिआ चलमाणा छउमत्थाणं निग्गंत्थाण य निग्गंथीण चक्खुफासं हव्वमागच्छंति ॥ 132 ॥ जं पासित्ता बहहिं निग्गंथेहिं निग्गंथीहि य भत्ताई पच्चक्खायाई, से किमाहु भंते ! अज्जप्पभिई संजमे दुराराहए भविसइ ॥ 133 ॥ ___व्याख्या-कुन्थू इत्यादि । कुर्भूमिस्तस्यां तिष्ठतीति कुन्थुः प्राणिजातिः, नोर्तुं शक्यते इत्य्नुरी। |स्थिता इत्यस्य व्याख्यानं अचलमाणे ति चक्षुःस्पर्श दृष्टिपथं हव्वं ति क्षीघ्रं ॥ 132 ॥ भत्ताइंति भक्तानि । प्रत्याख्यातानि अनशनं कृतमित्यर्थः, किमाहुर्भदन्ता गुरवः किं कारणं अनुडर्या उत्पत्तौ भक्तप्रत्याख्याने वा ब्रुवते पूज्या' इति शिष्येण पृष्टे गुरुराह अयप्रभृति दुराराध्यः संयमो भविष्यति, जीवकुलाऽऽकुलत्वात् पृथ्व्याः संयमयोग्यक्षेत्राऽभावात् पाखण्डिकसङ्कराच्च ॥ 132 ॥ 133 ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभुइपामुक्खाओ चउद्दस समण्णसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ 134 ॥ समणस्स भगवओ महावीरस्स अज्ज- 110 Page #239 -------------------------------------------------------------------------- ________________ चंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ 135 ॥ समणस्स भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सीओ औणाष्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 136 ॥ व्याख्या-तेणं कालेणमित्यादि, [सूत्रत्रयी स्पष्टा ] 134 / 135 / 136 // समणस्स भगवओ महावीरस्स सुलसा खेइपामोक्खाणं समणोवासियाणं तिन्नि सयसा। हस्सीओ अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 137 ॥ व्याख्या-साहस्सीओत्ति आर्षत्वात् स्त्रीत्वं । सुलसा नागभार्या द्वात्रिंशत्पुत्रमाता, रेवती मङ्कलि-12 पुत्रमुक्ततेजोऽर्चिजातरक्ताऽतीसारस्य भगवतस्तथाविधौषधदात्री ॥ 137 ॥ समणस्स भगवओ महावीरस्स तिन्नि सया चउसद्दपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उकोसिया चउद्दसपुग्विसंपया हुत्था ॥ 138 ॥ व्याख्या-अजिन्नान्न्मित्यादि। असर्वज्ञानमपि-सर्वज्ञतुल्यानां सर्वाऽक्षरसन्निपातः सर्ववर्णसंयोगो 5. Page #240 -------------------------------------------------------------------------- ________________ दीपिका 111 न ज्ञेयतया अस्ति येषां ते तथा । जिन इवाऽवितर्थ-सत्यं व्याकुर्वाणानां केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् । / 138 ॥ ___ समणस्स भगवओ महावीरस्म तेरस सया आहिनाणीणं ऐससपत्ताणं उक्कोसिया ओहिनाणीणं संपया हुत्था ॥ 139 ॥ समणस्स णं भगवओ महावीरस्म सत्ता सया केवलनाणीणं संभिन्नवरनासणदंधराणं उक्कोसिया केवलनाणं संपया हुत्था ॥ 140 ॥ व्याख्या-ऐशेषपत्ताणंति । अतिशेषा अतिशया आमोषध्यादयस्तान प्राप्तानां ॥ 139 ॥ संभिन्नत्ति सम्यग् भिन्ने पृथग् पृथग् ग्रन्थान 2200 समयभाविनी अथवा सम्भिन्ने परिपूर्ण वरे श्रेष्ठे ज्ञानदर्शने धारयन्तीति ते तथा तेषाम् ॥ 140 ॥ समणस्स भगवओ महावीरस्स सत्तसया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउव्विअसंपया हुत्था ॥ 141 ॥ समणस्स भगवओ महावीरस्स पंच सया विउलमईणं 21 अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाण माणाणं उक्कस्सिया विउलमईणं संपया हुत्था ॥ 142 ॥ Page #241 -------------------------------------------------------------------------- ________________ व्याख्याः-विउल्मिन्न्ति। विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिः-d । मनःपर्यायज्ञानं येषां ते तथा, तथाहि-घटोऽनेन चिन्तितः, स च द्रव्यतः सौवर्णादिः, क्षेत्रतः पाटलीपुत्रकादिः, कालतः शारदादिः, भावतः कालवर्णादिः इत्येवं विपुलमतयो जानन्ति । ऋजुमतयस्तु सामान्यत एव तेषां, तथाऽईतृतीयाङ्गुलन्यूने नुक्षेत्रे व्यवस्थितानां संज्ञिनां मनोमात्रग्राहकातृजुमतयः इतरेषां तु सम्पूर्ण इति । मनःपर्यायज्ञाने दर्शनाऽभावात् जाणमाणाणमित्येवोक्तं न पासामाणाणं त्ति, यत्तु श्रीऋषभचरित्रे क्वचिदुभयं दृश्यते तत्र पश्यतामिव पश्यतां साक्षात्करणादिति व्याख्येयम् ॥ 141 / 142 ॥ ___समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥ 143 ॥ समणस्स भगवओ महावीरस्स सत्त अंतेवासीसयाई सिद्धाइं जाव सव्वदुक्खप्पहीणाई चउद्दस अज्जियासयाई सिद्धाई ॥ 144 ॥ समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गैकल्लाणाणं ठिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ 145 ॥ व्याख्या-गतिकल्लाणाणं ति गतिर्देवगतिरूपा कल्याणी येषां, स्थितिर्देवायुरुपा कल्याणी उत्कृष्टा Page #242 -------------------------------------------------------------------------- ________________ दीपिका ल येषां ते, तथा आगामिष्यद्भद्राणां आगामिभवे सेत्स्यमानत्वात् ॥ 143 / 144 / 145 // समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था । तं जहा जुगंतकडभूमी य परियायंतकडभूमी य जाव तचाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरियाए अंतमकासी ॥ 146 ॥ ___ व्याख्या-दुविहाअण्त्ग्द्द्भूमीति। अन्ततो-भवान्तकृतो निर्वाणयायिनस्तेषां कालो अन्तकृभूमिः जुगंतकडत्ति इह युगानि कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधर्म्यात् ये केचन् क्रमवत्तिनो । गुरुशिष्यप्रशिष्यादिरुपानरास्तेऽपि युगानि तैः प्रमिता अन्तकृभूमिर्या सा युगान्तकृद्भूमिः । परिआ। यंतकडभूमीअत्ति पर्यायः तीर्थकरस्य केवलित्वकालस्तमाश्रित्य अन्तकृभूमिर्या सा, तथा जाव तच्चाओ 1 इत्यादि इह पञ्चमीद्वितीयाऽर्थेऽतो यावत्तृतीय पुरुष एव युगं पुरुषयुगं तृतीयं प्रशिष्यजम्बूस्वामिनं याव दित्य्र्थ्ः। यगानकरभूमिः श्रीवीरस्याऽभवत् वीरजिनादारभ्य तत्तीर्थे तृतीयपुरुषयावत्सिद्धा मुनयस्तथाहि-श्री वीरस्वामी सुधांगणभृत् 2, श्रीजम्बुरिति 3 तदनु सिडिगमनव्यवच्छेदोऽभूत् । चउवासेत्यादि चतुर्वर्षपर्याये केवलिपर्यायाऽपेक्षया भगवति सति अन्तमकार्षीत्-भवान्तमकरोत, तृतीर्थ साधु रात् कश्चिदपीति यदाहुवृद्धाः वीरस्स सिद्धिगमणाओ, तिन्निपुरिसाओ जावसिद्धि त्ति । एस जुगतरभूमी, तेण परं नत्थि निव्वाणं ॥ 1 ॥ Page #243 -------------------------------------------------------------------------- ________________ वीरजिणकेवलाओ चउवरिसे न कोइ सिद्धिसंपत्तो । केवलजुत्तो वि जई, पज्झायंत भूमी सा ॥ 2 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवास मज्झे वसित्ता, साइरेगाई दुवालवासाइं छउमत्थपरियागं पाउणित्ता, देसुणाई तीसं वासाई केवलिपरियागं पालैत्ता, बायालीसं वासाइं सामण्णपरियागं पाउणित्ता, बावत्तरि वासाइं सब्वाउयं पालैत्ता, खीणे वेयणिज्जा-ऊय-नाम-गुत्ते इमीसे उसप्पिणीए दूसमसुसमाए समाए बहुवीकताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्सरण्णो रज्जुयसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयांस संपलिअंकं निसण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं, पणपन्नं अज्झयणाई पावफलविवागाई, छत्तसिं च अपुवागरणाई वागरिता पहाणं नाम अज्झयणं विभावमाणे विभावमाणे कालगए, वीकते समुज्जाए छिन्नजाइ-जरा-मरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ 147 ॥ व्याख्या-छउमस्थपरियागं । छद्मस्थपर्याय छद्मस्थत्वं प्राप्य पूरयित्वा देसूणाई ति पक्षाधिक Page #244 -------------------------------------------------------------------------- ________________ 11. षण्मासोनानि त्रिंशद्वर्षाणि, एगत्ति एकः कर्मसन्तापविरहात, अबीए त्ति-अद्वितीयः एकाक्येव. [GI दीपिका पच्चूसत्ति प्रत्यूषकालक्षणो यः समयोऽवसरस्तन्त्र, संपलिअंकेत्ति सङ्गतः पर्यकः पद्मासनं तत्र निषण्णः । उपविष्टः । पञ्चपश्चाशत्सु कल्याणविपाकाऽध्ययनेषु एकं मरदेवाऽध्ययनं विभावयन् प्ररुपयन भगवान् निवृत्तः ॥ 147 ॥ . - समणस्स भगवओ महावीरस्म जाव सब्बदुक्खप्पहीणस्स नव वाससयाई वीकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छद, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ ई दीसइ ॥ 148 ॥ . व्याख्या-नववाससयाई ति । श्रीवीरनिवृत्तेः नवसु वर्षशतेषु व्यतीतेषु दशमस्याऽशोतितप्रसंवत्सरे अस्य पुस्तकवाचनाया काल इत्यक्षरार्थः । भावार्थस्तु यद्यपि तथाविधाऽर्थाऽवबोधकव्यक्तव्याक्यानुपलम्भात् विवृत्य वक्तुमशक्यस्तथापि ग्रन्थान्तराऽनुगतयुक्त्या किश्चिदुच्यते तथाहि " एतत्सूत्रं श्रीदेवर्द्धिगणिक्षमाश्रमणैः प्रक्षिप्तमिति क्वचित्पर्युषणाकल्पाऽवचूआ~ तदभिप्रायेण श्रीवीरनिर्वाणात नवशताऽशीतिवर्षाऽतिक्रमे सिद्धान्तं पुस्तके न्यसद्भिः श्रीदेवर्द्धिगणिक्षमाश्रमणैः श्रीपर्युषणाकल्पस्याऽपि वाचना पुस्तके न्यस्ता, तदानीं पुस्तकलिखनकालज्ञापनायैतत्सूत्रं लिखितमिति, विज्ञापयते तथा सम्प्रदायगाथाऽपि। "वलहिपुरमिअ नयरे, देवडिपमुहसयलसंधेहिं । पुत्थे आगमलिहिओ, नवसयसीयाओ वीराओ" ॥ 1 ॥ इति Page #245 -------------------------------------------------------------------------- ________________ यत्तु 'एवं व्रतस्थितो सप्त-क्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु, महाश्रावक उच्यते ॥ 119 ॥ इति योगशास्त्रीयश्लोकव्याख्याने ऽजिनवचनं दुःषमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवकितावार्जुनस्कदिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम्' इति दृश्यते तन्माथुरीवाचनामाश्रित्येति सम्भाव्यते । केचित्तु नवशताऽशीतिवर्षे वीरसेनाङ्गजार्थमानन्दे । सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः ॥ 1 ॥ इति अन्तर्वाच्यवचनात् 'श्रीवीरनिर्वाणात् नवशताऽशीतिवर्षाऽतिक्रमे पुत्रमरणार्तस्य ध्रुवसेननृपस्य समाधिमाधातुमानन्दपुरे सभासमक्षं पर्युषणाकल्पो वाचयितुमारब्ध,' इति वदन्ति परं तदपि विचारणीयमस्ति, यतः क्वचित्रिनवत्यधिकनवशतवर्षाऽतिक्रमे ध्रुवसेननृपाऽऽग्रहात आनंदपुरे सभासमक्षं पर्युषणकल्पवाचना जातेत्यपि दृश्यते यदुक्तं-- वीरात्रिनन्दाङ्कशरद्यचीकरस्त्वचैत्यपूते ध्रुव-सेनभूपतिः यस्मिन् महैः संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते॥1॥ इति श्रीमुनिसुन्दरमरिकृतस्तोत्ररत्नकोशे, एतद् व्यञ्जनमपि पुस्तकवाचनातः कियता कालेन पर्षद्वाचना जातेति । क्वचित्पर्युषणाकल्पावचूर्णाविति बोध्यं, तत्वं पुनः सर्वविद्वेद्यमिति । वायणंतरेत्यादि अत्र केचिद्वाचनान्तरं क्वचिदादर्श पाठान्तरं अन्यथा इति दीप्सइ त्ति पदानुपपत्तिरिति कृत्वा यदेवाऽशीतिपक्षे तदेव पाठान्तरेण त्रिनवतिपक्षेपि जातमित्यव्यक्तमेव व्याख्यान्ति, अव्यक्तं चैतत्सूत्रं न वापि विवृतमिति तु स्वयमेव बोध्यम् । M केचित् पुनः पुस्तकवाचनातः पर्षद्वाचना जातेति पर्युषणाकल्पावचूर्णिवचनात् पूर्वोक्तश्रीमुनिसुन्दरपरिवच- नाच्च पुस्तकवाचनाऽपेक्षयाऽन्यावाचना सा वाचनान्तरं, प्राकृत्वात् षष्ठयर्थे सप्तमीति कृत्वा वाचनान्तरस्य पर्षद्वाच Page #246 -------------------------------------------------------------------------- ________________ 114 नालक्षणस्य दशमस्य शतस्यायं त्रिनतितमः संवत्सरः कालो गच्छति । अयं भावः नवशताऽशीतिवर्षे पुस्तकवाचना प्रवृत्ता, नवशतत्रिनवति 993 वर्षे पर्षद्वाचनेति सम्भावयन्ति । केचित्तु सन्देहविषौषध्यनुसारेण त्रिनवतियुतनवशतवषैः पञ्चमीतश्चतुर्थ्यां पर्युषणा प्रववृते इति व्याख्यान्ति, एतच्च व्याख्यानं कल्पकिरणावलीकारेण दृषितमस्ति परं तदयुक्तं त्रिनवत्यधिकनवशतवः पञ्चम्याश्चतुर्थ्यां पयुषणापर्वानयनस्य श्रीविचारामृतसङ्ग्रहादिवग्रन्थसम्मतत्वात, तथाहि 'त्रिनवतियुतनवशतवर्षपक्षे वियता कालेन पञ्चम्या चतुर्थ्यापर्युषणाकल्प प्रववृते,' इति shriivicaaraamRtsngghe| तथा श्रीवीरे शिवङ्गते 470 वर्षे विक्रमार्को राजा तत्कालीनोऽयं तत्मतिपक्षत्वाद्यस्तु कालकाचार्यपार्थात् पर्युषणामेकेनाला अर्वागानायत् सोऽन्यः सातवाहन इति सम्भाव्यते । अन्यथा नवसय तेणउअसएहिं, समैकंतेहिं ब्द्ध्मान्नाओ। पज्जोवसवणचउत्थी, कालगसूरीहितो त्थ्विआ॥1॥ इति चिरंतनगाथा विरोधप्रसंगात् । न च शातवाहन क्रमिकः शातवाहन इति विरुद्धं, भोजपदे बहूनां भोजत्वेन, जनकपदे बहनां जनकत्वेन रूढत्वात, इति मलहारिराजसेखरसूरिविरचित 24 प्रबन्धेषु शातवाहन प्रबन्धप्रान्ते तथा-तदेवं निश्चिनुमः पाक्षिक चतुर्दश्यामेव चतुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणेऽपि कालकाचार्याचरणतः चतुर्दशीचतुर्योः क्रियेते, प्रमाणिकं चैव सर्वसंमतत्वात् उक्तं च श्रीकल्पभाष्यादौ आसाढेण समाइन्न, जं कत्थइ केणै असावज्ज । न निवारिअमन्नेहिं, बहुमणुमयमेयमायरियं ॥ 1 ॥ PEA Page #247 -------------------------------------------------------------------------- ________________ तीर्थोद्गारादावपि "सालाहणेण रमा, संघाएसण कारिओ भयवं' / पज्झोसवणाचउत्थी, चाउम्मासं चउद्दसीए ॥ 1 ॥ चउमासपडिकमणं, पक्खिअदिवसम्मि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणं ति ॥ 2 ॥ इति श्राद्धविधौ प्रतिक्रमणाधिकारे, 'त्रिनवत्यधिकैनवशतवर्षेः श्रीवर्द्धमाननिर्वाणात गतः कालकाचार्यः पर्युषणां पञ्चम्याः चतुर्थ्यामानयिष्यति, इति दीपालिकाकल्पे श्रीतपागच्छीयसरिकृते । तथा तित्थुग्गालिअ प्रकीर्णके तु-'सालाहणेण रण्णा, 71 'चउम्मास पडिकमणं. 2 ' इत्यतनगाथादृष्टान्तेन वक्ष्यत इति अस्याश्चाचारणायाः संवादकाक्षराणि निशीथचूआदिष्वपि सन्ति श्रीश्राद्धविधिनिश्चये 12 पत्रे तथा " तेणौअनवसएहिं समैक्कतेहिं बद्धमाणाओ पज्झोवसवणचउत्थी, कालगसूरीहिंतो ठविआ ॥ 1 ॥ " इयं गाथा कालसप्ततिकासूत्रे दुषमदण्डिकावचूर्णौ च । श्री प्रतिष्ठानपुरकल्पेऽप्येवमेवार्थः समर्थितोऽस्ति तद्यथाअन्वित त्रिनवतेर्नवशत्या अत्ययेऽत्र शरदां जिनमोक्षात् । कालकोऽव्यधित वार्षिकमार्यः पूर्वभाद्रपदशुक्लचतुर्थ्याम् ॥ 1 ॥ इत्यादि बहुग्रन्थसंमत्या त्रिनवत्यधिकनवशतवः 993 पर्युषणापर्व पञ्चमीतश्चतुर्थ्या प्रववृते इति ज्ञायते, तेन सन्देहविषौषधिस्थ व्याख्यानस्य दूषणं न युक्तमिति ध्येयं । किं चैतत्सूत्रमब्यक्तमिति तु प्रागेवोक्तं तच्च सम्यगेतहाम्नायविद्वेद्यमिति बोध्य्म्। / इति श्रीवीरचरित्राधिकारः स्म्पूर्न्नित्ः। [इति षष्ठं व्याख्यानं समाप्तम् ] Page #248 -------------------------------------------------------------------------- ________________ दीपिका [अथ सप्तमं व्याख्यानम्] अथ पार्श्वचरित्रम्-- तेणं कालेणं तेणं समएणं पासेणं अरहा पुरिसादाणीए पंच विसाहे होत्था, तं जहा-विसाहाहिं चुए, चैत्ता गम्भं वकंते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरणाण दसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे ॥ 149 ॥ ___ व्याख्या-तेण कालेणमित्यादि । पुरुषादानीयः पुरुषाणां प्रधानः पुरुषाणां मध्ये आदानीयः, आदेयो । ग्राह्यनामा पुरुषादानीय इति पूज्याः। पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्चादेयवाक्यतया पुरषादानीयः पुरुषविशेषणं तु 'पुरुष एव प्रायस्तीर्थकर' इति ख्यापनार्थ इति शांति सूरि दिवेतालः । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसं सागरोक्मट्टीआओ अणंतरं चयं चैत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीनयरीए आससे Page #249 -------------------------------------------------------------------------- ________________ णस्स रन्नो वामाए देवीए पुव्त्ररत्तावरत्तकालसमयसि विसाहाहिं नक्खत्तेणं जागमुवागएणं आहारवकंतीए 700 भववतीए सरीखकंतीए कुच्छिसि गन्भत्ताए वर्कते ॥ 150 ॥ पासे णं अरहा पुरिसादाणीए तिष्णाणोवगए आवि हुत्था, तं जहा - इस्सामिति जाण चयमाणे न जाण, चुमि त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव नियगं हिं अणुपविट्ठा जाव सुहं सुहेणं तं गर्भं परिवहै ॥ / 151 / / तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तचे पक्खे पोसबहुले तस्स णं पोसबहुलस्स दसमीपक्खेणं नवण्हं मासाणं बहुपडिपुन्नाणं अद्धमाणं राइंदियाणं वीकंताणं पुव्त्ररत्तावरतकालसमयंसि विसाहाहिं नक्खत्तेगं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ 152 ॥ जं स्यणिं च णं पासे अरहा पुरिसादाणीए जाए, तं स्यणिं च णं बहुहिं देवेहिं देवीहि य जाव उप्पिंजलगभूआ कहकहगभूआ यावि हुत्था ॥ 153 ॥ सेसं तहेव, नवरं पासाभिलावेणं भाणियव्वं, जाव तं हौ णं कुमारे पासेनामेणं ॥ 154 ॥ व्याख्या- पासे नामेणं ति । अस्मिन् गर्भस्थिते शयनस्था माता तमसि सर्पन्तं कृष्णसर्पमपश्य Page #250 -------------------------------------------------------------------------- ________________ दीपिका मात् प्रापच योव्न्ण्। दिति । पार्श्वः धात्रीभिरिन्द्रादिष्टाभिआल्यमानो जगत्यभिनवहस्तप्रमाणागःक्रमात् प्राप च योव्न्ण्। ताहगरूपं प्रभुं दृष्ट्वा चिन्तयामासुरङ्गनाः । यासां पतिस्य भावी धन्या सा एव भुतले ॥ 2 ॥ कुशस्थलपुरस्वामी, प्रसेनजिन्महीपतिः, स्वकन्यास्फीतलावण्य-रूपां लात्वा समाययौ ॥ 3 ॥ अश्वसेनोऽप्युवाचैवं, कुमारः पार्श्व एष नः । सदा विरक्तः संसारान, जाने किं करिष्यति ॥ 4 ॥ * परं तत्रोपरोधेन पार्श्वनाथं बलादपि । विवाहं कारयिष्याम्यनिच्छन्तमपि vaalytH॥5॥ इत्युक्त्वा सह तनैवं, पार्श्वपार्श्व ययौ नृपः । इमां प्रसेनजित्पुत्रीमुद्वाहेति जगाद च ॥ 6 ॥ श्री पार्थोऽप्यब्रवीत्तात ! कलत्रादिपरिग्रहः । अपि प्रक्षीणप्रायस्य जीवातुर्भवशाखिनः ॥ 7 ॥ पुनःपितृवचः पार्थोऽप्युल्लचयितुमक्षमः । भोगकर्मक्षपयितुमुद्वाह प्रभावतीम् ॥ 8 ॥ अधिप्रासादमन्येयुः स्वामी वातायनस्थितः । वागारसी पुरीं द्रष्टुम्, प्रावर्तत कुतुहलात् ॥ 9 ॥ - बहिश्च निर्यतः पुष्पोपहारपटलीभृतः । ससम्भ्रमात् नागराश्चनागरीश्चक्षत प्र्भुः॥10॥ प्रभु पृष्टश्च कोऽपि तत्स्वरुपमेवं प्राह. सन्निवेशे क्वचिदभूद्रोरद्विजकुले सुत्ः। कृपया जीवितो लोकैः, कमठ इत्युदितथ तैः॥11॥ अन्येचुरीश्वरान् वीक्ष्य, रत्नालङ्कारधारिणः । देवा इवामी तन्मन्ये, प्राग् जन्म तपसः फलम् ॥ 12 ॥ एवं विचिन्त्य संवेगादग्रहीतापसव्रतं । पञ्चाग्न्यादितपस्तेपे, कन्दमुलादिभोजनः ॥ 13 ॥ सोऽयं नाथस्तपस्व्यद्य, बहिः पुर्या इहागतः । पञ्चाग्न्यादितपास्तं चाचितुं पौरा ब्रजन्त्यमी ॥ 14 ॥ Page #251 -------------------------------------------------------------------------- ________________ तद् द्रष्टुं कौतुकं स्वामी, जगाम सपरिच्छदः । ज्ञानत्रयधरोऽपश्यद् दह्यमानं महोरगम् ॥ 15 ॥ तं दृष्ट्वा करुणाम्भोधिभगवानभ्यधादिदं । अहो अज्ञानमज्ञानं, न दया यत्तपस्यपि ॥ 16 ॥ कृपानदी महातीरे सर्वे धर्मास्तृणाङ्कराः । तस्यां शोषमुपेतायां कियनन्दति ते चिरं ॥ 17 ॥ अहो तपस्विन्नतिमूढतैव ते, धर्मस्य तत्त्रं नहि वेत्सि स्र्व्था। इत्थं महारम्भरतो निरन्तरं, कष्टं वृथा किं कुरुषे दयां विना तदाकर्ण्य कमठोऽवोचद्राजपुत्रा हि जानते । गजाश्वाचैव धम्मै तु, वयमेव तपोधनाः ॥ 19 ॥ काष्ठे कुण्डादथाकृष्टे, कुठारेण द्विधा कृते । सहसा निर्जगामोच्चैः, पन्नगस्तापविह्वलः ॥ 20 ॥ तस्येषद्दह्यमानस्य महाहेभगवानपि । अदापयत् नमस्कारान्, प्रत्याख्यानं च तत्क्षणम् ॥ 21 ॥ नमस्कारप्रभावेण, स्वामिनो दर्शनेन च । विपद्य धरणो नाम, नागराजो बभुव सः ॥ 22 ॥ अहो ज्ञानं जनैरेवं, स्तुतः स्वामी गृहं ययौ । विशेषात् स व्यधात् कष्टं, ज्ञानं मिथ्यादृशां कुतः ॥ 23 ॥ मृत्वा मेघकुमारेषु कमठो भवनवासिषु । असुरो मेघमालीति नामतः समजायत ॥ 24 ॥ पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगाखासमझे वसित्ता पुगरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं ताहिं इटाहिं जाव एवं वयासी ॥ 154 ॥ जय जय नंदा, जय जय भद्दा, जाव जय जय सह पज्जंति ॥ 155 ॥ पुवि पि णं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे - Page #252 -------------------------------------------------------------------------- ________________ दीपिका आहोइए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे । पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुव्वण्हकालसमयंसि विसालाए सिबियाए सदेवमणुयासुराए परिसाए, तं चेव सव्वं नवरं वाणारसिं नगरिं मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे, जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पचोरुहै, पचोरहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुठियं लोयं करेइ, करित्ता अट्ठमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 156 ॥ पासे णं अरहा पुरिसादाणी ए तसीइं राइंदियाइं निचं वोसहकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जति तं जहा-दिव्या अल् वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्म सहै खमै तितिक्खइ अहियासेइ ॥ 157 ॥ व्याख्या-जे केह उपसग्गा उप्पजंति त्ति Page #253 -------------------------------------------------------------------------- ________________ द्वितीयेऽहि प्रभुः कोपकटाख्ये सन्निवेशने । अपारयत् पायसेन धन्यस्य गृहिणो गृहे ॥ 1 ॥ विहरन्नेकदा स्वामी नगरासन्नवर्तिनं-तापसाश्रममायातो ययौ चास्तं दिवाकरः ॥ 2 ॥ तत्रोपकूपन्यग्रोधतरुस्तले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥ 3 ॥ ततः पाश्वमुपद्रोतुं, मेत्तमद्रिमिवद्विपः । अमान्धः समायातो मेघमाली सुराधमः ॥ 4 ॥ विकृता तेन वेतालाः शार्दुला वृश्चिकाः द्विपाः । नाऽचालीतैरपि ध्यानान्मर्यादाया इवोद्धिः॥5॥ विशेषेण ततः कुद्धो, मेघमाल्यसुरः स्वयं । विचक्रे गगने मेघान्, कालरात्रिसहोदरान् ॥ 6 ॥ प्रारेभे वर्षितुमेघमालीकल्पान्त मेघवत् । ब्रह्माण्डस्फोटयदिव विद्युच्च व्यानशे दिशः ॥ 7 ॥ क्षणादाकण्ठमम्भोभूत, श्री पार्श्वस्वामिनस्तदा । नासाग्रन्यस्तदृग्ध्यानान्मनागपि चचाल न ॥ 8 ॥ आनासाग्रं यावदम्भः, श्रीपार्श्वस्वामिनोऽभवत् । धरणस्योरगेन्द्र स्यासनं तावदकम्पत ॥ 9 ॥ महिषीभिस्ततः साकं, नागराजः समाययौ । नत्वा चक्रे प्रभुं शीर्षे, फणानथ प्रभूपरि ॥ 10 ॥ तन्महीष्योपि नाथाये, वेणुवीणादिवन्धुरं । विदधुः गीतनृत्यादि, भ्क्तिभावित्चेत्स्ः॥11॥ ज्ञात्वाऽवधेरमर्षेण, वर्षन्तं मेघमालिनं । निरीक्ष्य कुपितो नाग-राजः साक्षेपमब्रवीत् ॥ 12 ॥ अरे किमिदमारब्धमात्मानर्थाय दुर्मते ! कृपालोरपि भृत्योहं सहिष्येऽतः परं न हि ॥ 13 ॥ प्रभाः सदुपदेशोऽपि, तव वैरायते तदा । लवणायोषरावन्यां वारि वारिमुचामिव ॥ 14 ॥ मेघमाली ततो मीतः, प्रभु शरणमाश्रितः । प्रणम्य स्वामिनं सर्वेऽप्ययुः स्थानं निज निजम् ॥ 15 ॥ Page #254 -------------------------------------------------------------------------- ________________ कल्प दीपिका तएणं से पासे भगवं अणगारे जाए इरियासमिए जाव अप्पाणं भावमाणस्स तेसीइं राइंदियाई वीकंताई चौरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहले तस्स णं चित्तबहलस्स चउत्थीपक्खणं पुवण्हकालसमयंसि धायैपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झागंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरै ॥ 158 ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ट गणहरा हुत्था, तं जहा-सुभे य 1 अज्जघोसे य 2, वसिढे 3 बंभयारि य 4 / सोमे 5 सिरिहरे चेव 6, वीरभद्दे 7 जसे वि य 8 ॥ 1 ॥ ॥ 159 // व्याख्या-अट्ठगणा इति । एक वाचनिका यतीनां गणाः, गणधराः-तन्नायकाः सूरयोऽष्टौ, आव-NI श्यके तु दशगणाः दशगणधराः, तदिह स्थानाङ्गे च द्वौ अल्पायुष्कत्वादिकारणेन न व्याख्याताविति ज्ञेयम, टिप्पनकेऽप्येवमेवोक्तत्वात, श्री पार्श्वनाथचरित्रे तु सप्तमाष्टमगणधरौ जयविजयाख्यौ श्रावका स्तीनृपपुत्रौ स्वप्नविशेषोपलम्भनिश्चितस्वपरिमिताऽऽयुष्कावेव निष्कान्ताविति दृश्यते ॥ 158 / 159 / / पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलससमणसाहस्सीओ Page #255 -------------------------------------------------------------------------- ________________ उक्कोसिया समणसंपया हुत्था ॥ 160 ॥ पासस्स णं अरहओ पुष्पचूलापामुक्खाओ अट्टतीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था॥161॥ पासस्म NaM0 सुव्वयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसद्धिं च सहस्सा उक्कोसिया समणोवासगसंपया हुत्था ॥ 162 ॥ पासस्स NaM0 सुनंदापामुक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 163 ॥ पासस्स NaM0 अद्भुट्ठसया चौदसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जाव चउद्दसपुवीणं संपया हुत्था ॥ 164 ॥ पासस्स NaM0 चउद्दससया ओहिनाणीणं, दससया केवलनाणीणं, एक्कारससया वेउव्वीणं, छस्सया रिउमईणं, दससमणसया सिद्धा, वीसं अज्जियासया सिद्धा, अद्भुट्ठमसया विउलमईणं, छस्मया वाईणं, बारससया अगुत्तरोववाइयाणं ॥ 165 ॥ पासस्स णं अरहओ पुरिसादाणीयस्म दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य परियायंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरियाए अंतमकासी ॥ 166 ॥ व्याख्या-युगान्तकरभूमौ श्रीपार्श्वनाथादारभ्य चतुर्थपुरुषं यावत्सिडिगमः प्रवृत्तः, पर्यायान्तरकृत 55 - Page #256 -------------------------------------------------------------------------- ________________ दीपिका कल्प- 119 / भूमौ तु भगवतः केवलोत्पादात्रियु वर्षेषु सिद्धिगमनारम्भः ॥ 160 / 161 / 162 / 163 / 164 / 165 / 166 // तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाइं अगाखासमझे वसित्ता, तेसीइं राइंदियाइं छउमत्थपरियायं पाउणित्ता, देसूणाई सत्तरि वासाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाई सत्तरिखासाइं सामन्नपरियायं पाउणित्ता, एकं वाससयं सव्वाउयं पालैत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवीकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपक्खणं उप्पिं सम्मेयसेलसिहरंसि अप्पचउतीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयसि वग्धारियपाणी कालगए वीकते जाव सव्वदुक्खपहीणे ॥ 167 ॥ व्याख्या-मोक्षगमने च पुर्वाह एव कालः । पुश्वरत्तावरत्तकालसमयंसि ति पाठस्तु लेखकदोषात् मतभेदादा । बग्घारिअपाणि त्ति कायोत्सर्गस्थितत्वात् प्रलम्बितभुजः ॥ 16 ॥ पासस्स णं अरहओ जाव सव्वदूक्खप्पहीणस्स दूवालसवाससयाई वींकताइं तेरसमस्स णं अयं तीसैमे संवच्छरे काले गच्छइ ॥ 168 ॥ Page #257 -------------------------------------------------------------------------- ________________ ___ व्याख्या-बुवालस वाससयाइ ति। श्री पार्श्वनिर्वाणादनन्तरं श्रीवीरमुक्त पश्चाशदधिकवर्षशतयेन प्राग् जातत्वात् shriipaarshvnaathsy| // इति श्रीपार्श्वनाथचरित्रम् ॥ अथ नेमिचरित्रमाह तेणं कालणं तेणं समएणं अरहा अरिट्ठनेमी पंच चित्ते हुत्था, तं जहा-चित्ताहिं चुए, चैत्ता गम्भं वकंते, तहेव उवक्खेवो, जाव चित्ताहिं परिनिव्वुए ॥ 169 / / न्याख्या-उक्खेवो त्ति-प्रागुक्तालापकोचारणं चित्राभिलापेनेत्यर्थः ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तम पक्खे कत्तियबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खणं अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमहीयाओ अणंतरं चयं चैत्ता, इहेब जंबुद्दीवे दीवे, भारहे वासे सोरियपुरे नयरे, समुद्दविजयस्स रन्नो भारियाए सिवादेवीए, पुव्वरत्तावरत्तकालसमयंसि, जाव चित्ताहिं गन्भत्ताए वकते, सव्वं तहेव सुविणदसण-दविणसंहरणाई भाणियव्वं ॥ 17 ॥ Page #258 -------------------------------------------------------------------------- ________________ . व्याख्या-बत्तीसत्ति, क्वचित् प्रयास्त्रंशत् सागरोपमाण्यपि दृश्यन्ते । दविणसंहरणाई ति- दीपिका 2 पितुर्वेश्मनि निधाननिक्षेपादिनि ॥ 170 ॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमि जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपरखेणं नवण्हं मासाणं बहूपडिपुण्णाणं जाव चित्ताहिं नक्खत्तेणं जोगुमुवागएणं आरोग्गा आरोग्गं दारयं पयाया । जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं हौ णं कुमारे 'अरिट्ठनमि', नामेणं अरहा अरिट्ठनेमी दक्खे जाव तिण्णि वाससयाई कुमारे अगाखासमझे वासित्ता णं पुणरवि लोगंतिएहिं जिअकप्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं जाव दाणं दाइयाणं परिभाइत्ता ॥ 171 ॥ व्याख्या-अरिहनेमिनामेणं ति। रिष्टरत्नमयं नेमिं दिव्युत्पतन्तम् माता स्वप्नद्राक्षीत् इति । / रिष्टनेमिः-अपश्चिमशब्दवत् नञ् पूर्वत्वेऽरिष्टनेमिः । कुमारे त्ति अपरिणीतत्वात् अपरिणयनं त्वेवं । सर्वदा सर्वेषां नयनानन्ददायिनं श्रीनेमिकुमारं यौवनाऽभिमुस्वमपि विषयपराङ्मुखं दृष्ट्वा शिवाम्बा श्रीनेमि प्राह 'वत्स! त्वं कुरू नः प्रमोदविधये विवाहमेवं यदा, प्रोक्तः श्रीशिवयाम्बया जिन ततोऽवादीत्स्वमेवं त्दा। ! Page #259 -------------------------------------------------------------------------- ________________ योग्य अम्ब! कनीं नमु यदा, लप्स्ये वरिष्ये तदा, इत्युक्त्वाऽमोदयदम्बिकां गुरुतरं तत्ते गुरुत्वं गुरो ॥ 1 ॥ एकदा च-चक्रं येन सुखं कुलालवदहोऽङ्गुल्या भृशं भ्रामितं, शार्ङ्गं चापि धनुर्मृणालदलवद् येन स्वयं नामितम् । विष्णोरप्यसमश्रमभ्रमक कौमोदकीयष्टिवद्येनोत्पाट्य निजे महाभुजतरौ शाखाश्रियं प्रापिता ॥ 2 ॥ 'ऽविष्णोः शङ्खवरेऽरविन्ददलवद्येन स्वयं पूरिते, स्वम्भोन्मूलमनेकपा - हयवरा उद्बन्धनास्त्रसिरे । विश्व द्राग वधिरं धराऽपि विधुरा, वप्रश्चकम्पेऽधिकं, पेतुस्ते मृतका इवाऽभवदलशङ्का सम्बधौ हरौ ॥ 3 ॥ संचेलुः शैलनाथा, विचलितनयना भीतभीताः सुरेन्द्राः । सन्त्रेसुर्दिकरीन्द्रा भ्रमणपरिगतैर्मूच्छितं यादवेन्द्रैः । ब्रह्माण्डं खण्डखण्डैः स्फुटितमुदधिभिः प्लावितं भूमिपीठं । यस्येत्थं शङ्खचापक्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥ 4 ॥ ॥ कृष्णेन स्वबलावलोकनकृते बाहुं तिरो निर्मितम् । प्रोद्दण्डं निजलीलयाऽप्यनमयद्यः नालनामं तदा । त्वद्वाहुं नमयन्नयं पुनरभूत्पादोज्झितोर्वीतलः । शाखालम्बि कपीशवत्स जयतात् त्वं विश्वविश्वाद्भूतः ॥ 5 ॥ तदनु च कृष्णवचसा वसन्ते विविधाः क्रीडाः । गोपिकागण मध्यगः चकार सविकारश्च नाऽभवद् भुवनाद्भूतः ॥ 6 ॥ गोपिकानां वचो युक्त्या, यदूना माग्रहादपि । प्राणिग्रहमहं मेने, दाक्षिण्यान्निस्पृहोऽपि हि ॥ 7 ॥ ततश्च समुद्रविजयाद्यनेकनरेन्द्रोपशोभमानः श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानः नयना - नवनिर्मित सूत्रधारः श्रीनेमिकुमारो रथस्थो धृतातपत्रः पाणिग्रहणाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं सोऽङ्गुल्यादर्शयत् उग्रसेनस्य ते श्वसुरस्याज्यं प्रासादः, यद्वा 56 Page #260 -------------------------------------------------------------------------- ________________ कल्प 121 क्षस्थिते स्मेरलोचने त्वां त्वत्पत्नीसख्यौ पश्यतः । मृगलोचना नेमिमालोक्य सानन्दं प्राह-हे सहि ! चन्दाणणे ! इक्कुच्चिय राईमई, वणिआवग्गंमि वण्णणिअगुणा । जीसे नेमि करिस्सर, लायन्ननिही करग्गहणं ॥ 8 ॥ candrAnanAssha - हे सहि ! मिअलोअणे ! राइमईए रूवं, विहीविनिम्मविअ रम्भरूवहरं । न करिज दइअमिअर्स, हविज ता नूणमजसभरं ॥9॥ ततश्चन्द्रानना पश्चाद्विलोक्य सौत्सुक्यमूचे- मृगलोचने ! मङ्गलतूररवं "माइहरहिआ आइन्निकण वह अस गुठि पिअसही राईमई इहागया राजीमत्यपि साभिलाषं 'सहीओ इमस्स कस्स मसवस सगदाणेग मज्झवि अगुग्गहं करेह' त्ति भगइ, सरव्यौ -'किं चि परिओसिअंदेसि तो ते दंसेमो' राजीमती बलाद् तदन्तरे स्थित्वा नेतिमालोक्य साचयं आत्मगतं - किं पाया कुमारो ! किंवा मयरद्धओ ! अह सुरिन्दो ! महचेव मुत्तिमन्तो अहवे सो पुन्नपन्भारो ॥ 10 ॥ किं तस्स करेमि अहं, अप्पाणं वि ह निउंछणं विहिणो । निरुत्रमसोहग्गनिही, एस पइ जेण महविहिओ ॥ 11 ॥ तओ चन्दाणणा सहासं मिअलोअणे पिच्छ पिच्छ अवरजणं न पिच्छइ इमेसि दिट्ठे वि पिअसही अहुणा । परिणीआ एएणं, उवलक्खिस्सइ न उण अम्हे ॥12॥ मृगलोचनाऽऽह उपलक्खओ मा एसा, इत्तिअ मित्तेण अम्ह परितोसा । जै एस पिअसहीए, पाणीग्गहणं कुष्णइ नेमी ॥ 13 ॥ दीपीका 121 Page #261 -------------------------------------------------------------------------- ________________ इतञ्चपशुनानामार्त्तस्वरं श्रुत्वा नेमिः सकृपं प्रपच्छ I हो दारुक ! श्रवणदारुणः कोऽयं दारुणः स्वरः ततोऽसौ प्राह स्वजनस्य तवोद्वाहे गौरवं कर्तुमामिषैः । अत्रैते मेलिताः सन्ति भीरवः पशवः प्रमो ! ॥ 14 ॥ नेमिरात्मगतं अहह श्रोतुमशक्यं चरित्रमपवित्रचित्तवृत्तिनां । ये कुर्वन्ति निजोत्सवमनुत्सवैरपरजन्तुनाम् ॥ 15 ॥ राजीमती - 'हं दि सहीओ ! किं निमित्तं मे दाहिणं चक्खु परिष्फुरद, सख्यौ पहियममङ्गलं ति भणि' थुत्युत्कारं कुर्वतः । नेभिः - सारथे ! रथं इत एवाभिवर्त्तय, तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां पिधाय सभयोत्सुकं ते स्म मा पहर मा पहर, एवं मह हिअयहारिणि हरिणि । सामी अम्हाण मरणावि, दुस्सहो पिजतमा विरहो ॥ 16 ॥ हरिणी नेमिमुखं निर्वर्ण्य हरिणं प्रति एसो पसन्नवयणो, तिहुअणसामी अकारणो बन्धू । ता विनवेसु वल्लह ! रक्स्वत्थं सव्वजीवाणं ॥ 17 ॥ इरिणः स्वं मुखं उद्वकृत्य, - * निज्झरणनीरपाणं, अरण्णभक्खणं च वष्णवासो अम्हाण निखराहाण, जीविअं रक्ख रक्ख पहो ! ॥ 18 ॥ इति सर्वेऽपि पशवः फुत्कुर्वन्ति, नेमिः पशुनां प्राहरिकान् प्रति Page #262 -------------------------------------------------------------------------- ________________ दीपीका युष्मत्स्वामी ममोद्वाहे, तावदेतान् हनिष्यति । तन्नैवाऽहं करिष्ये तं, मृगान् मुञ्चत् मुश्चत् ॥ 19 ॥ प्राहरिकास्तथा कुर्वन्ति नेमिः सारथिं प्रति पशूनां रूधिर सिक्तो, यो दत्ते दुर्गतिफलम् । विवाह विषवृक्षण, कार्य मे नाऽमुनाऽधुना ॥ 20 ॥ . राजीमती-हा दिव्य ! किमुहि ति मूर्च्छति, सख्यौ-चन्दनद्रवैरभ्यषिश्चतं राजीमती आश्वा. |स्य सबाष्पमुच्चैस्तरं ... हा-जायवकुलदिणयर ! निरुवमनाण ! हा जगसरण ! हा करुणायरसामी ! मं मुत्तण कह चलिओ ॥ 21 ॥ . शिवादेव्यपि बाष्पाण्यवधूय सगद्गदं । पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिग्गहणं, मह दंसे निअवहूवयणं ॥ 22 ॥ ___चन्दाणणा राइमई पइ भणइ 'आकण्णय कण्णरसायणं जणणिभणिअस्स pddivynnN'| राजीमती सावधाना शृणोतिनेमिः-'मुञ्चाऽऽग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते ॥ 23 ॥ राजीमती दीर्घ निश्वास्य-'सुअंताव सोअव्वं अहो मे मूढया जं अप्पाणं मया णिऊणाचंतदुल्लहे भुवणनाहे अणुरायं कुणंतीए लहुइ कयो अप्पा, किं कयाइ कागकण्ठिआए परममोत्तियहार । संगयावेइ गुरुआणुराएण जिणमुदेसिउं विलवै Page #263 -------------------------------------------------------------------------- ________________ धी में कुलुप्पत्ती धी, रूवं जुव्वणं च मे नाह! धी मे कलाकुशलया, पडिवज्जिअ ज तुमे चच्चा ॥ 24 ॥ निहरै जीवितं पिप, अंगाणि अनाह मह विलिजंति । फुडै व्ध हिअयमेयं, सहसुज्झणदुक्खसंभरियं ॥ 25 ॥ हारो खारसरित्थो. जलचंदणचंदिमा विताविति । तुह विरहे मह सामीअ, जलइव्व समंतओ भुवणं ॥ 26 ॥ किं सजाया चक्खु, उइअं कि मज्झ असुहयं कम्मं । किं किंपिं सुअं दिटुं च, विप्पिरं जं ममं चयसि ॥ 27 ॥ दिढिपि देसु सामिअ, आलौगं पि हु करेसु खणमेगं । मा मे पेमपराए, भवाहि एगत निरवेक्खो ॥ 28 ॥ अहवा सिद्धि बहुठिअस्स, तुहं अमरसुन्दरीओ वि। न हरंति नाह तुह हिअयं, माणुसमित्तेहिं का गणणा ॥ 29 ॥ एवं च महासोअमरुत्थया, विलवन्ती पिअसही । अलंघणिज्जो दिवपरिणामो, ता अवलंबे सुधीरयं । / 30 ॥ ___ अलमेत्थ विलविएणं संतप्पहाणाओ hu~ti रायधुआओ त्ति भणिऊण संहविआ सा सहि अणेण भणिअंच तीए पिअसहीओ अजं चेव मे सुभिणओ आगओ एरावणारूढो बहुदेवदाणवपरिबुडो दुवारदेसे एगो दिव्यपुरिसो भक्खणं चेव निअत्तिअ समारूढो सुरसेलं, निसन्नो सिंहासणे,अणेगे समागया जन्तुणो, अहंपि तत्थेव गया,सो चउरोचउरो सारीरमाणसदुहप्पणासगाणि कप्पपायवफलाई तेसिंदितो मए भणिओ 'भयवं मनं पि देसु इमाणि, दिण्णाणि अ तेण,तयणंतरं पडिबुद्धा अहं' सहीहिं भणि 'पिअसहि मुहकडओ वि ते एस सुविणओ सत्ति सुंदरो होहि, त्ति राजीमती आह । जैवि हु एअस्स करो, मझ करे नोअ आसि परिणयणे । तहवि सिरे मह सुच्चिय, दिक्खासमये करो होही ॥ 31 ॥ Page #264 -------------------------------------------------------------------------- ________________ कल्प 123 चन्दाणणा-'साहु पिअसहि साहु सुलद्धं जं मुत्तुहह चौ तिहुअणरजाओ वि हु दुल्लहं सहदीपिका त्ति संकीत्तणंति काउंनिजोत्तरियांचलमुत्तारयंति. राजीमती-सहीओन सकेमि इत्य बहुजणे चिट्टि॥ उं इअ धवलहरं pvish। ततः समुद्रविजयो वत्स! पूरयाऽस्मन्मनोरथान् नामेयाद्याः कृतोदाहा मुक्तिं जम्मुर्जिनेश्वराः । ततोऽप्युच्चैः पदं ते स्यात्, कुमार ब्रह्मचारिणः ॥ 32 ॥ इति __ऊचे श्रीनेमिः-क्षीणभोगफलकर्माऽहं किं च एक स्त्रीसङ्ग्रहेऽनन्तजन्तुसन्तानघातके । भवतां भवतां तस्मिन् विवाहे कोऽयमाग्रहः ॥ 32 ॥ अत्र कविः-मन्येऽङ्गना विरक्तः परिणयनमिषेण नेमिरागत्य । राजीमती पूर्वभवप्रेम्णा, समकेतयन्मुक्त्यै ॥ 32 ॥ अत्रान्तरे लोकान्तिकदेवाःजय निर्जितकन्दर्प ! जन्तु जाताऽभयप्रद ! नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्तय ॥ 34 ॥ इति विज्ञपयन्तःस्वामिमं प्रणम्य श्रीसमुद्रविजयराजानं शिवादेवींच भाषन्ते, कोऽयमानन्दस्थाने विषादः, स्वामी वार्षिकदानानन्तरं त्रिभुवनं मोदयिष्यतीति सर्वेऽपि स्न्तुस्स्त्ताः। राजीमत्यपि भग वन्तं स्मरन्तीं तस्थौ ॥ 172 ॥ Kel जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खणं पुव्व- बहकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बार- 123 Page #265 -------------------------------------------------------------------------- ________________ वईए णयरीए मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता, जेणेव खयए उज्जाणे तणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेई, ठावित्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पब्वइए ॥ 173 ॥ ___ अरहओ णं अरिहनेमी चौपन्नं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे, जे केइ उवसग्गा उप्पज्जति तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पण्णरसीपक्खणं दिवसस्स पच्छिमे भागे उजिंतसेलसिहरे वेडसपायवस्स अहे छटेणं भत्तणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंत रियाए वट्टमाणस्स जाव अणंते अणुत्तरे निव्वाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने जाव सव्वलोए सव्वजीवाणं भावे जाणमाणेपासमाणे विहरै174 व्याख्या-छ?णं ति, ग्रन्थान्तरे तु अट्टमेणं ति दृश्यते । Page #266 -------------------------------------------------------------------------- ________________ दीपिका कल्प- जाणमाणे पासमाणे विहरै इति श्रीनेमिस्वामिनः केवलोत्पत्यनन्तरं चान्यदा राजीमत्यपि IN भगवत्संनिधौ व्रतमादाय क्रमेण सिद्धा । तस्याश्च गृहस्थत्वे चत्वारि वर्षशतानि छद्मस्थत्वे चैकं 124 ॥ वर्ष, केवलित्वे च पञ्च वर्षशलानि, सर्वायुरेकाधिकनवशतवर्षाणीति । 173 ॥ 17 ॥ . अरहओ णं अरिहनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुत्था ॥ 175 / / अरहओ णं अरिहनेमिस्स वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था।176। अरहओ णं अरिठ्ठनमिस्स अज्जजक्खिणिपामुक्खाओ चत्तालीसं अज्जियासाहस्मीओ उक्कोसिया अज्जियासंपया हुत्था ॥ 177 ॥ अरहओ णं अरिष्टनेमिस्स नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ औणत्तारें च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 178 ॥ अरहओ णं अरिहनेमिस्त महासुब्बयापामुक्खाणं समणोवासियाणं तिन्नि संयसाहस्सीओ छत्तीसं च सहस्सा उकोसिया समणावासियाणं संपया हुत्था ॥ 179 ॥ अरहओ णं अरिष्टनेमिस्स चत्तारिसया चउद्दस्सयुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर जाव संपया हुत्था ॥ 180 ॥ पण्णरससया ओहिनाणीणं, पन्नरससया केवलनाणीणं, पन्नरससया वेउब्धियाणं, दसप्तया विउलमईणं, अट्ठसया वाईणं, सोलससया अणुत्तरोववाइयाणं, / 124 Page #267 -------------------------------------------------------------------------- ________________ पण्णरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई, अरहओ णं अरिहनमिस्स दुविहा अंतगडभूमी हुत्था, तं जहा जुगंतकडभूमी य परियायंतकडभूमी य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवालसपरियाए अंतमकासी ॥ 181 ॥ ___ व्याख्या दुवास परिआए त्ति, प्रत्यन्तरे च दुवालसे त्ति दृश्यते तल्लेखकदोषकतमिति सम्भाव्यते । स्थानङ्गेऽप्यष्टमस्थाने अरहओ णं अरिठ्ठनेमिस्सेत्यादि सूत्रे दुवासपरिआए अंतमकासी । इत्यस्य व्याख्यायां द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षरिति व्याख्यातत्वात् । 175, 176, 177, 178, 172, 180, 181 // तेणं कालेण तेणं समएणं अरहा अरिहनेमि तिन्नि वाससयाइं कुमाखासमझे वसित्ता, चउप्पन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता, देसुणाई सत्तवाससयाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाइं सत्तवाससयाइं सामण्णपरियायं पाउणित्ता, एगं वाससहस्सं सव्वाउयं पालैत्ता, वीणे वेयणिज्जाउयणामगुत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए बहुवीकताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स अट्ठमीपक्खणं उप्पिं उज्जितसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं Page #268 -------------------------------------------------------------------------- ________________ शादीपिका चित्ता नक्खत्तेणं जोगमुवागएणं पुत्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए (pra800) जाव सव्वदुक्खप्पहीणे ॥ 182 ॥ अरहओ णं अरिट्ठनेमिस्स कालगयस्स जाव सबदुक्खप्पहीणस्स चौरासीई वाससहस्साइं वीकताइं पंचासीइमस्स वाससहस्सस्स नव वाससयाई वीकताई दसमस्स य वाससयस्स अयं असैमे संवच्छरे काले गच्छइ ॥ 183 ॥ व्याख्या-चौरासीई वाससहस्साइं ति नेमिनिर्वाणात् त्र्यशीत्या सहस्रैःअर्द्धाष्टमशतैश्च वर्षाणां श्रीपार्श्वस्य सिद्धिगमनात् ततः परं अर्द्धतृतीयशताभ्यां श्रीबीरस्य निवृत्तिःरिति॥ श्रीनेमिचरित्रं । __ अतः परं ग्रन्थगौरवभयात् पश्चानुपूर्व्या नेम्यादीनां अजितान्तानां अन्तरालकालमेवाहनमिस्स णं अरहओ कालगयस्स जाव सवदुक्खप्पहीणस्स पंच वाससयसहस्साई चौरासीई च वाससहस्साइं नवय वाससयाई वीक्ताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ 21 ॥ 184 ॥ नमिस्स णं इत्यादि व्यक्तमेव तथाप्येदं युगीयजनानुग्रहाय व्यक्ततरार्थ किश्चिदुच्यते-श्रीनेमि 22 ॥ द्ल् निर्वाणात् पञ्चभिर्वर्षाणां लक्षः श्रीनेमि22निर्वाणं । ततश्च चतुरशीतिसहस्रनवशताऽशीतिवर्षास्तिक्रमे पुस्तकवाचना जातेति 210184 ॥ Page #269 -------------------------------------------------------------------------- ________________ मुणिसुव्वयस्स णं अरहओ कालगयस्स इक्कारस वाससयसहस्साई चौरासीइं च वाससहस्साई नवयवाससयाई वीकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ 20 ॥ 185 ॥ श्रीमुनिसुव्रतनिर्वाणात् षड्भिर्वषाणां लक्षैः श्रीनेमिनिर्वाणं, ततश्च पञ्चालक्षाश्चतुरशीतिसहस्रनवशताशीतिवर्षाऽतिक्रमे पुस्तकवाचना । 20 / 185 / मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स पण्णहि~ वाससयसहस्साई चौरासीइंच वाससहस्साई नवय वाससयाई वीकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ 19 ॥ 186 ॥ . श्रीमल्लि19निर्वाणाचतुपञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 19 ॥ 186 ॥ अरस्स णं अरहओ जाव प्पहीणस्स एगे वासकोडीसहस्से वीकते, सेसं जहा माल्लिस्स तं च एवं पंचसटिं लक्खा चौरासीई वाससहस्साई वीक्ताई, तम्मि समए महावीरो निव्वुओ, तओ परं नव वाससयाई वीक्कताई, दसमस्स य वाससयस्म अयं असीइमे संवच्छरे काले Page #270 -------------------------------------------------------------------------- ________________ कल्प दीपिका गच्छइ । एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं 18 ॥ 187 ॥ श्रीअर18निर्वाणात् कोटिसहस्रेण श्रीमल्लिनिर्वाणं, ततोऽपि पञ्चषष्टिलक्षचतुरशीतिसहस्रनवश। ताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 18 ॥ ॥ 187 // कुंथुस्स णं अरहओ जाव प्पहीणस्स एगे चउभागपलिओवमे वीकते, पंचसटिं च सयस हस्सा, सेसं जहा मल्लिस्स 17 ॥ 188 ॥ . ___ श्रीकुन्थु17निर्वाणात् एकवर्षकोटिसहस्रोनपल्योपमचतुर्थांशेन श्रीअरनिर्वाणं, ततश्च एकसहस्रकोटि-पञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 17 ॥ ॥ 188 // संतिस्स णं जाव प्पहीणस्स एगे चउभागूणे पलिओवमे वीकते पन्नहि~ च, सेसं जहा. माल्लिस्स 16 ॥ 189 ॥ श्रीशांति16निर्वाणतः पल्योपमार्द्धन श्रीकुन्थुनिर्वाणं, ततोऽपि पल्यचतुर्थाश-पञ्चषष्टिलक्ष-चतुर- शीतिसहस्र-नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 16 ॥ ॥ 189 // धम्मस्स णं जाव प्पहीणस्स तिन्नि सागरोवमाइं पन्नटिं च, सेसं जहा मल्लिस्स 15 ॥ 19 ॥ श्रीधर्मनाथ 15 निर्धाणात् पादोनपल्योपमोनैत्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं । ततोऽपि । पादोनपल्योपम-चतुरशीतिलक्ष-नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना साता ॥ 15 ॥ ॥ 19 // Page #271 -------------------------------------------------------------------------- ________________ अणंतस्स णं जावप्पहीणस्स सत्त सागरोवमाइं पन्नहि~ च, सेसं जहा मालस्स 14 ॥ 191 श्रीअनन्तनाथ 14 निर्वागच्चतुर्भिः सागरधर्मनिर्वाणं । ततश्च त्रिसागर-पञ्चषष्टिलक्ष-चेतुरशीतिसहस्र-नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना 14 ॥ 191 ॥ विमलस्स णं जावप्पहीणस्स सोलस सागरोवमाइं वीकताई पन्नटिं च सेसं जहा म्ल्लिस्स्13॥ ___ श्रीविमल13निर्वाणान्नवभिः सागरैः श्रीअनन्तनिर्वाणं ततोऽपि सससागरपञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 13 ॥ 192 ॥ / वासुपुज्जस्स णं जावप्पहीणस्स छायालीसं सागरोवमाइं पन्नटिं च सेसं जहा मल्लिस्स 12 ॥ 193 __श्रीवासुपूज्य12निर्वाणात् त्रिंशत्सागरोपमैर्विमलनिर्वाणं ततश्च षोडशसागर-पञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना 12 ॥ 19 ॥ सिज्जंसस्स णं जाव पहीणस्स एगे सागरोवमसए वीकते पन्नटिं च सयसहस्सा सेसं जहा मल्लिस्स 11 ॥ 194 ॥ श्री श्रेयांस11निर्वाणात् चतुःपञ्चाशत्सागरैः श्रीवासुपूज्यनिर्वाणं ततोऽपि षट्चत्वारिंशत्सागरपञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवाशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 11 ॥ 19 ॥ सीयलस्स णं जावप्पहीणस्स एगा सागरोवमकोडी तिवासाद्धनवमासाहियवायालीसवासस 59 Page #272 -------------------------------------------------------------------------- ________________ कल्प 127 हस्सेहिं ऊणिया वीकंता एयंमि समए महावीरो निव्वुओ, तओ परं नव वाससयाई वीक्कंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ 10 ॥ 195 ॥ श्री शीतल 10 निर्वाणात् षट्षष्टिलक्ष- षडूविंशतिसहस्रवर्षाऽधिक सागरशतोनया सागरकोटधा श्रीश्रेयांसनिर्वाणं । ततोऽपि त्रिवर्षसार्द्धाऽष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैः पटषष्टिलक्षषडूविंशतिसहस्रैरधिकैः सागरशतेऽतिक्रान्ते श्रीवीरनिवृत्तिः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना । / 10 / / / / 195 / / सुविहिस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिओ वीकताओ सेसं जहा सीयलस्स तं च इमं तिवास अद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणिया वीकंता इच्चाइ 9 / / 196 ॥ श्रीसुविधि9 निर्वाणान्नवभिः सागरकोटिभिः शीतलनाथनिर्वाणं ततोऽपि त्रिवर्षाई नवमासास्धिकद्विचत्वारिंशद्वर्षसहस्त्रोनायां एककोटावतिक्रान्तायां श्रीवीरनिर्वाणं ततो नवशताऽशीतिवर्षाऽतिक्रमे सिद्धान्तपुस्तकवाचना । / 9 / / / / 196 // चंदप्पहस्स णं अरहओ जावप्पहीणस्स एवं सागरोवमकोडिसयं वीक्कतं सेसं जहा सीयलस्स तं च इमं तिवासाद्ध नवमासाहियबायालीम वा सहसस्सेहिं ऊणगमिच्चाइ 8 ॥ 197 ॥ दीपिका 127 Page #273 -------------------------------------------------------------------------- ________________ जा श्रीचन्द्र8प्रभनिर्वाणात् नवतिसागरकोटिभिः सुविधिनिर्वाणं, ततोऽपि त्रिवर्षा नवमासाधिक द्विचत्वारिंशद्वर्षसहस्रोनदशसागरकोटिषु व्यतिक्रान्तेषु श्रीवीरनिवृत्तिस्ततोऽपिनवशताऽशीतिवर्षास् तिक्रमे पुस्तकवाचना ॥ 8 ॥ 197 ॥ 10 सुपासस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसहस्से वीकते सेसं जहा सीय लस्स तं च इमं तिवासानवमासाहियवायालीसवाससहस्सेहिं ऊणिया वीकता इचाइ 7 ॥ 198 ॥ श्रीसुपार्श्व निर्वाणात् नवशतकोटिसागरैः श्रीचन्द्रप्रभनिर्वाणं, ततश्च विवर्षार्डनवमासाधिक द्विचत्वारिंशद्वर्षसहस्रोनसागरैकशतकाव्या श्रीवीरनिवृत्तिस्ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 7 ॥ ॥ 198 // पउमप्पहस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिसहस्सा वीकता तिवासाद्धनवमासाहियवायालीसवाससहस्सहिं इचाइयं सेसं जहा सीअलस्स 6 ॥ 199 ॥ श्री पद्मप्रभनिर्वाणात् नवसहस्रसागरकोटिभिः श्रीसुपार्श्वनिर्वाणं, ततोऽपि त्रिवर्षार्डनवमासाऽधिकद्विचत्वारिंशद्वर्षसहस्रोनैककोटिसहस्रसागरैः श्रीवीरमोक्षस्ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 6 ॥ ॥ 199 // Page #274 -------------------------------------------------------------------------- ________________ कल्प 128 सुमैस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसयसहस्से वीकते सेसं जहा । दीपिका सीयलस्स तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं इन्चाइयं 5 ॥ 200 ॥ श्रीसुमति निर्वाणातो नवतिसहस्रसागरकोटिभिः श्रीपद्मप्रभनिर्वाणं ततोऽपि त्रिवर्षार्द्धनवमासाधिक द्विचत्वारिशद्वर्षसहस्रोनदशसागरोकोटिसहस्रः श्रीवीरमोक्षः ततोऽपि नवशताऽशीति वर्षाऽतिक्रमे पुस्तकवाचना ॥ 5 ॥ ॥ 20 ॥ अभिनंदणस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडिसयसहस्सा वीकंता सेसं जहा सीयलस्स तिवास-अद्धनवमासाहिय बायालीसहस्सहि य इच्चाइयं 4 ॥ 201 ॥ श्री अभिनन्दन4निर्वागात् नवलक्षसागरकोटिभिः श्रीसुमतिमोक्षः, ततोऽपि त्रिवर्षार्द्ध नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैककोटिलक्षसागरेण श्रीवीरनिवृत्तिस्ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे ॥ पुस्तकवाचना ॥ 4 ॥ ॥ 201 // संभवस्स णं अरहओ जाव प्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा वीकता सेसं जहा सीयलस्स तिवासाद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं 3 ॥ 202 ॥ श्रीसम्भवनिर्वाणात् दशलक्षकोटिसागरैः श्रीअभिनन्दनमोक्षः ततोऽपि त्रिवर्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनदशलक्षकोटिसागरैः श्रीवीरमोक्षस्ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे ॥ पुस्तकवाचना ॥ 3 ॥ 202 ॥ || 128 Page #275 -------------------------------------------------------------------------- ________________ अजियस्स णं अरहओ जाव सचदुक्खापहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा वीकता, सेसं जहा सीअलस्स, तिवास-अद्धनवमासाहिय चायालीसवाससहस्सेहिं इच्चाइयं ॥ 203 ॥ 2 ॥ व्याख्या-श्री अजितनिर्वाणात् त्रिंशल्लक्षसागरैः श्रीसम्भवमोक्षः ततोऽपि त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोन-विंशतिलक्षकोटिसागरै श्रीवीरमोक्षः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ 2 / 202 ॥ श्रीऋषभनिर्वाणात् पञ्चाशल्लक्षकोटिसागरैः श्रीभजितनिर्वाणं, ततोऽपि त्रिवर्षार्द्ध-नवमासाधिक-द्विचत्वारिंशद्वर्षसहस्रोनपश्चाशल्लक्षकोटिसागरैः श्रीवीरमोक्षः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचनादि ॥ 1 ॥ तेणं कालेणं तेणं समएणं 'उसमे' अरहा कोसलिए चौ उत्तरासाढे अभीइपंचमे हुत्था, तं जहा-उत्तरासादाहिं चुए, चैत्ता गम्भं वक्ते जाव अभीइणा परिनिव्वुए ॥ 204 ॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे-आसाढवहुले, तस्स णं आसाढबहुलस्स चउत्थीपक्खणं सबट्ठसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्टीआओ अणंतरं चयं, चैता इहेव जंबुद्दीवे दीवे,भारहे वासे, इक्खागभूमीए Page #276 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 129 ॥ नाभिस्स कुलगरस्स मरुदेवीए भारिआए, पुवरत्तावरत्तकालसमयंसि आहारवकंतीए जाव जनचकोत्रा गम्भत्ताए वकंते ॥ 205 ॥ व्याख्या तेणं कालेणमित्यादि, कोशलायां-अयोध्यायां भवः कौशलिकः ॥ 204-205 ॥ . उसमे णं अरहा कोसलिए तिन्नाणोवगए आवि हुत्था, तं जहा-चैस्सामि त्ति जाणइजाव सुमिणे पासइ, तं जहा-'गयवसह' गाहा । सवं तहेव-नवरं पढमं उसभं मुहेणं ऐंतं पासइ, सेसाउ गयं । नाभिकुलगरस्स साहै, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥ 206 ॥ __ व्याख्या-ऐंतं ति श्रीऋषभदेवजननी प्रथमं वृषभं मुखे प्रविशन्तं पश्यति, सेसाओ गयति द्वाविंशतितीर्थकृजनन्यो गजं, वीरमाता तु सिंहमिति ॥ 206 / / तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खणं नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणं । राइंदिआणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ 207 ॥ | ॥ 12 // Page #277 -------------------------------------------------------------------------- ________________ तं चेव सवं जाव देवा देवीओ य वसुहाखासं वासिंसु सेसं तहेव चारगसोहणं माणुम्माणवद्धणं उस्सुकमाइय ठीवडियवज्जं सर्व भाणियत्वं ॥ 208 ॥ व्याख्या-आसाढाहिं-उत्तराषाढाभिः, ठीवडिअवजं सव्वं भाणियब्वं ति अह वट्टै सो भयवं, dialoacuo अणोवमसिरीओ । देवगणसंपरिवुडो, नंदाइसुमंगलासहिओ ॥ 1 ॥ अमिअसिरओ सुनयणो, बिम्बुढो dhvldNtpNtiio। varapaumagabhagoro, फुल्लुप्पलगंधनीसासो ॥ 2 ॥ जाइसरो अभयवं, अप्पडिवडिएहिं तीहि नाणेहिं । कंतीहिअबुद्धीहिअ, अन्भहिओ तेहिं मणुएहिं ॥ 3 ॥ भगवांश्च आहारसमये सुरसञ्चारिताऽमृतमङ्गुष्ठं मुखेऽक्षिपत्, एवं अन्येऽपि तीर्थकृतो बाल्यभावे, शैशवाऽतिक्रमे तु अग्निपक्काहारभोजिनोऽअभूवन, ऋषभस्तु यावद्गृहवासंतावदेवकुरुक्षेत्रानीतफलभोजी समभूत् । किश्चिदूनवर्षप्रमाणे च सजाते भगवति मम जीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामीपाचे यामीति इक्षुयष्टिं करे कृत्वा चाऽनेकदेवपरिवृतः शक्रः प्रभोरग्रे स्थितः, श्रीनाभिकुलकराङ्कस्थेन भगवताऽपि ज्ञानाऽवगतस्वरूपेण इक्षुयष्टिं ग्रहणार्थ करे प्रसारिते शक्रः 'इक्ष्वाकुवंशस्थापनां' कृतवान् । गोत्रमपि एतत् पूर्वजानामिक्ष्वभिलाषात्काश्यपनामेति । तस्मिंश्च समये सजाताऽपत्यं किञ्चिन्मिथुनकं स्वपुत्र-पुत्रीरुपं युगलं तालवृक्षाधो मुक्त्वा क्रीडाथै गतं । तत्र च पतता तालफलेन दारके मृत्युमुपगते सर्वसंमत्या नाभिकुलकरः 'सुनन्दाभिधा ऋषभपत्नी भविष्यति' इति तां दारिकां संगृहीतवान् , ततश्च Page #278 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 130 ॥ भोगसमत्थं नाउं, वरकम्मं कासी तस्स देविंदा । दुण्डं वरमहिलाणं, बहुकम्मं कासि देवीओ ॥ 4 ॥ पुव्वसयसहस्सा, पुचि जायस्स जिणवरिंदस्स । तो भरह-बंभि-सुन्दरि-बाहुबली चेव जायाइं ॥ 5 ॥ जिनचरित्रा देवी सुमंगलाए, भरहो बंभीय मिहुणयं जायं । देवीइ सुनंदाए, बाहुबलिसुन्दरी चेव ॥ 6 ॥ 'धिकारः उसमे णं अरहा कोसलिए कासवगुत्ते णं तस्स णं पंच नामधिज्जा एवमाहिज्जति, तं जहाउसमे इ वा 1 पढमराया इ वा 2 पढमभिक्खायरे इ वा 3 पढमजिणे इ वा 4 पढमतित्थंकरे इवा 5 ॥ 209 ॥ घ्याख्या-'पढम राया इवा' त्ति इक्यिआलङ्कारे प्रथमराजत्वं चैवं-"कालानुभावात् प्रचुरकषायोदयेना' न्योऽन्यं कलहायमानानां युगलिनां दण्डनीतिस्तावद्विमलवाहनचक्षुष्मत्कुलकरकाले 'हाकार' एवाऽसीत्। यशस्विनोऽभिचन्द्रस्य च काले च अल्पाऽनल्पापराधयोर्यथाक्रम 'हाकारमाकारौं' / प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्योत्कृष्टापराधेषु "हाकार-माकार-धिक्कारा" एवासन् । एवमपिच नीतेरतिक्रमणे भगवतो न्यवेदयन् युग्लिन्ः। ततश्च प्रधानादिकलितोऽनुलझ्याज्ञश्च राजैव दण्डं करोतीति भणितवति । भगवति अस्माकमपि इदृशो राजा भवत्विति ते जगुः, कुलकरपार्वान्नृपं याचध्वमिति च स्वामिनोक्तेतैः पार्थितो नाभिकुलकरो भवतां 'ऋषभ एव राजा' इति जगौ, तीर्थोदकादिभिः अभिषिक्तो हि राजा स्यादिति प्रभुणोक्ते युगलिनोऽपि जलाद्यर्थ जलाशयं गता, इतश्च ॥ 130 ॥ Page #279 -------------------------------------------------------------------------- ________________ आभोएउं सको, उवागओ तस्स कुणै अभिसेयं । मौडाइअलंकार, नरिंदजोगं च से कुणै ॥ 7 ॥ ते च तथाविधं भगवन्तं दृष्ट्वा स्वयमेव विमृश्य पादयोरभिषेकं कृतवन्तस्तदुक्तंभिसिणीपत्तेहिअरे, उदयं पित्तं छहन्ति पाएमु । साहु विणीआ पारसा, विणीयनयरी अह निवित्त्त्ता॥8॥ ई आसा हत्थी गावो, गहीआई रजसंगहनिमित्तं । चित्तण एवमाइ, चउन्विहं संग्गरं कुणै ॥ 9 ॥ उग्गा-भोग-रायन्न-खत्तिआ संगहो भवे चौहा । आरक्खि-गुरु-वयंसा सेसा जे खत्तिआ ते u॥10॥ आसी कंदाहारा, मूलाहाराय पत्तहाराय । पुष्फफलभोइणो वि a, जइआ किर कुलगरो उस्भो॥11॥ ओमं आहरित्ता, अजीरमाणमि ते जिते जिणसु बिति । हत्थेहि घंसिऊण, 'आहारेह' त्ति ते भ्न्निआ॥ 12 ॥ आसीअ पाणिघसी, तिमिअ-तंदुलपवालपडिभोई । हत्थतलपुडाहारा, जइआ किर कुलगरो उसभो ॥ 13 ॥ अगणिस्सओ उहाणं, वणघंसा दट्ट भीअपरिकहणं । पासेसु परिच्छंदह, गिम्हह पागं च तो कुणह ॥ 14 ॥ पक्खेव-डहणमोहसि, कहणं निग्गमणं हथिसीसंमि । पयणारंभपवित्ती, ताहे कासीअ ते मणुआ ॥ 15 ॥ मिठेण हथिसीसे, मष्ट्रिअपिण्डं गहाय कुडगं तु । निव्वत्तेसिं तैआ, जिणोवैटेण मग्गेण ॥ 16 ॥ निव्वत्तिए समाणे, भणइ राया तओ बहुजणस्स । एव मे कुबह, पयढिरं पढमसिप्पं तु ॥ 17 ॥ पढम जिणे इ वत्ति प्रथमकेवली ॥ 209 ॥ / उसभे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं Page #280 -------------------------------------------------------------------------- ________________ दीपिका जिनचरित्रा G'dhikAra ॥ 131 // पुव्वसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवष्टिं पुव्वसयसहस्साई रज्जवासमज्झे वसइ, तेवढिं च पुव्वसयसहस्साइं रज्जवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणस्यपज्जवसाणाओ बावत्तरि कलाओ, चउसहि~ महिलागुणे, सिप्पसयं च कम्माणं, तिनिवि पयाहिआए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गृहिं, सेसं तं चेव सवं भाणियचं, जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे-चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सिवियाए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणिं मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणवे सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठिअंलोअं करेइ, करित्ता छट्ठणं भत्तेणं अपाणएणं आसाढाहिं नक्सत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं चौहि पुरिससहस्सेहिंसद्धिं एगंदेवदूसमादाय मुंडे भवित्ता अगाराओ अणगारिय पवइए ॥ 20 ॥ ॥ 13 // Page #281 -------------------------------------------------------------------------- ________________ 2 व्याख्या-लेहाइआओ' ति लिप्यादिकागणितप्रधानाः शकुनरुतपर्यवसानाः दाससति कला तास्त्विमाः "लिखितं 1 गणितं 2 नृत्यं 3 गीतं 4 वाद्यं 5 च पठित 6 शिक्षे च 7 / ज्योति 8 च्छन्दो'9 लङ्कति 10 व्याकरण 11 निरुक्ति 12 काव्यानि 13 ॥ 1 ॥ कात्यायनं 14 निघण्टु 15 गंज 16 तुरगारोहणं 17 तयोः शिक्षा शास्त्राभ्यासो 19 रस 20 मन्त्र 21 यन्त्र 22 विषय 23 खन्य 24 गन्धवादाश्च ॥ 25 ॥ 2 ॥ प्राकृत 26 संस्कृत 27 पैशाचिका' 28 पभ्रंशाः 29 स्मृतिः 30 पुराण 31 विधी 32 / सिद्धांत 33 तर्क 34 वैद्यक 35 वेदा''36 गम 37 संहिते 38 तिहासाश्च 39 ॥ 3 ॥ सामुद्रिक 40 विज्ञाना'' 41 चार्यकविद्या 42 रसायनं 43 कपट 44 विद्यानुवाद 45 दर्शनसंस्कारौ 46 धूर्तशम्बलकं 47 ॥ 4 ॥ मणिकर्म 48 तरुचिकित्सा 49 खेचर्य 50 मरी 51 किलेन्द्रजाल 52 च । पातालसिद्धियन्त्रक 53 रसवत्यः 54 सर्वकरणी च 55 ॥ 5 ॥ प्रासादलक्षण 56 पण 57-चित्रो 58 पल 59 लेप 60 N। चर्म 61 कर्माणि । पत्रच्छेद्य 62 नखच्छेद्य 63-पत्रपरीक्षाश्च 64 वशीकरण 65 ॥ 6 ॥ काष्ठघटन 66 देशगिरो 19 67-गारुड 68 योगाङ्ग 69 धातुकर्माणि 70 / केवलिविधि 71 शकुनरुते, 72 इति पुरुषकलाद्विसप्ततिज्ञेयाः ॥ 7 ॥ ____ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राहम्या उपदिष्ट,गणितं तु. ऐक देशं शतमस्मात् सहस्र ( 2500) मयुतं ततः । परं लक्षं प्रयुतं कोटिमार्बुदमै खैर्व निखर्व च ॥ तस्मान्महासरोज शेक् सरितां प्ति। ततस्त्वन्त्यं मध्यं pairAya'mAhuryathottaraM दशगुणं तज्ज्ञाः ॥ 1 ॥ इत्यादि संख्यानं, तच्च सुन्दा वामकरण, काष्ठरुपकर्मादि भरतस्य, पुरुषादिलक्षणं च बाहुबलिनः उपदिष्टवान् । Page #282 -------------------------------------------------------------------------- ________________ कल्प पिका ॥ 132 ॥ अधिकार चउसष्टि म्हिलागुन्नेत्ति। जिनचरित्रा ज्ञेया नृत्यौ 1 चित्ये 2 चित्र 3 वादिन 4 मन्त्र 5 ताश्च 6 / घनदृष्टि 7 फलाकृष्टी 8 संस्कृतजल्पः 9 क्रियाकल्पः 10 ॥ 1 ॥ ज्ञान 11 विज्ञान 12 दम्मा 13 बुस्तम्भा 14 गीत 15 तालयो 16 निम् । आकारगोपमा । 17 5s रामरोपणे 18 काव्यशक्ति 19 था॥2॥ वक्रोक्ति 20 र 21 गज 22 इपपरीक्षणा 23 वास्तुशुद्धिलघुबुद्धी 24 / शकुन विचारो 25 धर्माचारो 26 'ञ्जन 27 चूर्णयोर्योगः 28 ॥ 3 ॥ गृहिधर्म 29 सुप्रसादनकर्म 30 कनकसिद्धि 31 वर्णिकावृद्धी 32 / वाक्पाटव 33 करलाघव 34 ललितचरण 35 तैलसुरमिताकरणं 36 ॥ 4 ॥ भृत्योपचार 37 गेहाचारौ 38 व्याकरण 39 परनिराकरणे 40 / वीणावाद 41 वितण्डावादा 42 'ङ्कस्थिति 43 जनाचाराः 44 ॥ 5 ॥ कुम्भभ्रम 45 सारिश्रम 46 सुरत्नमणिभेद 47 लिपिपरिच्छेदाः 48 वैद्यक्रिया च 49 कामाविष्करणं 50 रन्धनं 51 चिकुरबन्धः 52 ॥ 6 ॥ शालीखण्डन 53 मुखमण्डने 54 कथाकथनं 55 कुसुमसुग्रथने 56 / वरवेष 57 सर्वभाषाविशेष 58 वाणिज्य 59 भोज्यानि 60 ॥ 7 ॥ अभिधानपरिज्ञाना 61 '' भरण यथास्थानविविधपरिधाने 62 / अन्त्याक्षरिका 63 च तथा प्रहेलिका 64 स्त्रीकलाश्चतुःषष्टिः ॥ 8 ॥ _ 'सिप्पसयंति शिल्पशतं कुम्भकार 1 लोहकार 2चित्रकार 3 तन्तुवाय4 नापित 5 शिल्पानां पश्चाना विशति-भेदत्वात्, तथा चार्षपंचेव य सिप्पाई, घडलोहे चित्तणं त्कास्वे। इकिकरस्य इत्तो वीसं वीसं भवे भेया॥ ॥ 132 ॥ 'कम्माणं' ति कर्मणां कृषिवाणिज्यादीनां मध्ये शिल्पशतमेवोपदिष्टवान्, तत एव अनाचार्योपदेश Page #283 -------------------------------------------------------------------------- ________________ जं कर्म, आचार्योपदेशजं शिल्पं इतिकर्मशिल्पयोः प्रतिविशेषमामनन्ति, कर्माणिहि क्रमेण स्वयमुत्पन्नानि, एतानि त्रिण्यपि द्वाससतिकला-चतुःषष्टिमहिलागुण-शिल्पशताख्यानि वस्तूनि प्रजाहिताय भगबानुपादिशत् । 'पुत्तसयंति पुत्रशतं राज्येष्वभिषिञ्चति तन्नामानि त्वेवं । भरतः 1 बाहुबलिः 2 शङ्खः 3 विश्वकर्मा 4 विमलः 5 सुलक्षणः 6 अमलः 7 चित्राङ्गः 8 ख्यातकीर्तिः 9 वरदत्तः 10 सागरः 11 यशोधरः 12 अमरः 13 रथवरः 14 कामदेवः 15 ध्रुवः 16 वत्सो 17 नन्दः 18 सूरः 19 सुनन्दः 20 कुरुः 21 अङ्गः 22 वङ्गः 23 कोशलः 24 वीरः 25 कलिङ्ग: 26 मागधः 27 विदेहः 28 सङ्गमः 29 दशार्णः 30 गम्भीरः 31 क्सुवर्मा 32 सुवर्मा 33 राष्ट्रः 34 सुराष्ट्रः 35 बुद्धिकरः 35 विविधकरः 37 सुयशाः 38 यश कीतिः 39 यशस्करः 40 कीर्तिकरः 41 सूरणः 42 ब्रह्मसेनः 43 विक्रान्तः 44 नरोत्तमः 45 पुरुषोत्तमः 46 चन्द्रसेनः 47 महासेनः 48 नभःसेनः 49 भानुः 50 सुकान्तः 51 पुष्ययुतः 52 श्रीधरः 53 दुर्द्धर्षः 54 सुसुमारः 55 दुर्जयः 56 अजयमानः 57 सुधर्मा 58 धर्मसेनः 59 आनन्दनः 60 आनन्दः 61 नन्दः 62 अपराजितः 63 विश्वसेनः 64 हरिषेणः 65 जयः 66 विजयः 67 विजयन्तः 68 प्रभाकरः 69 अरिदमनः 7. मानः । 71 महाबाहुः 72 दीर्घबाहुः 73 मेघः 74 सुघोषः 75 विश्वः 76 वराहः 77 सुसेनः 78 सेनापतिः 79 कपिलः 8.शैलविचारी 81 अरिञ्जयः 82 कुञ्जरबलः 83 जयदेवः 84 नागदत्तः 85 काश्यपः 86 बलः 87 वीरः 88 शुभमतिः 89 समतिः 90 पद्मनाभः 91 सिंहः 91 सुजातिः 92 सब्जयः 94 सुनाभः 95 नरदेवः 96 चित्तहरः 97 सुरवरः 98 हढरथः 99 प्रभजनः 100 इति ॥ Page #284 -------------------------------------------------------------------------- ________________ कल्प एषु भरतबाहुबली यथाक्रमं सुमंगलासुनन्दायोः सुतौ शेषास्त्वष्टनवतिरपि सुमङ्गलाया एवौरसाः जिनचरित्रा दीपिका अधिकारः ॥ 13 ॥ 1 तयैकोनपश्चाशयुगलैजनितत्वात् । 'चउमुट्ठिति एकां केशमुष्टिं अवशिष्यमाणां पवनान्दोलिता कलशोपरिनीलोत्पलमालामिव । स्कन्धोपरि लुठन्तीं विलोक्य सोपरोधं शक्रेण विज्ञप्तो भगवान रक्षितवान् इति । 'चौहिं सहस्सेहिं ति कच्छमहाकच्छादिभिश्चतुसहस्रैर्यथा स्वामी करिष्यति तथा वयमपि करिष्याम इति कृतनिर्णयैः सह दीक्षां गृहीतवान् ॥ 210 ॥ उसमे णं अरहा कोसलिए एगं वासससहस्सं निचं वासट्ठकाए चियत्तदेहे जे केइ उवसग्गाजाव अप्पाणं भावमाणस्स पगं वाससहस्सं वीकतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहूलस्स एक्कारसीपक्खे णं पुवण्हकालसमयंसि पुरिमातालस्स नगरस्स बहिया सगडमुहंसि उज्जाणांसि नग्गोहवरपायवस्स अहे अट्ठमणं भत्तेणं अपाणएणं असाढाहिं नक्सत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरै ॥ 211 ॥ व्याख्या-'निचं पोसट्टकाए ऽत्ति ॥ 133 ॥ Page #285 -------------------------------------------------------------------------- ________________ उसभो वरवसभगई वित्तूणमभिग्गरं परमघोरं । वोसटुचत्तदेहो, विहरै गामाणुगामं तु ॥ 1 ॥ ततश्च न विभावजण जाणइ, का भिक्खा केरिसा भिक्खायरा । ते भिक्खमलभमाणा, वणमज्झे तावसा जाया ॥ 2 ॥ अत्र ते इति कच्छादयो ये प्रभुमनुप्रव्रजिताः, इतश्च कच्छमहाकच्छपुत्रौ नमिविनमिनामानौ भगवतः पालकपुत्रौ दीक्षासमये देशविलोकनार्थ गतावभूतां, तौ च व्यावृतौ स्वपितृपार्श्वमागतौ, ताभ्यां विसृष्ट च भरतमवगणय्य स्वामिसमीपमागत्य च प्रभुं परितः पृथ्यां जलवर्षण सुरभिपुष्पप्रकरं च कृत्वा प्रतिदिनमुभयसन्ध्यं राज्यप्रदो भवेति व्यज्ञपयतां । अन्यदा च धरणेन्द्रो जिनवन्दनार्थमागतस्तौ तथा । याचमानौ दृष्ट्वा जगाद मा भगवन्तं निष्परिग्रहं याचेथाम्, किन्तु अर्हद्भक्त्याऽहमेव युवाभ्यां दास्यामीत्युक्त्वा अष्टचत्वारिंशदिद्यासहस्राणि पाठसिद्धानि ददौ । ततस्तौ धरणेन्द्रोक्त्या परिजनादियुक्तौ विमानारूढ वैताढ्या गत्वा दक्षिणश्रेण्यां पञ्चाशन्नगराणि उत्तरश्रेण्यां षष्ठिर्नगराणि निर्वास्य तस्थतुरिति । अत्र च कल्पकिरणावली का रेणाऽष्टचत्वारिंशद्विद्या दत्ता इति लिखितमस्ति तद्विचार्य आवश्यक वृत्ति - चूर्णि - ऋषभचरित्रादिसकलग्रन्धविरोधादिति । इतश्च भयवं अदीणमणसो, संवच्छरमण (सओ विहरमाणो । कन्नाहिं निमंतिज्जर, वत्थाभरणासणेहिं च ॥ 4 ॥ अथ गजपुरे बाहु-बले: सोमयशा सुतः । श्रेयांस (स्तत्सुतः) स्वप्ने, मेरुं सुधोज्ज्वलं व्यधात् ॥ 5 ॥ कोस्पि श्रेयांससाहाय्यात्, शत्रुक्रान्तो महाभटः । जयी जात इति स्वप्ने, पश्यत्सोमयशा नृपः ॥ 6 ॥ रविमण्डलतः भस्ता, करौघो घटितः पुनः । श्रीश्रेयांसकुमारेण, स्वप्नं श्रेष्ठीति लब्धवान् ॥ 7 ॥ Page #286 -------------------------------------------------------------------------- ________________ कल्प दीपिका मातरन्तासभ मावी, श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म योऽप्यगुः ॥ 8 ॥ जिनचरित्रा लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गवाक्षतो धावधुवराजः प्रभु प्रति ॥ 9 ॥ धिकारः प्रभोर्दशनतो जाति-स्मृति प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघ, ढोकयामास कोऽप्यथ ॥ 10 ॥ ततः श्रेयांसः प्राह-'भगवन् ! प्रसारय करौ,निस्तारय मां,गृहाण yogymmumikssursN| atra कविघटनास्वाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः । स माह दातृहस्तस्याऽधो भवामि कथं यतः ॥ 11 ॥ पूजाभोजनदानशान्तिककला-पाणिग्रहस्थापना । चोक्षमेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । अथ वामो ब्रूतेवामोऽहं रणसंमुखाडुगणना-वामाङ्गशय्यादिकृत् । धुतादिव्यसनी त्वसौ स तु जगौ, चोक्षोऽस्मि न त्वं शुचिः ॥ 12 ॥ राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृत्ः। सन्तुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानिस्सु॥ इत्यब्दं प्रतिबोध्य दक्षिणकर, श्रेयांसतः कारयन् । प्रत्यग्रेक्षुरसेन पूर्णमृषभः, पायात्स वः श्रीजिनः ॥ 13 ॥ - ततो भगवता करसंपुटे प्रसारिते बहुभिर्घटैः श्रेयांसस्तमपूरयत्, न च ततो विन्दुमात्रोऽपि रसः । / पतति, यदुक्तं___ माइज घटसहस्सं, अहवा माइज सागरा सव्वे । एआरिसलद्धीओ, सो पाणीपडिग्गही होइ ॥ 14 ॥ त्ति तदा च तत्र पञ्चदिव्यानि प्रादुर्बभुवुस्तथाहि-वसुधारावृष्टिः 1 चेलोत्क्षेपः 2व्योग्नि देवदन्दभिः3 गन्धोदकपुष्पवृष्टिः 4 अहोदानमहोदानमित्याकाशे उद्घोषणा चेति 5 / तदा च देवागमनमालोक्य भूपादयः सर्वेऽपि लोकास्तत्रागताः श्रेयांसवचनात् ज्ञातदानविधयः 8 ॥ 13 ॥ Page #287 -------------------------------------------------------------------------- ________________ भुवणं जसेण भयवं रसेण भवणं धणेण परिहत्थो । अप्पा निरुवमसुक्खे, सुपत्तदाणं महग्घविअं ॥ 15 ॥ रिसहेससमं पत्तं, निरवज्जं इक्खुरससमं दाणं । सेअंससमो भावो, हविज्ज जै मग्गिअं हुज्जा ॥ 16 ॥ इत्यादि वचोभिः श्रीश्रेयांसमभिनन्द्य स्वं स्वं स्थानं जग्मुः । श्री ऋषभस्वामिना च दीक्षामनु संवत्सरेणेक्षुरसेन पारणं कृतं । शेषैस्तु द्वितीयदिने पायसेनेति यदाहु: संबच्छरेण भिक्खा; लद्धा उसण लोगनाहेण । सेसेहिं बीअदिवसे, लद्धाओ पदमभिक्खाओ ॥ 17 ॥ उसभस्स य पारणए, इक्खुरसो आसि लोगनाहस्स । सेसाणं परमनं, अमयर सरसोवमं आसी ॥ 18 ॥ ति एकदा विहरन भगवान् तक्षशिलापुरीबाह्योपाने प्रतिमया स्थितो, विज्ञातश्च बाहुबलिना, सर्वद्व प्रातरहं वन्दिष्ये इति विचिन्त्य प्रातर्भगवति प्रस्थिते स वन्दितुं गतः, तत्र स्वामिनमदृष्ट्वा जातशोको महतीमधृतिं विधाय स्वामिनः प्रतिमास्थानेऽष्टयोजनपरिमण्डलं रत्नमयं सहस्रारं धर्मचक्रं चकार । एगं वाससहस्सं ति इदं प्रभोः छाद्मस्थ्यकालमानं, प्रमादकालश्चात्राऽहोरात्रमात्रः यदुक्तंवाससहस्सं तवमाइगरस्स आयरंतस्स जो पुण पमायकालो आहोरत्तं तु संकलिअं ॥ 19 ॥ पुरिमतालसति विनिता शाखापुरस्य पुरिमतालनाम्नः जाणमाणे इत्यादि प्राग्वत् । तदा च भरतस्याऽऽयुधशालायां चक्ररत्नमुत्पेदे ततो यमकशमकाख्यपुरुषाभ्यां समकालमेव केवलचक्रोत्पतिभ्यां वर्द्धापितो भरतभूपः किं प्राक् चक्रमहोत्सवं करोम्युत तातकेवलोत्सवमिति क्षणं व्यमृश्यत यदाह Page #288 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 135 ॥ पूआवसरे सरिसो, दिट्ठो चक्कस्स तंसि भरहेण । विसमा हु विषयतण्हा, गुरुआणावि कुणै मैमोहं ॥ 20 ॥ ति जिनचरित्रा अधिकारः तायंमि पूइए चकं पूइअं, पूअणारिहो ताओ । इह लोइअं तु चकं, परलोअमुहावहो ताओ ॥ 21 ॥ इति विचिन्त्योचितचतुरः श्रीभरतभूधरः स्वामिविरहोत्थशोकादजस्रश्रवदश्रुपूरोत्पन्नपटलछन्नचक्षुषा प्रतिदिनं भगवत्प्रवृत्तिं प्रच्छन्त्या पितामह्या श्रीमरुदेव्यासह हस्त्यारूढो विभुं वन्दितुं सपरिच्छदश्चचाल इतश्च भरतेन समं हस्त्याऽऽरूढा देवजयध्वनि । दुन्दुभि देशनां श्रुत्वा, हृष्टा श्रीमरुदेव्यभूत ॥ 22 ॥ हर्षाश्रुभिः समं नील-पटलक्षयतः क्षणात् । वप्रछनत्रयादिश्रीदर्शनादित्यचिन्तयत् ॥ 23 ॥ धिक् मोहविकलान् जीवान् , स्वार्थ स्निह्यन्ति जन्तवः । मोहोऽयं परमं दुःखं, मोहान्मे चक्षुषी गते ॥ 24 ॥ वत्सोऽयमीदृशीमृद्धिं, प्राप्तो मां न स्मरत्यपि । प्रेषयत्यपि सन्देशं, नेत्यमोहाऽऽप केवलम् ॥ 25 ॥ अत्र कविः सूनुर्युगादीशसमोन विधे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् |य्द्र्जित्ण् केवलरत्नमय्यं, स्नेहात्तदैवाऽर्थयत् मातुराशु ॥ 26 ॥ | मरुदेवा समा नाऽम्बा, याऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनुजार्थ, शैवमार्ग खिलं चिरात् ॥ 27 ॥ तता देवैरत्र प्रथमसिद्ध इति तद्वपुः क्षीराब्धौ प्रक्षिप्य महान् महिमा चक्रे । ततो भरतेश्वरः समवसरणवाप्यां स्नात्वा प्रभुं च वन्दे, देशनां चाऽशृणोत्, प्रभोः प्रथमदेशनया भरतपुत्रपौत्राणां बादशशतानि प्रव्रजितानि उक्तं च । पञ्च य पुत्तसयाई भरहस्स य सत्त नत्तुअसयाई । सयराहं पन्वइआ, तमि कुमारा समोसरणे ॥ 28 ॥ ति ॥ 135 ॥ Page #289 -------------------------------------------------------------------------- ________________ इतश्च कच्छमहाकच्छवास्तापसा अपि स्वामिनो ज्ञानोत्पत्ति श्रुत्वा भगवदन्तिकमागताः प्रव्रजितार M भरतोऽपीन्द्र निवारितस्वामिन निर्वाणशोकः प्रभुं नत्वा स्वस्थानं जगामेति ॥ 211 ॥ ____ उसमस्स णं अरहओ कोसलियस्स चौरासीई गणा चौरासीई गणहरा हुत्था ॥ 212 ॥ उसभस्स णं अरहओ कोसलियस्स उसभसेणपामुक्खाओ चौरासीओ समणसाहस्सीओ उक्कोसिया समणसंपया हुस्था ॥ 213 ॥usbhss णं अरहओ बंभीसुंदरिपामोक्खाणं अजियाणं तिनि सयसाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था । / 214॥ उसभस्स णं अरहओ सिज्जसपामोक्खाणं समणोवासगाणं तिनि सयसाहस्सीओ पंचसहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 215 ॥ उसभस्स णं अरहओ सुभद्दापामोक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउप्पन्नं च सहस्सा उकोसिया समणोवासियाणं संपया हुत्था ॥ 216 ॥ उसभस्स णं अरहओ । चत्तारि सहस्सा सत्त सया पन्नासा चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिआ चउद्दसपुन्विसंपया हुत्था ॥ 217 ॥ उसभस्स णं अरहओ नवसहस्सा ओहिनाणीणं जाव उकोसिया ओहिनाणिसंपया हुत्था ॥ 28 ॥ उसभस्स णं अरहओ वीससहस्सा केवलनाणीणं Page #290 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 13 ॥ जिनचरित्रा |'धिकारः उक्कोसिया केवलनाणिसंपया हुत्था ॥ 219 ॥ उसभस्स णं अरहओ वीससहस्सा छच्च सया वेउविआणं उक्कोसिया वेउविसंपया हुत्था ॥ 220 ॥ उसभस्स णं अरहओ बारस सहस्सा छच्च सया पन्नासा विउलमइणं अडाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं पासमाणाणं उक्कोसिया विउलमै संपया हुत्था॥221॥ उसभस्स णं अरहओ वारस सहस्सा छच्च सया पन्नासा वाईणं उक्कोसिया वाइसंपया हुत्था॥222॥ उसभस्सणं अरहओ वीसं अंतेवासिसहस्सा सिद्धा चत्तालीसं अजिया साहस्सीओ सिद्धाओ ॥ 223 ॥ उसभस्स णंअरहओ बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गैकल्लाणाणं जाव भदाणं उक्कोसिया अणुत्तरोववाइसंपया हुत्था ॥ 224 ॥ व्याख्या-उसभस्सणं अरहओ कोसलियस्स चौरासीइ गणा इत्यादितो........जाव भदाणं उक्कोसिया संपया हुत्थेति यावत् प्रयोदशसूत्री स्पष्टा-212-213-214-215-216-217-218219-220-221-222-223-224 उसभस्स णं अरहओ कोसलीअस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य ॥ 136 ॥ Page #291 -------------------------------------------------------------------------- ________________ परियायतंगडभूमी य जाव असखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी अंतोमुहत्तपरियाए अंतमकासी ॥ 225 ॥ व्याख्या-दुविहा अंतगडभूमीत्यादि तत्र युगान्तकृभूमिरसङ्ख्येयानि पुरुषयुगानि भगवतोऽन्वये सिद्धानि, पर्यायान्तकृभूमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवा स्वामिनी अन्तकृत्केवलितां प्राप्तेति ॥ 225 ॥ तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमझे वसित्ताणं तेवहि~ पुवसयसहस्साइं रजवासमझे वसित्ता, तेसीइं पुवसयसहस्साई अगारवासमझे वसित्ता, एगं वाससहस्सं छउमत्थपरियागं पाउणित्ता, एगं पुष्वसयसहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता, संपुन्नं पुत्वसयसहस्सं सामनपरियायं पाउणित्ता, चौरासीइं पुवसयसहस्साइं सव्वाउयं पालैत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुवीकताए तिहिवासेहिं अद्धनवमेहि य मासेहिं सेसेहि जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले (अं. 900) तस्स णं माहबहुलस्स तेरसी Page #292 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 237 / जिनचरित्रा ळोऽधिकार पक्खेणं उप्पिं अट्ठावयसेलसिंहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि सपलियंकनिसन्ने कालगए गए वीकते जाव सव्वदुक्खप्पहीणे ॥ 226 ॥ व्याख्या-चौरासी पुचसयसहस्साइंति चतुरशीतिपूर्वलक्षाणि अस्मिंश्च श्रीवृषभस्वाम्यायुषि 1372000,000,000,000 एतावन्ति युगचतुष्कानि यान्ति कथमिति चेदुच्यते द्वात्रिंशत्सहस्राणि कलौ लक्षचतुष्टयं, वर्षाणां तवापरादौ क्रमाद्वित्रिचतुर्गुणं ॥ 1 ॥ तेआलीसं लक्खा, वीस सहस्सा हवंति वरिसाणं । दुग चउग पमाणाए, चौकडीए उ माणमिणं ॥ 2 ॥ एगा कोडि तेसहि लक्ख तित्तिस सहस्स तिन्निसया । तित्तीसा य तिभागो चउक्कडी एक्कपुव्वंमि ॥ 3 ॥ एगा कोडाकोडी, सगतीसा लक्ख हुंति कोडीणं । वीस सहस्सा कोडी, चौकडी रिसह सव्वाउं ॥ 4 ॥ वर्षाणि च श्रीऋषभाऽऽयुषि कियन्तीति चेदुच्यतेअउणहि सयसहस्सा सत्तावीसमेव सहस्साइं । चत्तारि कोडाकोडी, वासाणं उस्भ्जिन्न्माउण्॥5॥ अंकतः 592704000000,000000,000 // 226 // उसभस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स तिन्नि वासा अद्धनवमासा वीकंता तओवि ॥ 137 ॥ सातआवि Page #293 -------------------------------------------------------------------------- ________________ परं एगा सागरोवमकोडाकोडी तिवासाद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया वीकंता एयंमि समए समणे भगवं महावीरे परिनिव्वुए, तओवि परं नववाससया वीकंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥227॥ व्याख्या -- सत्र्वदुक्खप्पहीणे त्ति स्वामिनिर्वाणमहिमा चैवं - श्रीउत्तराध्ययनवृत्तौ कीर्त्तितस्तथाहितओ चलिआसण ओहिणा विणायवहारो निराणंदो विमणो अंसुपुणनयणो सोगाउरहिअओ समागओसको जिणसरीरं पयाहिणतिगं काऊण नच्चासन्ने नाइदूरे पज्जुवासितो चिट्ठह वयै अपसरै मिच्छत्ततमं, गज्जंति कुतित्थकोसिआ अज्ज । दुभिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥ 1 ॥ अत्थं मिय जयसूरे, मौलेइ तुमंमि संघकमलवणं । उल्लसर कुमयतारा, निअरो वि हु अज्जपढमजिणे ॥ 2 ॥ तमगसिअ ससिं च नहं, विज्जायपईवयं च निसिभवणं । भरहमिणं गयसोहं जायमणाहं च पहु अज्ज ॥ 3 ॥ एवं सुरा विसमागया तओ अ सक्को देविंदो देवेहिं गोसीसदारुहिं तिण्णिचिआओ कारेर्3a, खीरोअजलेण भगवओ देहं हावित्ता गोसीसचन्दणेणाणुलिप्पंति, अणुलिप्पित्ता हंसलक्खणपडसाडयं च णियंसति निवेसित्ता सव्वलंकारिअं करेंति, सेसा देवा गणहराणगारसरीराई एवं करिंति । तओ सक्को तिनिसिआओ करे, तत्थेगाए जिणदेहमारोविअ चिअगाए ठवेह, सेसा देवा दोहिं सीआहिं गणहराण Page #294 -------------------------------------------------------------------------- ________________ दीपिका ॥ 138 / / | गारसरीराइं आरोविअ दोसुवि चिआसु त्थाय्ति|स्काएसेन्न्ण् अग्गिकुमारादेवा चिआसु अग्गिं विधवंति, जिनचरित्रा M'dhikAraH । वाउकुमारा य वाउं, सेसा देवा कालागुरुमाइपवरधूअं घयं महुं च कुम्भग्गसो पक्खिवंति, झामिएसु अमंसाइसु मेघकुमारा देवा खीरोअजलेण निव्वंति चिआओ|स्को उवरिमदाहिणं हणुअं, ईसाणो वाम, चमरो हेडिल्लं दाहिणं, बली वाम, सेसा अंगोवंगाई गिण्हंति, चिअगासु अ महंते थूभे कुणंति ग्रं-2750 __निव्वाणमहिमं च काऊण सको नंदीसरे गंतूण पुरत्थिमं अंजणगपञ्चए अट्ठाहिलं महामहिमं करेइ तस्सेव चौरो लोगपाला तस्सेव अंजणगपव्ययस्स पासवत्तिसु चउसुदहिमुहनगेसु सिद्धायणे महिम करेंति । सक्को सविमाणं गन्तुण सुहम्मसमाए मज्झटिअमाणवगखंभाओ उआरिऊण वसमुग्गयं सीहामणे निवेसित्ता जिणसकहाओ पूएइ उसहजिणहणुअंपि तत्थेव समुग्गए पविखवै । एवं सव्वदेवावि पंचसु जिणकल्लाणगेसु पूति त्ति शेषं सुगम । इति श्रीऋषभस्वामिचरित्रं ॥ ॥ इति श्रीमद्विमलहर्षोपाध्यायशिष्यपण्डितजयविजयविरचितायां कल्पदीपिकायां जिन्चारित्राधिकार्ः॥ [इति सप्तमं व्याख्यानं] ॥ 138 ॥ Page #295 -------------------------------------------------------------------------- ________________ [ अथाऽष्टमं व्याख्यानं ] साम्प्रतं स्थविरावली वक्तुकामः प्रक्रमतेतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नवगणा इकारस गणहरा हुत्था ॥ 1 ॥ व्याख्या तेणं कालेणमित्यादि ॥ 1 ॥ से केणटेणं भंते! एवं वुच्चै ? समणस्स भगवओ महावीरस्स नव गणा इकारस गणहरा हुत्था ? ॥ 2 ॥ व्याख्या-से केणतुणमित्यत्र से शब्दोऽथशब्दार्थे प्रश्नयितुरयमभिप्रायः " किल जावइआ जस्स गणा तावैया गणहरा तस्स" त्ति वचनाद्गणधरमाना एव गणाः सर्वजिनानां, वीरस्य तु किमर्थ नघगणा एकादश गणधरा इति ॥ 2 ॥ आचार्यः आइसमणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ 1 मज्झिमए अग्गिभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ.2 कणीयसे अ Page #296 -------------------------------------------------------------------------- ________________ कल्प स्थविरा दीपिका वली णगारे वाउभूई नामेणं गोयमसगुत्तेणं पंचसमणसयाई वाएइ 3, थेरे अज्जवियत्ते भारदाए गुत्ते णं पंचसमणसयाइं वाएइ, 4 थेरे अज्जसुहम्मे अग्गिवसायणगुत्ते णं पंचसमणसयाई वाएइ,5 थेरे मंडियपुत्ते वासिट्ठगुत्ते णं अद्भुट्ठाई समणसयाई वाएइ 6 थेरे मोरियपुत्ते कासवगुत्ते णं अद्भुट्ठाई समणसयाई वाएइ 7 थेरे अपिए गोयमगुत्ते णं, थेरे अयलभाया हारियायणगुत्तेणं पत्तेयं ते दुन्नि विथेरा तिन्नि तिन्नि समणसयाइं वाइंति,8-9 थेरे मेयज्जे, थेरे अज्जपभासे एए दुन्नि विथेरा कोडिन्नागुत्तेणं तिन्नि तिनि समणसयाइं वाएंति 10-11 / से तेणद्वेणं अज्जो? एवं वुच्चै समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा होत्था ॥ 3 ॥ व्याख्या-समणस्सेत्यादि अष्टमनवमयोरकम्पिताऽचलभ्रात्रोरेकरूपैव वाचना जाता । एवं दशमैकारशयोर्मेतार्यप्रभासयोरपीति युक्तं 'नव गणा एकादशगणधरा इति' / मण्डियपुत्तेत्ति मण्डिकश्चाऽसौ नाना पुत्रश्च धनदेवस्येति समासः । मण्डिकभौर्ययोरेकमातृकत्वेन भ्रात्रोरपि यद्भिन्नगोत्राऽभिधानं तत् पृथग जनकापेक्षया, तत्र मण्डिकस्य पिता धनदेवो, मोर्यपुत्रस्य मौर्यो माता तु विजयदेव्येवैका । भविरोधश्च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणस्येति वृद्धाः अज्जो त्ति आर्य ! नोदक! ॥ 3 ॥ ॥ 13 // Page #297 -------------------------------------------------------------------------- ________________ सव्वे एए समणस्स भगवओ महावीरस्स इकारस गणहरा दुवालसंगिणो चौदसपुव्विणो सम्मत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खपणा, थेरे इंदभूई ये अज्जसुहुम्मे य सिद्धिं गए महावीरे पच्छा दुन्नि वि थेरा परि निव्वया । जे इमे अज्जताए समणा निग्गंथा विहति, एए णं सवे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ 4 ॥ व्याख्या--सव्वे एए इत्यादि तत्र द्वादशाङ्गिनः - आचाराङ्गादिदृष्टिवादान्तश्रुतवन्तः स्वयं प्रणयनात्, 'चतुर्द्दशपूर्विणः प्राग् विशेषणेनैव चतुर्द्दशपूर्वित्वे सिद्धे यत्पुनः पूर्वाऽऽदानं तदङ्गेष्वेषां प्राधान्योक्त्यै, प्राधान्यं च पूर्वप्रणयनादनेक विद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणाच्च । द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादत आह- समस्तगणिपिटकधारकाः- गणोऽस्याऽस्तीति गणी - भावाचार्यस्तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटक - द्वादशाङ्गी तदपि न देशतः स्थूलभद्रस्येव किन्तु समस्तं - सर्वाक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा । एषु च नवगणधराः प्रभौ विजयमाने मोक्षं गताः, इन्द्रभूतिसुधर्माणौ तु जिने सिद्धे सिद्धाविति । आर्यतया अद्यतन युगे वा, 'आवचिज्जा' अपत्यानि - तत्संततिजा इत्यर्थः । निरपत्याः- शिष्यसंतानरहिताः स्वस्वमरणकाले स्वस्वगणस्य सुधर्मा - स्वामिनि निसर्गात् । 1 Page #298 -------------------------------------------------------------------------- ________________ थविराचलो दीपिका ॥ 14 ॥ | * गणधर। ग्रामनामानि पितृनामानि मातृनामानि गोत्राणि ॥ गृहस्थ-छास्थ केवल |. नामानि पर्याय: पर्यायः पर्यायः सवायुः श्रीगौतमः । गोबरग्राम । वसुभूतिः पृथिवी गौतमः अग्निभूतिः । गोबरग्राम पृथिवी । गौतमः वायुभूतिः । गोबरग्राम वसुभूतिः । पृथिवी गौतमः व्यक्तः कुल्लाग धर्ममित्र वारुणी भारद्वाज सुधर्मः कुल्लाग धम्मिल्लः भहिल्ला आग्नवैश्यः मण्डितः मौर्यग्राम । धनदेवः विजयादेवी वाशिष्ठः मौर्यपुत्रः । मौर्यग्राम मौर्यः विजयादेवी काश्यपः अकम्पितः । मिथिला जयन्ती गौतमः भघलभ्राता । कोशलः वसुः नन्दा मेतार्य: वच्छपुरि वरुणदेवी कौण्डिन्यः प्रभासः राजगृह अतिभद्रा कौण्डिन्यः । कम्योपन्यस्तम् । *एतद्यन्नमस्मिन् ग्रन्थे नोपन्यस्तं तथाप्यस्माभिरेषाऽत्र सोपकारकमिति मत्वा कल्पप्रदीपिकाऽभिधानावृत्तरा देवः Page #299 -------------------------------------------------------------------------- ________________ समणे भगवं महावीरे कासवगुत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अज्ज्। सुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते । थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबुनामे घेरे अंतेवासी कासवगुत्ते 2 / / थेरस्स णं अज्जजंबुनामस्स कासवगुत्तस्स अज्जपभवे थेरे अंतेवासी कच्चायणसगुत्ते 3 / थेरस्स णं अज्जप्पभवस्स कच्चायणसगुत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते, 4 थेरस्स णं अज्जसिज्जंभवस्स मणगपिउणो वच्छसगात्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगोत्ते 5 / संखित्तवायणाए ॥ 5 ॥ व्याख्या-समणे इत्यादि तत्र श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमगणधरो बभूव तत्स्वरूपं चेदं सझेपेण-"कुल्लागसनिवेशे धम्मिल्लविप्रस्य भद्दिला भार्या, तत्पुत्रः सुधर्मनामा चतुर्दशविद्यानिधानं, तस्य च पञ्चाशद 50 वर्षान्ते दीक्षा. त्रिंशद 30 वर्षाणि यावत्वीरसेवा, वीरमोक्षात द्वादश 12 वर्षाणि छानस्थ्यं । एवं द्विनवति 92 वर्षान्ते केवलोत्पत्तिस्ततोऽष्टौ वर्षाणि केवलित्वं शतं सर्वायुश्च परिपाल्य श्रीजम्बूस्वामिनं स्वपदे संस्थाप्य सिद्धिसौध्म्ध्यास्त्। श्रीजम्बूस्वामिस्वरूपं घेदम्-राजगृहे ऋषभदत्तधारिण्योः पुत्रः पञ्चमदेवलोकाच्च्युत्वाऽवतीर्णो जम्बूनामा । शैशवाऽतिक्रमे श्रीसुधर्मस्वामिमुखाद्धर्मश्रवणात्मतिपन्नशीलवतोऽपि पित्रादिदृढाऽऽग्रहव Page #300 -------------------------------------------------------------------------- ________________ पिका स्थविराशादष्टौ कन्याः परिणीय रात्रौ ताः प्रत्यबोधयत् , चतुःशतनवनवतिचौरपरिवृत्तं प्रभवं चौरराजमपि प्रत्य- वली बोधयत् । प्राप्तश्च नवनवतिकाञ्चनकोटीः परिहृत्य स्वपितृमातृ-भार्याऽष्टक-तन्मातृपित्रादिपरिकरितः श्री सुधर्मस्वामिपाचे प्रव्रजितः । तदनु ca__"पितृनाऽऽपृच्छय चाऽन्येद्युः प्रभवोऽपि समागतः, जम्बूकुमारमनुयान परिव्रज्यामुपाददे " ॥ 1 ॥ इति परिशिष्टपर्ववचनात् कियता कालेन प्रभवोऽपि एकोनपश्चाशतचौरयुक् प्रव्रजितः अत्र कविःजम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चौरानपि चकार यः ॥ 1 ॥ प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेभेऽनय चौर्यहरं रत्नत्रितयमद्भुतम् ॥ 2 ॥ श्रीजम्बूस्वामी च श्रीप्रभवं स्वपदे न्यस्य वीराचतुःषष्टिवर्षे सिद्धः बारस वरिसेहिं गोयमु, सिद्धो बीराउ वीसहिं सुहुम्मो। चउसठ्ठीए जम्बू, वुच्छिन्ना तत्थ दस TANA ॥ 1 ॥ मण 1 परमोहि 2 पुलाए 3, आहारग 4 खवग 5 उवसमे 6 कप्पे 7 / संजमतिअ4 केवल 9 सिज्झणा 10 यजंबूमि वुच्छिन्ना ॥ 2 ॥ अत्र कविः-लोकोत्तरं हि सौभाग्यं जम्बूनाम म्हामुनेः। अद्यापि यं पति प्राप्य, शिवश्री 'न्यमिच्छति ॥ 5 ॥ नवाणवैकंचणकोडिआओ, जेणुज्झिआ अट्ठय बालियाओ|सोज्ण्बुसामी पढमो मुणीणं, अपच्छिमो नंदौ केवलीणं ॥ 6 ॥ अन्यदा श्रीप्रभवस्वामी स्वपट्टयोग्यशिष्याऽऽभावे गणे श्रीसङ्घ चोपयोगं दत्तवान् । तत्र च तथा IA ॥ 14 ॥ Page #301 -------------------------------------------------------------------------- ________________ विधयाग्यशिष्याऽदर्शने परतीर्थेषु तदुग्यागे शय्यंभवं भट्ट यज्ञकर्म कुर्वाणं राजगृहे ddrsh। ततस्तत्र गत्या । साधुभ्यां 'अहो कष्टमहो कष्टम्' इति वचनं श्रावितः, ततो राजतेजो दर्शनपूर्व तेन ब्राह्मणानां तत्त्वं पृष्टं, तैश्च भीतैः प्रतिमा दर्शिता ततः प्रतियुद्धः, सगर्भस्त्राधनादि त्यक्त्वा दीक्षा जग्राह, क्रमेण श्रीप्रभवस्वामी स्वपदे श्रीशय्यंभवं न्यस्य देवलोकमलश्चकार । श्रीशय्यंभवसूरेः साधानमुक्तस्त्रिया च मनकाख्यः पुत्रः प्रसूतः, स च पितरं द्रष्टुं समागतस्तैश्च दीक्षितस्तस्य च स्वल्पमायुरागमादधिगम्य तद्विताय श्रीदशवैकालिकं नियूढं, अधीतं च तत्तेन षड्भिर्मासैरेतावता च तस्याऽऽयुरपि प्राप्त, ततः स्वयं गुरुणा नियामिता, देवत्वं प्राप्तस्ततो गुरुचक्षुषि आनन्दाश्रुपाते श्रीयशोभद्रसूरिणा तत्कारणं पृष्टेन गुरुणा यथाऽऽवस्थं प्रोक्तं । ततः सङ्कविज्ञप्त्या श्रीशय्यंभवमूरिर्दशवकालिक सूत्रं रक्षितवान्, क्रमेण च श्रीयथोभद्रस्वामिनं स्वपदे संस्थाप्य श्रीवीरादष्टानवति 98 वर्षेः श्रीशय्यंभवस्वामी स्वर्मलञ्चक्रे । संखित्तवायणाए त्ति संक्षिप्तवाचनायां श्रीयशोभद्रस्वामी तु श्रीभद्रबाहुसंभूतविजयौ पट्टे न्यस्य स्वर्गतः । अज्जजसभदाओ अग्गओएवं थेरावली भणिया, तंजहा-थेरस्सणंअज्जजसभहस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जसंभूइविजए माढरसगुत्ते थेरे अज्जभद्दबाहु पाईन्न्स्गुत्ते। व्याख्या-तत्र श्रीभद्रबाहुः सङ्घोपसर्गशान्तये उपसर्गहरं स्तोत्रं चक्रे तचैवंप्रतिष्ठानपुरवासिनौ वराहमिहिरभद्रबाहुनामानौ सहोदरौ विजौ, श्रीयशोभद्रसूरिपार्श्वे प्रबजितो, Page #302 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 14 ॥ गुरुणा च भद्रबाहोः पदे दत्ते रुष्टा वराहो दिजवेषं विधाय निमित्तैर्जीवति, वक्ति च लोके यदहमन्यदा । स्थविराक्वाऽपि सिंहलग्नममण्डयम् स्वापसमये तमार्जनस्मृत्या लग्नभक्त्या च तत्र गतस्ततस्तल्लग्नोपरि सिंह दृष्ट्वाऽपि तद्धः करं क्षिप्त्वा मया लग्नं भग्नं । ततस्तल्लग्नस्वामी सूर्य प्रत्यक्षीभूय सर्वग्रहचारं ममाऽदर्शयत्, ततोऽहं सर्व जानामीति । अन्यदा राज्ञः पुरोऽवक् एतत्कुण्डालकमध्ये द्विपश्चाशत् पलमानो मत्स्यः पतिष्यति, गुरुणा च प्रान्ते साढेकपश्चाशत्पलमानः पतिष्यतीत्युक्ते गुरुवचः प्रमाणीभूतं । तथैवाऽन्यदा निजपुत्रस्य [कचिन्नृपपुत्रस्य] शतायुर्वर्त्तने गुरुणा च बिडालिकातः सप्तमे दिने मृत्युरस्येति प्रतिपादिते तेन सर्वा विडालिकाः स्वगृहानिकाशिता गवाक्षादिकमपि स्थगितम् । बिडालिकाऽऽकारवदनालापातेन बालस्य मृत्यौ तस्य निन्दा गुरोआनस्य प्रशंसा जातेति । कोपात्तथाविधं कष्टं कृत्वा व्यन्तरीभूय सङ्घ अशिवादिना उपसर्गयन् गुरुणा च उपसर्गहरं कृत्वा तत्कृता mAriya'vAri उक्तं चउवसग्गहरं थुत्तं, काऊणं जेण संघकल्लाणं । करुणापरेण विहिअं; स भद्दबाहू गुरू ज्यु॥1॥ थेरस्स णं अजसंभूइविजयस्स माढरसगोत्तस्स अंतेवासी थेरे अजथूलभद्दे गोय्म्स्गुत्ते॥ व्याख्या-अज्जथुलभद्दे त्ति-पाटलीपुरे नन्दराज्ञः शकडालमन्त्री लक्ष्मीदेवी कान्ता तयोः पुत्रौ स्थूलभद्रसिरीयाऽभिधानौ सप्त च पुत्र्यस्तत्र स्थूलभद्रो द्वादशवर्षाणि कोशागृहे स्थितो, वररुचिप्रयोगापितरि मृते नन्दराज्ञा चाऽऽकार्य प्रधानमुद्राऽऽदाने पितृमृत्युचेतसि विचिन्त्य स्वयं दीक्षा जग्राह । पश्चात् सम्भूत ॥ 142 ॥ Page #303 -------------------------------------------------------------------------- ________________ विजयान्तिके व्रतानि प्रतिपद्य तदादेशात् कोशागृहे चतुर्मासकमस्थात्, तां च हावभावपरामपि प्रतियोध्य । गुरुपार्श्वमुपागतो, गुरुभिस्तु 'दुष्करदुष्करकारक,' इति सङ्घसमक्षं प्रशंसितस्तद्वचसा च पूर्वाऽऽयाता सिंहगुहाऽहिबिलकूपकाष्ठस्थापिमी मुनित्रयी दूना ! आगामिवर्षाकाले स्थूलभद्रमत्सरेण सिंहगृहास्थायी गुरुणा वार्यमाणोऽपि कोशागृहे गतः, तां च दिव्यरूपां दृष्ट्वा चलचित्तस्तद्वचसा वर्षाकाले नेपालदेशे गत्वा तद्देशाधिपतेस्सकाशाद्रत्नकम्बलं लात्वा तस्या आपयत्, सा च तं खाले क्षित्वा तं प्रत्यबोधयत् , ततोऽसौ गुरुमुपागत्य प्रोवाचस्थूलभद्रः स्थूलभद्रः स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे ॥ 1 ॥ स्थूलभद्योधिता कोशाऽपि स्वयाणसंधानाऽऽकृष्टाऽऽम्रलुम्बीसमानयनगर्षितं रथकारं योधयितुं सर्षपराशिस्थसूच्यग्रपुष्पोपरि नृत्यमाना प्राहन दुक्करं अंबयलंबितोडणं, न दुकरं सिरिस्क्न्च्चिआए। तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ 1 ॥ कवयोऽपि। गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः shsrshH। हर्येऽतिरम्ये युवतिजनाऽन्तिके, वशी स एकः zakaDAlanandanaH2/4 | योऽनौ प्रविष्टोऽपि हि नैव दग्धः, छिन्नोन ख्द्द्गाग्र्ग्त्प्चार्ः। कृष्णाहिरन्धेऽप्युषितो नदष्टो, नाक्तोऽञ्जनागारनिवास्यहो य्ः॥3 वेश्या रागवती सदा तदनगा षडभीरसइओजनम, शुभ्र धाम मनोहरं वपुरहो नव्यो व्य्ःस्न्ग्ग्म्ः। Page #304 -------------------------------------------------------------------------- ________________ स्थविरा कल्प दोपिका ॥ 14 ॥ कालोऽयं जलदाविलस्तदपि यः कामं जिगायाऽऽदरात, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 4 ॥ | रे? काम ? वामनयना तव मुख्यम. वीरा वसन्त-पिक-पञ्चम-चन्द्रमख्याः । N। त्वत्सेवका हरि-विरश्चि-महेश्वराद्याः, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ॥ 5 ॥ श्रीनन्दिषेण-रथनेमिमुनीश्वराई-बुद्धया त्वया मदन रे ? मुनिरेष दृष्टः । ज्ञातं न नेमि-मुनिजम्बू-सुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् ॥ 6 ॥ श्रीनेमितोऽपि शकडालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । / देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ 7 ॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णीयते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पुनर्न ॥ 8 ॥ श्रीस्थूलभद्रस्तु महागिरिसुहस्त्योः पदं दत्वा श्रीवीरात् 215 वर्षे ख्र्ग्त्ः। एते च सर्वेऽपि ग्रं. 2800 श्रुतकेवलिनः श्रीहेमचन्द्रसूरिभिर्नाममालायां तथोक्तत्वात् [ केवली चरमो जम्बू-स्वाम्यथ प्रभवप्रभुः शय्यंभवो यशोभद्रः सम्भूतिविजयस्तथा ॥ 1 ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ] थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जमहागिरी एलावच्चसगोत्ते, थेरे अज्जसुहत्यी वासिट्ठसगोत्ते ॥ 8 ॥ Page #305 -------------------------------------------------------------------------- ________________ "अजमहागिरिति-वुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो। तं वन्दे मुणिवसई, महागिरि परमचरणधरं ॥ 1 ॥ " "जिणकप्पपरीकम्मं जो कासी तस्स स्ण्थ्व्म्कासी। सिहिघरंमि सुहत्थी, अज्जमहागिरिं वन्दे ॥ 2 ॥ " अन्नसुहत्यित्ति-वन्दे अज्जमुहत्थि, मुणिपवरं जेण संपई राया । रिद्धिं सवपसिद्धिं चारित्ता पाविओ परमं ॥ 1 ॥ तथाहि-दुर्भिक्षे क्वाऽपि कोऽपि द्रमको महेभ्यवेश्मनि साधुभ्यो भिक्षा दीयमानां दृष्ट्वा श्रीसुहस्तिशिष्येभ्योऽन्नममार्गयत्, तैरूचे गुर्वाज्ञामन्तरेण वयं दातुमसमस्ततोऽसौ गुरूनपि तथैव पाचमानस्तैर्योग्य इति प्रव्राज्य कामिताऽऽहारैर्भोजितो विशुचिकया मृत्वा चारित्रानुमोदनात् चन्द्रगुप्तराजसुत-विन्दुसारभूपसुत-अशोकश्रीनृपसुत-कुणालकुमारगृहे पुत्रो जातः, स च पितामहात् सम्प्राप्तराज्यः सम्प्रतिनामा त्रिखण्डभोक्ता श्रीसुहस्तिसूरीन् दृष्ट्वासञ्जातजातिस्मृतिगुरून् प्रपच्छ 'अव्यक्तसामायिकस्य किं फलं' | तैरूचे ऽराज्यादि ' पुनरुक्तं- स्वामिन् मामुपलक्षयथ ततश्चोपयोगेन तत्स्वरूपे ज्ञाते गुरुभिः प्रतिबोधितः सन् सपादकोटीबिम्ब-सपादलक्षनवीनप्रासाद-पत्रिंशत्सहस्रजीर्णप्रासादोद्धार-पञ्चनवतिसहस्रपित्तलमयप्रतिमाऽनेकसहस्रसत्रसालादिभिर्षिभूषितां त्रिखण्डामपि वसुधामकरोत् । अनार्यदेशेष्वपि साधुविहारं । कारितवान् इति। थेरेस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स अंतेवासी दुवे थेरा सुट्ठियसुप्पडिबुद्धा कोडियकाकंदगा वग्घावच्चसगोत्ता । थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं Page #306 -------------------------------------------------------------------------- ________________ // 144 // स्थविरावली दोषिका । अंतेवासी थेरे अज्जइंददिने कोसियगुत्ते 1 / थेरस्स णं अज्जइंददिन्नस्स कोसियगुत्तस्स अंते वासी थेरे अज्जदिने गोअमसगुत्ते 2 / थेरस्स ण अज्जदिण्णस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जसीहगिरी जाईसरे कोसिययुत्ते3 / / ___ व्याख्या-सुटिअ सुप्पडिबुद्धा इत्यादि । सुस्थितौ-सुविहितक्रियानिष्टौ सुप्रतियुद्धौ सुज्ञाततत्त्वौ 'ततो विशेषण कर्मधारयः' कौटिककान्दिकाविति नाम, अन्येत्वित्थमाचक्षते-सस्थितसप्रतिबदारी नाम, कौटिककाकन्दिकाविति विरुदप्रायं विशेषणं, कोटिशः सूरिमन्त्रजापपरिज्ञानात् कोटिको, काकन्यां नगया~ जातत्वात् काकन्दको ततो vishessnnkrmdhaaryH| ये तु सुस्थितसुप्रतिबुद्ध इत्यकमेव नामाऽमनन्ति, तदाशयं वृद्धा विदन्ति येन द्वित्वव्याघातः स्यात् , यदि परं मधुकैटभन्यायेन सुस्थितेन सहचरितः सुप्रति। बुद्ध इति पक्षाश्रयणं तदा नु पूज्य्त्वाद्व्हुव्च्न्मिति। थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसियगुत्तस्स अंतेवासी थेरे अजवैरे गोयमसगुत्ते 4 / थेरस्स णं अज्जवैरस्स गोयमसगुत्तस्स अंतवासी थेरे अज्जवैरसेणे उक्कोसियगुत्ते 5 / थेरस्स णं अज्जवयरसेणस्स उक्कोसियगुत्तस्सांतेवासी चत्तारि थेरा-थेरे अज्जनाइले 1, थेरे अज्जपोमिले 2, थेरे अज्जजयंते 3, थेरे अज्जतावसे 4, थेराओ 144 ॥ Page #307 -------------------------------------------------------------------------- ________________ अज्जनाइलाओ अज्जनाइली साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिली साहा निग्गया, थेराओ अज्जजयंताओ अजजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ 6 ॥ व्याख्या-अजवैरेत्ति-तुम्धवनग्रामे साधानां सुनन्दा भार्या मुक्त्वा श्रीसिंहगिरिगुरुपाचे धगिरिणा तपस्या जगृहे, सुनन्दानन्दनस्तु जातमात्र एव पितृप्रव्रज्याश्रवणात्सञ्जातजातिस्मृतिः स्वमातुरुगाय रुद्नेवाऽस्ते। ततोऽसौ षण्मासवया एव जनन्या तज्जनकस्याऽर्पितो वज्रघन्महाभार इति गुरुस्थापितवजनामा साव्यालये शयातरीभिआल्यमानोऽवर्द्धिष्ट । पालनस्थोऽपि चैकादशाङ्गीमपठत् , त्रिवार्षिकब मात्रा राजसभायामनेकसुखभक्षिका-क्रीडनकैलोभ्यमानोऽपि पितृसाध्वर्पितं रजोहरणग्रहणपूर्व दीक्षामेवाङ्गीचकार, तता जनन्यपि दीक्षां जग्राह । सञ्जाताऽष्टवर्षश्च यः पूर्वभवमित्रदेवैः कुष्माण्डभिक्षां दीयमानां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इति नाऽग्रहीत, ततस्तै(क्रियलन्धिर्दत्ता, तथैव द्वितीयवेलं घृतपुराऽग्रहणे पुनर्नभोगमनविद्या दत्ता, क्रमेण च यः श्रीभद्रगुप्ताचार्यपार्श्वेऽधीतदशपूर्वः सिंहगिरिणा स्वपदे स्थापितः |yshc पाटलीपुत्रनगरे धनपतिना दीयमानां बहुधनकोटिशतसनाथां रूपलावण्याऽनुकृतरुक्मिणी रुक्मिणीकनी वजमेव वृणोमीति कृताऽभिग्रहां प्रतिबोद्धयाऽदीक्षयत् । अत्र कविः मोहाब्धिश्चल्लुकी चक्रे येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं वर्षि प्लावयेत्कथम् ॥ 1 ॥ Page #308 -------------------------------------------------------------------------- ________________ स्थविग कल्प दीपिका ॥ 145 / / ___ यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य सुभिक्षां पुरिकापुरी नीतवान् । तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रदाननिषेधे कृते यः पर्युषणापर्वणि श्राद्धविज्ञप्त्या व्योमविद्यया माहेश्वरीपुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य हिमवदद्रौ श्रीदेवीगृहे गतो, नतश्च श्रिया, दत्तं च प्राग् देवार्चनकृते सज्जीकृतं पद्म, ततस्तदर्पितं पद्मं हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जृम्भकामरविकुर्वितविमानस्थः समहामहं समागस्य जिनशासनं प्राभावयत् राजानमपि श्रावकं चक्रे । अन्यदा श्रीवज्रस्वामी कफोद्रेके भोजनादनुग्रहणाय कर्णे स्थापितशुण्ठयाः प्रतिक्रमणवेलायां पाते अहो ममाऽप्येष प्रमादो जात इति चिन्तयित्वा द्वादशवर्षीयदुर्भिक्षप्रवेशे स्वशिष्यंश्रीवज्रसेनाऽभिधानं लक्षमूल्यौदनाद् भिक्षां यत्राऽहि त्वमाप्नुयाः सुभिक्षमवबुध्येथास्तदुत्तरदिनोषसि ॥ 1 ॥ | इत्यक्त्वा अन्यत्र व्यहारयत, स्वयं च स्वान्तिकसोधुभिस्सह रथावर्तगिरी गृहीतानशनो देवत्वं प्राप्। ततो रथस्थेनेन्द्रेण प्रदक्षिणाकरणाद्रथावर्त्त इति नाम तस्य गिरेर्जातमिति अयं चाऽपश्चिमः श्रुतधरः यतः jeNuddhariAvijA;AgAsagamA म्हाप्रिन्नाओ। वंदामि अजवैरं अपच्छिमो जो सुअह्रान्न्॥2॥ / वज्रस्वामिवृतं । वित्थरवायणाए पुण अज्जजसभदाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा-थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, ॥ 145 ॥ Page #309 -------------------------------------------------------------------------- ________________ S तं जहा-थेरे अज्जभदबाह पाईणसगुत्ते, 1 थेरे अज्जसंभूइविजए माढरसगुत्ते 2 / थेरस णं अज्जभद्दवाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तं जहा--थैरे गोदासे 1, थेरे अग्गिदत्ते 2, थेरे जन्नदत्ते 3, थेरे सोमदत्ते 4, कासवगुत्ते णं थेरेहिंतो गोदासेहितो कासवगुत्तेहिंतो इत्थ णं गोदासगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति, तं जहा-तामलित्तिआ 1, कोडीवरिसिया 2, पोंडवद्धणिया 3, दासी खबडिया 4 / थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तं जहानंदणभद्दे थेरे, उवणंदे तीसभद्दे अ जसभद्दे । धेरइ अ सुमिणभदे, गणिभद्दे पुन्नभद्दे ॥ 1 ॥ धेरइ अ थूलभद्दे, उज्जुमई जंबुनामाधिज्जे a|धेरइ अ दीहभद्दे, थैरे तह पुडभद्दे अ ॥ 2 ॥ थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चा अभिन्नाया हुत्था, तं जहाजक्खा य जक्खदिन्ना, भूआ तह होइ भूअदिन्ना य |सेन्ना वेणा रेणा,भइणीओ थूलभदस्स ॥ 1 ॥ Page #310 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 146 / / वास्थविरा । वली थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अज्जसुहत्थी वासिट्ठसगुत्ते । थेरस्स णं अज्जमहागिरिम्स एलावच्चसगुत्तस्स इमे अट्ठ थेर अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-there uttare 1, there valisahe 2, there dhaNaDDhe 3, there siriDDe, 4, there koDine 5, there nAge 6, there नागमित्ते 7, थेरे छलुए रोहगुत्ते कोसियगुत्ते णं 8, थेरोहतो णं छलुएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्ग्या। ___ व्याख्या-वित्थरवायणाए इत्यादि सुगमैव, नवरं अत्र बहवो वाचनाभेदा जाता लेखकवैगुण्यात् तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सांप्रतं नाऽनुवर्तन्ते नामान्तरतिरोहितानि वा भविष्यन्ति अतो निर्णयः कर्तु न पार्य्ते। तस्मादिह बहुश्रुताः प्रमाणं मा भूदुत्त्रमिति । तत्र कुलं-एकाचार्यसन्ततिः, शाखास्तु तस्यामेव सन्ततौ पुरुषविशेषाणां पृथग् पृथगन्वयाः,एकवाचनाचारयतिगणश्च गणः, यहा विवक्षिताचपुरुषस्यसन्ततिःशाखा यथा वैरनाम्नावैरी शाखाऽअस्माकं,कुलानि तु तच्छिष्याणां पृथगन्वया यथा चान्द्र कुलं नागेन्द्रकुलमित्यादि । अहावच्चा इति यथार्थानि अपत्यानि यथापत्यानि, न पतन्ति येन जातेन । | अयशःपले पूर्वजास्तदपत्यं सुशिष्याश्च सदवृत्ताः पूर्वजान् न पातयन्ति प्रत्युत प्रभासयन्तीति अत एव अभिज्ञाता विख्याता सेणा वेणा इत्यत्र क्वचित्सेणास्थाने एणा इति पात्थ्ः। ॥ 146 ॥ Page #311 -------------------------------------------------------------------------- ________________ छलूए रोहगुत्तेत्ति विवादावसरे द्रव्य 1 गुणर कर्म3 सामान्य विशेषः समवायद रूप षट्पदार्थप्ररूपंणात् षट्, उलूकगोत्रोत्पन्नत्वेन उलूका, उलूकगोत्रत्वमेव दर्शयति कोसियगुत्तण ति उलूककौशिकशब्दयोण्र्थभेद इति । तेरासित्ति त्रैराशिकाः जीव1 अजीवर नोजीवरूपराशित्रयप्ररूपकास्तच्छिष्यप्रशिष्या स्तदुत्पत्तिस्त्वेवं____ "अन्तरञ्जिकानगर्या भूतोद्याने श्रीगुप्ताचार्याः प्राप्तास्तच्छिष्यश्च रोहगुप्तः 'विद्यया मे उदरं स्फुटतीति' बद्धपट्टेन वादार्थमागतेन वृश्चिक 1 सर्प 2 मूषक 3 मृगी 4 वराही 5 काकी 6 शकुनिका 7 रूपसप्तविद्यावता पोहलाभिधपरिव्राजकेन वाद्यमानं पटहं पस्पर्श । तदनु वादे समुपस्थिते गुरुभ्यः तत्सप्तविद्याप्रतिपक्षा मयूरी 1 नकुली 2 बिडाली 3 व्याधी 4 सिंही 5 उलूकी 6 उलावकी 7 रूपा विद्याः शेषोपद्रवनाशकं रजोहरणं च प्राप्य रोहगुप्तो राजसभायां ग्तो। ___ गुरुदत्तविद्याभिस्तद्विद्याः प्रतिहत्य तेन जीवाऽजीव-लक्षणपक्षवयस्वीकारे कृते तबुद्धिपराभवार्थ जीव 1 अजीव 2 नोजीव 3 इति राशित्रयं व्यवस्थाप्य तं च विजित्य महताऽऽडम्बरेण गुरुपार्श्वमागत्य गुरुभ्यः सर्वमचीकथत् । श्री गुरुभिरूचे ऽवत्स! साधु कृतं परं नोजीवव्यवस्थापनं उत्सूत्रमिति तत्र गत्वा मिथ्यादुष्कृतं देहि" इति, तेन च कथं तथा प्रज्ञाप्य स्वयमेव तत्र गत्वा मिथ्यादुष्कृतं ददामीति सञ्जाताऽहङ्कारेण गुरुणा सह राजसभायां षण्मासी यावद् बादबक्रे, कुत्रिकापणाजीव 1 अजीव 2 नोजीव 3 Page #312 -------------------------------------------------------------------------- ________________ दीपिका ॥ 147 ॥ धला वा मार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन निर्लोठिताऽपि स्वाग्रहमत्यजन् स गुरुणा क्रुधा खेलमात्र थिआ स्थविराभस्मक्षेपपूर्व सङ्घबाह्यः कृतः । इति श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे षष्ठो निहवो जाततस्माद् वैशेषिकदर्शनं प्रकटितमिति । थेरेहितो णं उत्तरखलिस्सहेहितो तत्थ णं उत्तरखलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्वारि साहाओ एवमाहिज्जति, तं जहा-कोसंविआ 1, सुत्तिवत्तिआ 2, कोडंबाणी 3, चंदनागरी 4 / थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्जरोहणे 1, भद्दजसे 2 मेहगणी अ 3 कामिड्डी 4 / सुट्ठिअ 5 सुप्पडिबुद्धे 6, रक्खिअ 7 तह रोहगुत्ते य 8 ॥ 1 ॥ इसिगुत्ते 9 सिरिगुत्ते 10, गणी य बंभे 11 गणी य तह सोमे 12 / दस दो य गणहरा खलु, एए सीसा सुहत्थिस्स ॥ 2 ॥ 4 थेरेहितो णं अज्जरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिज्जति,से किं तं साहाओ ? साहाओ एवमाहिज्जंति तं जहा- उदुंबरिज्जिआ 1. मासपूरिआ 2, मैपत्तिआ 3, पुन्नपत्तिआ 4, से ॥ 147 ॥ Page #313 -------------------------------------------------------------------------- ________________ तं साहाओ, से किं तं कुलाइं? कुलाई एवमाहिज्जंति, तं जहा- . पढमं च नागभूअं, बीअं पुण सोमभूइअं होइ । अह उल्लगच्छ तइअं, चउत्थयं हत्थलिज्जं तु॥1॥ पंचमगं नंदिज्जं, छठें पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला हुंति नायव्वा ॥ 2 ॥ थेरोहितो णं सिरिगुत्तेहितो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जति, से किं सं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-हारिअमालागारी 1, संकासिआ 2, गवेधुआ 3, विज्जनागरी 4, से तं साहाओ, से किंतंकुलाइं ? कुलाइं एवमाहिज्जति, तं जहापढमित्य वत्थलिज्जं, बीअंपुण पीइधम्मिश्र होइ। तइअंपुण हालिज्जं,चउत्थगंपूसमित्तिज्जं ॥ 1 ॥ पंचमगं मालिज्जं, छटुं पुण अज्जवेडयं होइ । सत्तमगं कन्हसहं, सत्त कुला चारणगणस्साना थेरेहिंतो भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडवालियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि अ कुलाइं एवभाहिज्जति, से किं तं साहाओ? साहाओ । एवमाहिज्जांत, तं जहा-चंपिज्जिआ 1, भद्दिआर, काकंदिआ 3, मेहलिज्जिआ 4, से तं । Page #314 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 148 ॥ स्थविरा वली साहाओ, से किं तंकुलाई ? कुलाई एवमाहिज्जंति, तं जहाभद्दजसिअंतह भद्द-गुत्तिअंतइअंच होइज्स्म्द्ण्। एयाइं उडवालिअ-गणस्स तिन्नेव य कुलाइण्॥1॥ थेरोहितो णं कामढीहितो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्वारि साहाओ चत्तारि कुलाई एवमाहिज्जंति, से किं तं साहाआ ? साहाओ एवमाहिज्जंति तं जहा-सावत्थिआ 1, रज्जपालिआ 2, अंतरिज्जिआ 3, खेमलिज्जिआ 4, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जति, तं जहागणिअं महेलिअकाम-ढिअं च तह होइ इंदपुरगं च । एयाई वेसवाडिअ-गणस्सचत्तारिउ कुलाइण्॥1॥ थेरेहितो णं इसिगुत्तेहिंतो काकदिएहितो वासिट्ठसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्निओकुलाई एवमाहिज्जंति, से किंतं साहाओ? साहाओ एवमाहिज्जति, तंजहा-कासविज्जिया 1, गोअमिज्जिआ2, वासिद्विआ3, सोरहिआ 4, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहाइसिगुत्ति अत्थ पढम, बीअं च इसिदत्ति मुणेयव्वं । तइअंच अभिजयंतं, तिन्नि कुला Page #315 -------------------------------------------------------------------------- ________________ माणवगणस्स ॥ 1 ॥ थेरेहिंतो सुट्ठिअसुपडिबुद्धेहिंतो कोडि अकाकंदगेहिंतो वग्यावच्चसगुत्तेर्हितो इत्थ णं कोडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जति, से किं तं साहाओ ? साहाओ एवमाहिज्जति, तं जहा - उच्चानागरिविज्जा-हरी अ इरी अ मज्झिमला य । कोडिअगणस्स एआ, हवंति चत्तारि साहाओ ॥1॥ से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा - पढमित्थ बंभलिज्जं; बीअं नामेण वत्थलिज्जं तु । तइअं पुण वाणिज्जं, चउत्थयं पण्हवाहणयं ॥ 2 ॥ थेराणं सुट्ठिअसुपडिबुद्धाणं कोडिअकाकंदगाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्थातं जहा - थेरे अज्जइंददिने 1, थेरे पियगंथे 2, थेरे विज्जाहरगोवाले कासव णं 3, थेरे इसिदत्ते 4, थेरे अरिहदत्ते 5, थेरोहितो णं पियगंथेहिंतो इत्थ मज्झिमा साहा निग्गया । व्याख्या -' पहवाहणयं ' ति प्रश्नवाहनकुले मलधारिंगच्छोऽभूदत एवाऽस्माभिर्नामान्तरगतानीति प्रागुक्तम् । 'पिअगंथेहिंतो' सि सुस्थित सुप्रतिषुद्धशिष्याः श्रीप्रियग्रन्थसूरयोऽजमेर्वासने जिनमन्दिर Page #316 -------------------------------------------------------------------------- ________________ आ दीपिका ॥ 149 ॥ 300-लौकिकदेवकुल 400-ब्राह्मणगृह 1800-वणिग्गृह 3600-आराम 900-वापी 700-सत्रशाला स्थविरा700 शोभिते सुभटपालराजपालिते श्रीहर्षपुरे समागतास्तत्र च द्विजैर्यज्ञे छागो हन्तुमारब्धस्ततो । गुरुभिः श्राद्धहस्तेन वासक्षेपे कारितेऽम्बिका समागत्य तं छागमधिष्ठितवती । ततोऽसौ छागो नभसि ॥ भूत्वा उक्तवान् हनिष्यत तु मां हुत्यै, बध्नीताआयत मा हत । युष्मद्वनिर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः ॥ 1 ॥ यत्कृतं रक्षसां द्रने, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥ 2 ॥ कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कस्मात् , जिघांसथ पशुं वृथा ॥ 3 ॥ इहास्ति श्रीप्रियग्रन्थः सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धम्मै, समाचरत शुद्धितः ॥ 4 ॥ यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ 5 ॥ ततस्ते कृतवन्त इतिथेहितो णं विज्जाहरगोवालेहिंतो कासवगोत्तेहिंतो इत्थ णं विज्जाहरी साहा निग्गया,थेरस्स णं अज्जइंददिन्नस्स कासवगुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगुत्ते 1 थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-(ग्रं0 1000) ॥ ॥ 149 // Page #317 -------------------------------------------------------------------------- ________________ there अज्जसंतिसेणिए माढरसगुत्ते 1, थेरे अज्जसीहगिरी जाइसरे कोसिअगुत्ते 2, थेरेहितो णं अज्जसंतिसेणिएहितो माढरसयुत्तेहिंतो इथ णं उच्चनागरी साहा निग्गया । थेरस्स णं अज्जसंतिसेणिअस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा थेरे अज्जसेणिए, थेरे अज्जतावसे, थेरे अज्जकुबेरे, थेरे अज्जिसिपालिए। थेरेहितो णं अज्जसणिएहितो इत्थ णं अज्जसेणिया साहा निग्गया, थेरहितो णं अज्जतावसेहिंतो इत्थ णं अज्जतावसी साहा निग्गया, थेरोहतो णं अज्जकुबेरोहितो अज्जकुबेरी साहा निग्गया, थेरेहितो णं अज्जैसिपालिएहितो अज्जैसिपालिया साहा निग्गया । थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था तं जहा-थेरे धणगिरी, थेरे अज्जवैरे, थेरे अज्जसमिए, थेरे अरिहदिन्ने । थेरोहितो णं अज्जसमिएहितो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविआ साहा निग्ग्या। व्याख्या-'बभदीवीआ साहा निग्गय 'त्ति आभीरदेशेऽचलपुरासन्नवेन्नाकन्नानदीमध्यब्रह्मद्रीयस्थतापसेष्वेकस्तापसः पादलेपप्रयोगतो बेन्नाजलेऽपि स्थल इव विहरन् पुरे समायाति, ततोऽसौ लोकेभ्यो महतीं Page #318 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 15 ॥ वली । पूजां अवाप्नुवन् प्रसिद्धि प्राप, वदन्ति च तद्भक्ताः 'यथाऽस्मद्गुरूणां तपशक्तिर्न तादृशी जैनादिदर्शनेषु द स्थविरा शक्तिः' इति तद्वचसा धर्मिणोऽपि शिथीलीवभूषुस्तत्र चश्रीवज्रस्वामिमातुला आर्यसमितिसूरयः आगताः । | तैश्च श्राद्वानामुक्तं 'नेयं तपशक्तिः किन्तु पादलेपप्रभावः' इति । ततः श्राद्धस्तद्भक्तव्यपदेशेन ते तापसा गृहं नीताः, पादक्षालनपूर्व सादरं भोजितास्ततस्तैः सह श्राद्धप्रमुखो भूयान् जनो नदीतटमागतः, स तु तापसो धाष्टर्यमालम्ब्य पूर्ववन्दी प्रविष्टो बुडितुं लग्नस्ततस्तेषां महत्यपभ्राजना जाता' तदाचार्यसमितसूरयोऽपि नदीतटमायातपूर्वा जिनशासनप्रभावनां कत्तु चूर्णचप्पडिकां दत्त्वा प्रोचुः 'हे बन्ने देहि मार्ग परं पारं यामः' इति ते उभे अपि कूले मिलिते बभूव च लोकानामाश्चर्य ततो गुरवोऽपि तैः सह परं तट गत्वा तापसान्प्रतिबोध्याऽदीक्षयन् , जाता च प्रवचनप्रभावना ततस्तेभ्यो ब्रह्मदीपिका शाखा निर्गता ॥ थेरेहितो णं अजवयरोहितो गोयमसगुत्तेहिंतो इत्थ णं अजवैरी साहा निग्गया । थेरस्स णं अज्जवैरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहाथेरे अज्जवैरसेणिए thereajjapaume, there ajjrhe| therehito णं अज्जवैरसेणिएहिंतो इत्थ णं अजनाइलीसाहा निग्गया, थेरेहितो णं अज्जपउमेहंतो इत्थणं अज्जपउमा साहा निग्गया, थेरोहितो णं अज्जरहहिंतो इत्थ णं अज्जजयंती साहा निग्गया, थेरस्स णं अज्जरहस्स वच्छ ॥ 150 ॥ Page #319 -------------------------------------------------------------------------- ________________ सगुत्तस्स अज्ज सगिरी थेरे अंतेवासी कोसियगुत्ते 1, थेरस्स णं अज्जप्पूसगिरिस्स को सियगुतस अज्जफग्गुमित्ते थे रे अंतेवासी गोयमसगुते 2 थेस्स्स णं अज्जफरगुमित्तस्स गोयमसगुतस्स अज्जधणगिरी थेरे अंतेवासी वासिद्धसगुते 3, थेरस्स णं अज्जधणगिरिस्स वासिट्ठसगुतस्स अज्जविभूई थेरे अंतेवासी कुच्छसगुत्ते 4, थेरस्स णं अज्जसिवभूईस्स कुच्छसगुत्तस्स अज्जभ थेरे अंतेवासी कासवगुत्ते 5 व्याख्या-'अज्जवैरसेणिए ऽत्ति यः श्रीवज्रस्वामिना 'यदा त्वं लक्षमूल्यौदनाद्भिक्षां प्राप्स्यसि तदा द्वितीयदिने प्रातः सुभिक्षं भावी' इत्युक्त्वा तदानीं विसर्जितः । स क्रमादक्षिणदेशे सोपार के जिनदत्तश्रावकगृहं गतस्तत्र च तद्भार्येश्वरीदत्ताम् लक्षमूल्य भोज्याद्विक्षां लब्ध्वा तत्र भोज्ये मुमूर्षया विषं प्रक्षिपन्तीं तां श्राविकां गुरुवचनोक्तिपूर्व न्यषेधयत् । ततः प्रातर्युगन्धरीभृतबहुप्रवहणागमनेन सुभिक्षं जातं, ततो जिनदत्तेन ईश्वरीभार्यया नागेन्द्र-चन्द्र- निर्वृत्ति-विद्याधराऽभिधानैः पुत्रैश्च सह दीक्षा गृहीता । ततो नागेन्द्रादिभ्यस्तेभ्यञ्चतस्रः शाखाः जज्ञिरे 2900 नागेन्द्र-चन्द्र- निर्वृत्ति-विद्याधराख्या इति । थेरस्सणं अज्जभद्दस कासवगुत्तस्स अज्जनक्खते थेरे अंतेवासी कासवगुत्ते 6, थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते, 7 Page #320 -------------------------------------------------------------------------- ________________ कल्प दीपिका व्याख्या-'थेरे अजरवखेत्ति अत्र कल्पकिरणावलीकारेण आयरक्षितसूरिकथा लिखितास्ति परं सा न युज्यते, यतःश्रीआयरक्षितास्तोसलिपुत्राचार्यशिष्याः श्रीवज्रस्वामीपार्श्व नवपूर्वाध्येतारो, नाम्नाऽप्यार्यं रक्षिताश्च एते चार्थनक्षत्रशिष्याः श्रीवज्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थानभाविनो नानास्प्यार्यरक्षा इति स्फुट एवाऽनयोर्भेदोऽवसीयते इति ॥ .. थेरस्स णं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगुत्ते 8, थेरस्स णं अज्जनागस्स गोयमसगुत्तस्स अज्जजेहिले थैरे अंतेवासी वासिट्ठसगुत्ते 9, थेरस्स णं अज्जजेहिलस्स वासिट्ठसगुत्तस्स अज्जविन्हू थेरे अंतेवासी माढरसगुत्ते 10, थेरस्स णं अज्जविन्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी गोयमसगुत्ते 11, थेरस्स णं अज्जकालगस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगुत्ता धेरइ अज्जसंपलिए 12, थेरइ अज्जभद्दे, एएंसिं दुन्हवि थेराणं गोयमसगुत्ताणं अज्जवुर्3e थेरे अंतेवासी गोयमसगुत्ते 13, थेरस्स णं अज्जवुढस्स गोयमसगुत्तस्स अज्जसंघपालिए थेरे अतेवासी गोयमसगुत्ते 14, थेरस्स णं अज्जसंघपालियस्स गोयमस्युत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते 15, थेरस्स णं अज्जहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सावयगुत्ते 16, थेरस्स णं अज्जधम्मस्स सावयगुत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते 17, थेरस्स णं अज्जसीहस्स कासवगुत्तस्स । ॥ 11 ॥ Page #321 -------------------------------------------------------------------------- ________________ अज्जधम्मे थेरे अंतेवासी कासवगुत्ते 18 थेरस्स णं अज्जधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले थेरे अंतेवासी 19 / वंदामि फग्गुमित्तं च, गोयमं धणगिरिं च वासिद्धें। कुच्छं सिवभूई पि य, कोसिअदुज्जंत कन्हे अ ॥ 1 तं वंदिऊण सिरसा, भदं वंदामि कासवं गुत्तं । नक्खं कासवगुत्तं, रक्खपि य कासवं वंदे ॥ 2 ॥ वंदामि अज्जनागं च, गोयमं जेहिलं च वासिटुं । विन्डं माढरगुत्तं, कालगमवि गोयमं वंदे ॥ 3 ॥ गोयमगुत्तकुमारं, संपलियं तह य भयं vNde। थेरं च अज्जवई. गोअमगत्तं नमसामि ॥ 4 ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणस- 17 पन्नं । थेरं च संघवालिय, कासवगुत्तं पणिवयामि ॥ 5 ॥ वंदामि अज्जहत्थिं च, कासवगुत्तं च सागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥ 6 ॥ वंदामि अज्जधम्मं च, सुव्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहै ॥ 7 ॥ हत्थिं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, धम्मं पि अ कासवं वंदे ॥ 8 ॥ तं वंदिऊण सिरसा, thirsttcritnnaannsNpnnN| थेरं च अज्जजंबु, गोअमगुत्तं नमसामि ॥ 9 ॥ मिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरित्ते । थेरं च नंदिरं पि a, कासवगुत्तं पणिवयामि ॥ 10 ॥ तत्तो अ थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढ Page #322 -------------------------------------------------------------------------- ________________ कल्प दोपिका ॥ 152 ॥ गुत्तं नमामि ॥ 11 ॥ तत्तो अणुओगधरं, धीरं मैसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि । / 12 / / तत्तो अ नाणदंसण-चरिततवसुट्ठि गुणमहतं । थेरं कुमारधम्मं, वंदामि गाणं गुणोवयं ॥ 12 ॥ सुतत्थरयणभरिए, खमदममद्दवगुणेहि संपन्ने । देवड्डिखमासमणे, कासवगुत्ते पणिवयामि ॥ 14 ॥ स्थविरावली सम्पूर्णा व्याख्या-वंदामि फग्गुमित्तं इत्यादि चतुर्दशगाथाभिर्गयोक्तोऽर्थ एव पुनः पयैः संगृहीत इति न पौनरुक्त्यं, अत्र कुच्छंति - कुत्सगोत्रं, गिम्हाणंति आर्षे ग्रीष्मशब्दः स्त्रिलिङ्गो बहुवचनं तस्य ग्रीष्मस्य प्रथमेमात्रे-चैत्रे सुद्धस्सत्ति, शुक्लपक्षे वरमुत्तमं त्ति-वरा - श्रेष्ठा मा - लक्ष्मीस्तया उत्तमं छत्रं वहति यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कोऽपि । मिउमद्दव सम्पन्नं ति मृदुना - मधुरेण मार्दवेन-मानपरित्यागेन संपन्नं । इयं स्थविरावली मङ्गलार्थ व्याख्याता । 0 [ इति श्रीमत्तपागणगगननभोमणि--हीरविजयसूरीश्वरशिष्योपाध्यायविमलहर्षगणिशिष्य पण्डितजयविजयगणि कृत कल्पदीपिकायां स्थविरावली सम्पूर्णा ] DIC [ इति अष्टमं व्याख्यानं ] [ अथ नवमं व्याख्यानं 1 स्थबिरा वली ॥ 152 ॥ Page #323 -------------------------------------------------------------------------- ________________ / ___ साम्प्रतं पर्युषणासमाचारी विवक्षुरादौ पर्युषणा कदा विधेया इत्याहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीकते वासावासं पज्जोसवेइ, से केणतुणं भंते ! एवं वुच्चै समणे मगवं महावीरे वासाणं सवीसैराए मासे वीकते वासावासं पज्जोसवेइ ? ॥ 1 ॥ व्याख्या तेणं कालेणमित्यादि, वासाणंति आषाढचतुर्मासकदिनादारभ्य सविंशतिरात्रे मासे 2 व्यतिक्रान्ते भगवान् पजोसवेइ त्ति पर्युषणामकार्षीत् । से केणेत्यादिप्रश्नवाक्यम् ॥ 1 ॥ जओ णं पाएणं अगारीणं अगाराई कडियाई उकंपियाई छन्नाई लित्ताई गुत्ताइ घट्ठाई मट्ठाई संपधूमिआई खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए कडाइं परिभुत्ताइं परिणमियाई भवंति, से तेणटेणं अज्जो एवं वुच्चै समणे भगवं महावीरे वासाणं सवीसैराए मासे वीकते वासावासं पज्जोसवेइ ॥ 2 ॥ व्याख्या-जओ णमित्यादि, निर्वचनवाक्यं अगारिणां-गृहस्थानामगाराणि-गृहाणि कडिआई ति कटयु Page #324 -------------------------------------------------------------------------- ________________ कल्प ॥ 1 ॥ तानि, उक्कंपिआई ति धवलितानि, छन्नाई ति घृणादिभिः, गुत्साइं ति-गुप्तानि वृत्तिकरण द्वारपिधानादिभि:, लित्ताई ति छगणादिभिः, घट्टाई ति विषन भूमिभञ्जनात्, मट्ठाई ति मृष्टानि श्लक्ष्णीकृतानि, कचित् संमट्ठाई ति समन्तान्मृष्टानि - मसृणा कृतानि, संपधूमिआई ति सौगन्ध्यापादनार्थ - धूपनैर्वासितानि, खाओदगाई ति कृतप्रणालीरुपजलमार्गाणि खायनिद्धमणाति निद्धमणं खालं येन गृहात्सलिलं निर्गच्छति, अप्पणो अट्ठाए ति आत्मार्थ - स्वार्थ गृहस्थैः कृतानि - परिकर्मितानि करोतेः कार्ड करोतीत्यादाविव परिकर्मार्थत्वात्, परिभुक्तानि तैः स्वयं परिभुज्यमानत्वात्, अत एव परिणामितानि - अचित्तीकृतानि भवन्ति ततः सविंशतिरात्रे मासे व्यतिक्रान्ते अमी अधिकरण दोषा न भवन्तीत्यर्थः ॥ 2 ॥ जहा णं समणे भगवं महावीरे वासाणं सवीसैराए मासे विकते वासावासं पज्जोसवेइ, तहा णं गणराव वासाणं सवीसैराए मासे विकते वासावासं पज्जोसविंति ॥ 3 ॥ जहा णं गणहरा वि वासाणं जाव पज्जोसविंति तहा णं गणहरसीसा वि वासाणं जाव पज्जोसविंति ॥ 4 ॥ जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति तहा णं थेरा वि वासावासं पज्जोसविंति ॥ 5 ॥ [ व्याख्या - जहा णमित्यादितः....... थेरा वि वासावासं पज्जोसविंती यावत्, त्रीणि सूत्राणि स्पष्टानि ] ॥ 3 ॥ 4 ॥ 5 // दीपिका ॥ 1 ॥ Page #325 -------------------------------------------------------------------------- ________________ NEE जहा णं थेरा वासाणं जाव पज्जोसविंति तहा णं जे इमे अन्जताए समणा निग्गंथा विहरंति, ते वि णं वासाणं जाव पज्जोसविंति ॥ 6 ॥ व्याख्या-अज्जत्ताए त्ति अचकालीना आर्यतया वा व्रतस्थविरत्वेनेत्यन्ये, पदि पुनः प्रथमं स्थिताः । स्म इति युस्तदा ते गृहिणः तेषां स्थित्या सुभिक्षं सम्भाव्य क्षेत्रकर्मगृहाच्छादनादीनि कुर्युः अतः पञ्चाशत् दिनैः स्थिताः इति वाच्यम् ॥ 6 ॥ जहा णं जे इमे अज्जसाए समणा निग्गंथा वासाणं सवीसैराए मासे वीकते वासावासं पज्जोसविंति तहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसविति ॥ 7 ॥ जहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पजोसविंति तहा णं अम्हे वि वासाणं सवीसैराए मासे वीकंते वासावासं पज्जोसवेमो अंतरा वि अ से कप्पइ पज्जोसवित्तए नो से कप्पइ तं रयणिं उवायणावित्तए ॥ 8 ॥ व्याख्या-अन्तरा वि अ से कप्पइ ति-अन्तराऽपि च अर्वागपि च कल्पते पर्युषितुं न कल्पते तां रजनी भाद्रपदशुक्लपञ्चमी उवायणावित्तए ति अतिक्रमितुं 'उष निवासे' इत्यागमिको ऽवसं wwwww Page #326 -------------------------------------------------------------------------- ________________ kalpa | निवासे' इति गणसम्बन्धी वाधातुः, इह हि पर्युषणा द्विविधा गृहिज्ञाताऽज्ञातभेदात्, तत्र गृहिणामज्ञाता दीपिका । यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमास्यां । योग्यक्षेत्राऽभावे तु पश्चकपश्चकदिनवृद्धधा दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यामेवेति । - गृहिज्ञाता तुबेधा सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिककृत्यानि सांवत्सरिक प्रतिक्रमणं 1 लुञ्चनं 2 अष्टमं तपः 3 चैत्यपरिपाटी 4 सङ्घक्षामणं 5 एतत्कृत्यविशिष्टा च भाद्रसितपश्चभ्यां कालकाचार्यादेशाच्च चतुया जनप्रकटं कार्या, द्वितीयात्वभिवर्द्धितवर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्म इति पृच्छता गृहस्थानां पुरो । वदन्ति तत्तु गृहिज्ञातमात्रमेव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पोषो युगान्ते चाषाढ एव वर्द्धते नान्ये मासाः, तच्चाधुना सम्यग् न ज्ञायते, अतः पश्चाशतैव दिनैः पर्युषणा सङ्गतेति वृद्धाः, अत्र कश्चित् शङ्कते, ननु भोः श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणापर्व युक्तं न पुनर्भाद्रपदसितचतुर्थ्या दिनानामशीत्यापत्त्या, "समणे भगवं महावीरे वासाणं सवीसह राए मासे वीकते वासावासंघ पज्जोसवेइ" त्ति श्रीकल्पसूत्रादिप्रवचनबाधा स्यादिति चेत् ? तर्हि आश्विनवृद्धावाश्विनमासे एव चतुर्दश्यां चातुर्मासककृत्यं krtvyN। कार्तिकसितचतुर्दश्यां हि शतदिनापत्त्या, "समणे भगवं महावीरेवासाणं सवीसैराए मासे वीकंते सत्तरिराइंदिएहिं सेसेहिं वासावासं पज्जोसवेह" ति श्रीसमवायाङ्गादिप्रवचनबाधा Page #327 -------------------------------------------------------------------------- ________________ स्यादित्यपि किं न ब्रवीषिआगमन्यायस्योभयत्रापि समानत्वात् । ननु भवेदेवं यदि चातुर्मासकानि आषाढादिप्रतिबद्धानि न स्युः, यस्मात्कार्तिकचतुर्मासकं कार्तिकप्रतिबद्धं दिनगणनायां चाधिकमासः कालचूलेतिन गण्यते तेन दिनानां सप्ततिरेवेति, कुतः प्रवचनबाधेति चेत् ? तदेतत्रापि समान, पर्युषणापर्वापि भाद्रपदप्रतिबद्धमतो भाद्रसितचतुर्थ्यामेव युक्तं, दिनगणनायां त्वधिकमासः कालचूलेति पञ्चाशदेव दिनाः सम्पद्यन्ते कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिबद्धत्वं पर्युषणापर्वणोऽनागमिकं बहुष्वागमेषु तथोपलभ्भात् , तथाहि-"अण्णया पजोसवणादिवसे आगए अन्जकालगणं सालवाहणो भणिओ भद्दवयजुण्हपंचमीए पज्जोसवणा, भणिआ" इत्यादि श्रीपर्युषणाचूअउ~ / "तत्थ य सालवाहणो राया सो अ सावगो सो अकालगज्जं इंतं सोऊण निग्गओ अभिमुहो समणसंघो अ महाविभूईए, पविठ्ठो कालगज्जो, पविटेहि अ भणिअं भद्दवयसुद्धपंचमीए पज्जोसविज्जइ समणसंघेण पडिवन्नं, ताहे रण्णा भणिअं तद्दिवसं मम लोगाणुवत्तीए इंदो अणुजाएअव्वो होहि त्ति साह चेइए अ ण पज्जुवासिस्सं, तो छट्ठीए पज्जोसवणा किज्जौ, आयरिएहिं भणिण वदृति अतिक्कमिउं, ताहे रण्णा भणियं ता अणागयचउत्थीए पज्जोसविज्जति, आयरिएहिं भणि 'एवं भवौ' ताहे चउत्थीए पज्जोसविअं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ सा चेवाणुमतासव्वसाहणं' इत्यादि shriinishiithcuurnnidshmoddeshke| तथा तत्रै व कषायविषये ऽगच्छो अ दुन्निमासे ' इत्यादिगाथाव्याख्याने "भद्दवयसुद्धपंचमीए Page #328 -------------------------------------------------------------------------- ________________ कल्प ॥ 3 ॥ अहिंगरणे उप्पण्णे संवच्छरो भवै, छट्ठीए एगदिणूणो संक्च्छरो भवर एवमितिकदिर्ण परिहरतेणं दीपिका । ताव आणेअवं जाव ठवणदिणु" ति एवमन्येष्वपि ग्रन्थेषु यत्र क्वाऽपि पर्युषणा निरुपणं तत्र भाद्रपदविशेषितमेव, ननु क्वाप्यागमे 'भदवयसुद्धपंचमीए पज्झोसविजई' ति पाठवत् 'अभिवहिअवरिसे सावणसुद्धपंचमीए पज्झोसविजइ' त्ति पाठः उपलभ्यते तस्मान्नाधिकमाता, प्रमाणं, न चाऽधिकमासः । 'किं काकेन भक्षितः' इत्याद्युपहासवाक्यमपि वक्तुं शक्यं, अस्मद्भवताऽप्यधिकमासस्याऽनङ्गीकारात् कथमन्यथा पञ्चसुमासेष्वतिक्रान्तेस्वपि 'चउमासी वकंता ' इति । तथा ' चउण्हं मासाणं अट्ठण्हं पक्खाहमित्यादि तथा त्रयोदशसु मासेसु जातेष्वपि 'बारसहं मासाणं चउवीसहं पक्खाणमित्यादि, च भवतां कथ्यते । अथ चैवं सत्यपि चेदधिकमासमङ्गीकरोष्येव तर्हि 'पंचमासी वैकंता' इति, तथा 'पञ्चण्हं मासाणं दसण्हं पक्खाणं पश्चासुत्तरसया राइंदियाणं' इत्यादि, तथा 'तेरसण्हं मासाणं छव्वीसहं पक्खाणं तिण्णिसय नउइराइंदियाणं' इत्यादि च वक्तुं युक्तं, यथाऽधिकमासः । सम्यगङ्गीकृतो भवति, न च ब्रुषे ततो नैव न्याय्यः पर्वादिकृत्येषु नपुंसकमासस्वीकार इति । एवमन्येष्वपि स्थविरनवकल्पविहारादिलोकोत्तर कृत्येवपि अधिकमासो न विवश्यते 'आषाढे मासे दुपया' इत्यादि सुर्यचारेऽपि तथैव तथालोकेऽपि शुद्धवर्षातरभाविषु नियतदिनप्रतिबद्धाऽक्षततृतीयादीपोत्स वादिषु पर्वतु अधिकनासो नाविक्रियते, मासानियतान्यपि कानिचित् शोभनानि कृत्यानि वर्द्धितमासे नपुंसक इति कृत्वा ज्योतिःशास्त्रज्वपि निषिद्वानि, एतच्च तवाऽपि प्रतीतं, तर्हि नियतेषु पर्युषगादिकृत्येषु Page #329 -------------------------------------------------------------------------- ________________ तदनङ्गीकारः सुतरां सिद्ध एव, अतएवाऽस्तामन्योऽभिवर्3इतो भाद्रपदधृनौ प्रथमभाद्रपदोऽपि पर्युपणाकृत्येषु अनधिकृत एव अभिवतिप्रथमतिथिरिव तदीयकृत्येष्विति । तथाहि-विवक्षितं हि पाक्षिकप्रतिक्रमणं तच चतुर्दश्यां नियतं सा च यद्यपि वर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽङ्गीकार्या दिन । गणनायां त्वस्याः अन्यासां च वृद्वौ सम्भवन्तोऽपि षोडश दिनाः पञ्चदशैव गण्यन्ते । एवं क्षीणायामपि चतुर्दश्यादितिथौ पञ्चदशैवेति बोध्यं । तद्ववाऽपि विवक्षितं सांवत्सरिकप्रतिक्रमणादिकृत्यं तच्च नियतं भाद्रपदे स च यद्यपि व ते तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते दिनगणनायां त्वस्याऽन्यस्य वाम मासस्य वृद्धौ सम्भवन्तोप्यशितिदिनाः पश्चाशदेव गण्यन्ते यथा तवाऽप्यभिमता पञ्चमास्यपि चुभासीति। तथा सहकारादयोऽचेतना प्रशस्तवनस्पतयोऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमासे पुष्पफलादिकं प्रयच्छन्ति, यदुक्तम् आवश्यकनियुक्तो-"जै फुल्ला कणिआरया, चूअग अहिमासयंमि घुटमि । तह न खमं फुल्लेउ, जै पच्चंता करिति डमराई ॥ 1 ॥ / तेन व्यवस्थितमिदं येन ग्च्छाव्न्नादि। मासो नियतपर्युषणापर्वादिकृत्येध्वनाधिकारी किन्तु भाद्रपदादिरेवेति, न च पर्युषगापर्वणो भाद्रपदमासनैयत्यवत् पञ्चमीदिननियतत्वमपि चूयादिषु दृश्यते तत्कथं चतुर्थ्या क्रियते इति शनीयम् युगबधानश्रीकालकसूरेः पूर्व पञ्चम्येव इदानीं तु 'अन्तरा वि असे कप्पइ' इत्यागमानुसारेण तेन प्रवर्तिता सकलसङ्घ सम्नना च चतुर्येव संवत्सरपर्वाऽधिकारिणीति स्थिता। यत्तु कश्चित् 'अभिवडिअंमि वीसाइअरेसु सवीसैमासोऽत्ति अक्षरबलेन विंशत्या दिनाचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदप्यत्यन्ता Page #330 -------------------------------------------------------------------------- ________________ कल्प ॥ 4 ॥ दीपिका सङ्गतम् , यतस्तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्रापेक्षया पर्युषणाकरणं न तु सांवत्सरिकप्रतिक्रम- दीपिका णादिविशिष्टं पर्वापि, अन्यथा "आसाढइपुण्णिमाए पज्जोसविंति एस उसग्गो सेसकालं पज्जोसविताणं सव्वो avavAo"tti श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामौत्सर्गिकमेव पर्व करणीयं स्यात् नापवादिकान्यपराणि, अथवा 'इत्थ य पणगं पणगं, कारणिअं जा स्वीसिमासो। सुद्धदसमीट्ठिआणं, आसाढीपुण्णिमोसरणं ॥ 1 ॥ ' इति श्रीपर्युषणाकल्पनियुक्त्यादिवचनादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युषणा कृता विलोक्यते, तथाविधाने च प्र्व्न्नोऽन्य्त्यात्। "तत्थ णं बहवे भवणवैवाणमंतर-जोइसिआ-वेमाणिआ देवा चाउम्मासिअ पाडिवएसु पज्जोसवणाए अण्णेसु अ बहसु जिणजम्मणनिक्खमणनाणुप्पायपरिनिव्वाणमाइएसु अ देवकज्जेसु अ देवसमुदएसु अ देवसमितीसु अ देवसमवाएसु अ देवपओअणेसुअएगयातोसहिआ समुवागया समाणा पमुइअपक्कीलिआ अट्ठाहिया रूवाओ महामहिमाओ करेमाणा पालेमाणा viharaMti"tti श्रीजीवाभिगमोक्तामष्टाह्निकां देवादयः क कुर्युः अतो भाद्रसितपञ्चम्या अर्वाग् आषाढपूर्णिमाया आरभ्य ये येपर्युषणाप्रकारास्ते सर्वेऽपि श्रीपर्युषणाकल्पकर्षणपूर्वकवर्षासामाचारीस्थापनरूपा एव, न तु saaNvtsrikprtikrmnnaadivishissttaaH| नन्वेते पर्युषणाप्रकाराः सम्प्रति । कथं न क्रियन्ते ? उच्यते-व्यवच्छिन्नत्वात् । तथाऽभिवर्द्रितवर्षे विंशत्यादिदिनै क्रियमाणगृहिज्ञातावस्थानरुपपर्युषणाप्रकारस्याऽपि व्यवच्छिन्नत्वात् सम्प्रति तदपि कर्तुमनुचितं, तर्हि प्रतिक्रमणादिकृत्यानि तु दूरापास्तान्य्वेति। अतो भाद्रपद एव पर्युषणापर्व विधेयं ततश्च कालावग्रहोऽपिजघन्यतो भाद्रपदसितपश्च Page #331 -------------------------------------------------------------------------- ________________ म्याश्चतुर्थ्या वाऽऽरभ्य कार्तिकचतुर्मासिकान्तः सप्ततिदिनमान एवाक्तो न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोसो सत्तरि राइंदिया जहन्नेणं 'ति वचनादेकससतिदिनादारभ्यैकदिनोनचातुर्मासकं यावन्म। ध्यममवग्रहं स्वीकृत्य पर्युषणानन्तरं मासवृद्धौ दिनानां शतमपि न दोषायेति धाष्टर्थमवलम्बते, तद्युक्तम्, मध्यमत्वमपि पश्चाशदिनलक्षणानियतावग्रहरुपात् पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यान्न पुनः पर्युषणानन्तरकामपि दिनवृद्धथा अन्यथा कार्तिकचतुर्मासकानेयत्यं स्यादित्यलं प्रपश्चेनेति । उत्कर्षतो वर्षायोग्यक्षे राऽभावे आषाढमासकल्पेन सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणापि सह पाण्मासिक इति । द्रव्य 1 | क्षेत्र काल3 भाव4 स्थापना चैवं- द्रव्यस्थापना-तृग-डगल-छार-मल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र च सचित्तद्रव्यं शिष्यो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं च सोपधिकः शैक्षः, एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ 1, क्षेत्रस्थापना-सक्रोश योजन ग्लानवैद्यौषधादौ च कारणे चत्वारि पञ्च वा योजनानि 2 | कालस्थापना-चत्वारो मासा यच तत्र कल्पन्ते 3 भावस्थापना-क्रोधादीनां विवेकः ईर्याभाषादिसमितिषु । चोपयोग 4 इति ॥ 7 / 8 ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं ओग्गहं ओगिण्हिता णं चिट्ठिउ अहालंदमवि ओग्गहे ॥ 9 ॥ Page #332 -------------------------------------------------------------------------- ________________ कल्प ॥ 5 ॥ ____ व्याख्या-वासवासमित्यादि, वर्षावासं पर्युषिताना-निर्ग्रन्थानां निर्ग्रन्थीनां च सर्वतः- दीपिका चतमृषु दिक्षु समन्ताद् विदिक्षु च सक्रोशं योजनमवग्रहमवगृह्य यथालन्दमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते, न बहिर्लन्दकालमपि स्थातुं कल्पते, तत्र उदकाः करो यावता शुष्यति तावान कालो जघन्य लन्द,उत्कृष्टं पश्चाहोरात्रास्तयोरन्तरं मध्यं, यथा-रेफप्रकृतिरप्यरेफप्रकृतिरपीति, एवं लन्दमप्यवग्रहे स्थातुं कल्पते अलन्दमपि षड्दिनादारभ्य यावत् षण्मासानेकनाऽवग्रहे स्थातुं कल्पते, उपाश्रयात् सार्द्धको शवयं चतमृषु दिक्षु अधिओमध्यग्रामात् विना गजेन्द्रपदादिगिरिमेखलाग्रामस्थितानां तु षट्सु दिक्षु गमागमेन पञ्चक्रोशावग्रहः । यच्च अनन्तरं विदिक्षु इत्युक्तं तद् व्यावहारिकविदिगपेक्षया, भवन्ति हि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु नैश्चयिकविदिक्षु चैकप्रदेशात्मकत्वान्न गमागम सम्भवः इति अटवीजलादिना व्याघाते तु त्रिदिक्को दिदिक्क एकदिको वाऽवग्रहो भावनीयः ॥ 9 ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणा वा निग्गंथीण वा सव्वओसमंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ 10 ॥ जत्थ नई निचोयगा निच्चसंदणा नो से कप्पइ सवओ समंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ 11 ॥ व्याख्या-जत्थनईत्यादि, नदीत्यादि नित्योदका-नित्यमस्तोकजला नित्यस्यन्दना सततवाहिनी ॥ 10 ॥ 11 ॥ Page #333 -------------------------------------------------------------------------- ________________ एरावई कुणालाए, जत्थ चकिआ सिआ, एगं पायं जले किच्चा, एगं पायं थले किच्चा, एवं चकिआ एवन्हें कप्पइ सव्वओ समंता सकोसं जोयणं गंतुं पडिनियत्तए ॥ 12 ॥ व्याख्या-एरावई त्ति, एरावती नाम नदी कुणालापुर्या विक्रोशं सदा वहति, तादृशी नदी तु लंघयितुं कल्पते स्तोकजलत्वात् , ' जत्थ चक्किम 'त्ति यत्र शक्नुयात् सिआ इति यदि एक पादं जले जलमध्ये निक्षिप्य एकं च पादं स्थले-आकाशे कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गन्तुं शक्नुयात् तदा तत्परतः । स्थिते ग्रामादौ भिक्षाचर्या कल्पते नान्यथा ॥ 12 ॥ एवं च नो चकिआ एवं से नो कप्पइ सवओ समंता सकोसं जोयणं गंतुं पडिनिअत्तए ॥ 13 ॥ ___व्याख्या एवं चेत्यादि, एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र हि जङ्घार्ध यावदुदकं स दकसङ्घः, नाभिं यावल्लेपः तत्परतस्तु लेपोपरि, ततः ऋतुबद्ध काले भिक्षाचर्यायां। यत्र त्रयो दकसङ्घद्याः वर्षासु च सप्त भवेयुस्तत्क्षेत्रं नोपहन्यते चतुराद्यैरष्टाद्यैश्चः तैरुपहन्यते, ते च ऋतुबद्धे गतागते न षट्वर्षासु चतुर्दश, लेपश्चैकोऽपि क्षेत्रं हन्ति, लेपोपरि तु किं वाच्यं,[यदि चतुरो मासान् एकवित्र्यादिदिनान् वा उपोषितः स्थातुमशक्तः तदा जघन्यतोऽपि पूर्व क्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यादिति] ॥ 13 ॥ Page #334 -------------------------------------------------------------------------- ________________ कल्प 17 दीपिका वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै, दावे भंते ! एवं से कप्पइ दावित्तए नो से कप्पइ पडिगाहिए ॥ वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै, पडिगाहेहि भंते ! एवं से कप्पइ पडिगाहित्तए नो से कप्पइ दावित्तए ॥ वासावासं पज्जोसवियाणं अत्यंगैयाणं एवं वृत्तपुव्वं भवै, दावे भंते पडिग्गाहेहि भंते ! एवं से कप्पइ दावित्तए वि पडिग्गाहित्तए वि ॥ 14 15 16 ॥ व्याख्या-अत्थेगइआणमित्यादि, अस्त्येतद्यदेकेषां साधूनां पुरत एवमुक्तपूर्व भवति गुरुभिरिति गम्यन्ते. चौ~ त अत्थेगडया आयरिया' इत्यक्तं, तत्र 'अत्थं भासह आयरिओ इत्युक्तत्वाद अर्थ ॥ एव अनुयोगे एव एकायिता-एकाग्रचेताः अर्थैकायितास्तेषामिति । अथवा अस्त्येतद्यदेकेषां आचार्याणां इदं उक्तं पूर्व भवतीति व्याख्येयम्, तत्र च षष्ठा तृतीयाथै ततश्चाचार्यैरिदमुक्तं स्यात् यत् दावे भंते त्ति । हे भदन्त !-कल्याणिन् ! साधा ! दावे इति-ग्लानाय दद्याः अशनादिकमानीयेति गम्यते अनेन ग्ला नदानादेशेन अद्य चतुर्मासादौ स्वयं प्रतिगृहणीया इत्युक्तं एवमुक्ते से तस्य साधोः कल्पते दातुं । अर्थाद् ग्लानाय न स्वयं प्रतिगृहीतुं गुरुणाऽननुज्ञातत्वात् ॥ 14 ॥ अथ गुरुणोक्तं स्वयं प्रतिगृण्हीयाः । ग्लानायान्यो दास्यति न वाऽद्य भोक्ष्यते इति वा ततः प्रतिगृहीतुं कल्पते न ग्लानाय दातुम् ॥ 15 ॥ 8 ॥ Page #335 -------------------------------------------------------------------------- ________________ अथ गुरुणोक्तं स्याद् भदन्त ! दद्याश्च ग्लानाय प्रतिगृण्हीयाश्च यदद्य त्वमक्षमोऽसीति ततो दानं तस्मै । प्रतिग्रहणं च स्वयं कल्पते अनुक्ते चेत् ग्लायाऽऽनयति स्वयं वा गृह्णाति ततः परिष्ठापनिकादोषोऽजीर्णादिदोषाद् ग्लानत्वं वा मोहोद्भवो वा स्यात् ॥ 14 ॥ 15 ॥ 16 // : वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरुग्गाणं बलिअसरीराणं इमाओ नवरसविगईओ अभिक्खणं अभिक्खणं आहारित्तए तं जहा खीरं 1 दहिं 2 मा णवणीअं3 सप्पिं 4 तिलं 5 गुडं 6 महुं 7 मज्ज 8 मंसं 9 ॥ 17 ॥ व्याख्या-हट्ठाणमित्यादि, हृष्टानां-तरुणत्वेन समर्थानां युवानोऽपि केचित्सरोगाः स्युरित्याह-आरुग्गाति आरोग्यमस्त्येषामिति अभ्रादित्वादप्रत्यये आरोग्यास्त्येषां, उभयेऽपि केचित् कृशाङ्गाः स्युरित्याहबलिकशरीरिणां, रसप्रधाना विकृतयो रसविकृतयस्ता अभीक्ष्णं अभीक्ष्णं पुनः पुन आहारयितुं न कल्पन्ते, Vaa रसग्रहणं तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्ष्णग्रहणं पुष्टालम्बने कदाचित्तासां परिभोगा नवग्रहणात्कदाचित् पक्वान्नं । गृह्यते । विकृतयश्च द्विधा सञ्चयिकाऽसञ्चयिकभेदात, तत्र दुग्धदधिपक्वान्नविकृतयोऽसञ्चयिका ग्लानत्वे वा गुरुबालतपस्वीवृद्धगच्छोपग्रहाय वा श्राद्धाग्रहादा ग्राह्याः घृतगुडतैलख्याः सञ्चयिकास्ताः प्रतिलाभयन् गृही वाच्यो महान् कालोऽस्ति ततो ग्लानादिकार्ये ग्रहीष्यामः, स च वदेत् गृहीत चतुर्मासी यावत्प्रभूताः सन्ति तता ग्राह्याः, बालादीनां च देया न तरुणानां निष्कारणं । Page #336 -------------------------------------------------------------------------- ________________ कल्प दीपिका पद्यपि मद्यादिवर्जनं यावज्जीवमस्त्येव तथाप्यत्यंन्तापवाददशायां शरीरादिपरिभोगार्थ ग्रहणेऽपि कृत- समाचारी पर्युषणानां सर्वथा निषेधः ॥ 17 ॥ / वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै, अट्ठो भंते ! गिलाणस्स, से अ वैज्जा अट्ठो, से अ पुच्छिअव्वे केवइएणं अहो ? से य वैजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयै से पमाणओ चित्तव्वे, से अ विनविजा, से अ विन्नवेमाणे लभेज्जा, से अ पमाणपत्ते हौ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वैज्जा पडिगाहेहि अज्जो तुमं पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ 18 ॥ व्याख्या अत्थेगइआणमित्यादि, अस्त्येतदकेषां वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति गुरुं प्रतीति शेषः, हे भदन्त ! भगवन् ! अर्थः प्रयाजनं ग्लानस्य विकृत्येति काका चाऽत्र प्रश्नावगमः, एवं वैयावृत्त्यकरप्रश्ने से अवइज्जत्ति स च गुरुर्वदेत् अटो त्ति अर्थः ततः से अ पुच्छिअव्वेत्ति स ग्लानः प्रष्टव्यः । किमित्याह-केवैयेणं कियता विकृतिजातेन तवाऽर्थ इति, तेन ग्लानेन स्वमाने उक्ते स वैयावृत्त्यकरो । Page #337 -------------------------------------------------------------------------- ________________ गुरोरने आगत्य ब्रूयात् , एवैयेणमित्यादि-इयता अर्थो ग्लानस्य, गुरुराह-जं से पमाणं वयत्ति-यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन से इति तविकृतिजातं ग्राह्यं । से अ विष्णवेजत्ति स वैयावृत्त्यफरादिविज्ञपयेत् याचेत् गृहस्थपार्थात् स च याचमानो लभेत् तद्वस्तु तच्च प्रमाणप्राप्तं पर्याप्तं जातं ततश्च हौ अलाहि त्तिसाधुप्रसिद्ध इत्थमिति शब्दस्याऽर्थे भवत्विति पदं अलाहि त्ति सृत्मित्य्र्थ्ः। 'अलाहि निवारणे' इति वचनात् अन्यन्मादाः इति वक्तव्यं स्यात् गृहस्थं प्रति, ततो गृही प्राह से किमाहु भंतेत्ति-अथ किमाहुर्भदन्ताः किमर्थं श्रितमिति ब्रुवते भवन्तः इत्यर्थः, साधुराह-एवैयेणमित्यादि एतावता अर्थो ग्लानस्य सिअ त्ति स्यात् कदाचित् णति एनं साधु एवं वदन्तं परोदाता वदेत् किमित्याह-अजो इत्यादि हे आर्य! प्रतिगहाण त्वं पश्चाद्यदधिकं भवति तत्वं भोक्ष्यसे-भुञ्जीथाः पक्वान्नादि, पास्यसि पिबेवं क्षीरादि.पाहिसि । स्थाने दाहिसि त्ति पाठे तु स्वयं भुञ्जीथाः अन्यस्य वा दद्या इत्यर्थः, एवमुक्त सेतस्य साधोः कल्पते प्रतिग्रहीतुं न पुनर्लाननिया गाद्वर्यात् स्वयं ग्रहीतुं ग्लानार्थ याचितं हि मण्डल्यां नानेयमित्याकूतम् ॥ 18 ॥ | वासावासं पज्जोसवियाणं अत्थि णं थेराणं तहप्पगाराई कुलाई कडाइं पत्तियाई थिज्जाई वेसासियाई संमयाइं बहुमयाइं अणुमयाइं भवंति, तत्थ से नो कप्पइ अदक्खुवैत्तए अस्थि ते आउसो ! इमं वा इमं वा से किमाहु भंते ! सड्ढी गिही गिन्है वा तेणिअं पि कुज्जा ॥ 19 ॥ Page #338 -------------------------------------------------------------------------- ________________ व्याख्या तहप्पगाराइं इत्यादि । तथाप्रकाराणि अजुगुप्सितानि गृहिणां कुलानि कडाई ति कृतानि. समाचारी कल्प 12 तैरन्यैर्वा श्राद्धत्वं ग्राहितानि, पत्तिआइंति प्रत्ययितानि प्रीतिकराणि, थेजाइंति स्थैर्याणि प्रीतौ दाने च । स्थिराणि, वेसासिआई ति ध्रुवं लप्स्येऽहं तत्रेति विश्वासो येषु तानि वैश्वासिकानि, सम्मयाइं ति संमतयतिप्रवेशानि, बहुमयाइंति बहवोऽपि साधवो मता येषु बहूनां वा गृहमानुषाणां मतः साधुप्रवेशो येषु तानि, तथा अणुमयाईति दातुमनुज्ञातानि, अणुरपि क्षुल्लोऽपि मतो येषु सर्वसाधारणत्वात् न पुनर्मुखं NT दृष्ट्वा तिलकं कर्षयन्तीत्यणुमतानि वा, तेषु कुलेषु से तस्य साधोः अदक्खु इति याच्यं वस्त्वदृष्ट्वा वक्तुं । न कल्पते यथाऽस्ति ते आयुष्मन् ! अमुकं अमुकं वस्त्विति, कुता? यतः सड्ढीत्ति श्रद्धावान् गृही तत्साधुयाचितं वस्तु गृहणीयाद्वा-मूल्येन क्रीणीयात् , मूल्याभावेयत्यथै स्तैन्यं चौर्यमपि कुर्यात्। कृपणगृहे त्वदृ. ष्ट्वाऽपि याचने न तथा दोष इत्यर्थः ॥ 19 ॥ वासावासं पज्जोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पइ एगं गोयरकालं गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा । पविसित्तए वा, णण्णत्थायरिआवेआवच्चेण वा एवं उवज्झायवेयावच्चेण वा तवस्सिवेआवच्चेण वा गिलाणवेआवच्चेण वा खुड्डएण वा खुड्डिआए वा अव्वंजणजायएण वा ॥ 20 ॥ ॥ 8 ॥ Page #339 -------------------------------------------------------------------------- ________________ - व्याख्या-निच्चभत्तिअस्सत्ति, नित्यमेकाशनिनः एगं गोअरकालं ति एकस्मिन् गोचरचर्याकाले सूत्रार्थपौरुष्यनन्तरमित्यर्थः, गाहावैकुलं-गृहस्थवेश्म भत्ताए-भक्तार्थ पाणाए-पानार्थ । णण्णत्थेत्यादि णकारो वाक्यालङ्कारार्थः अन्यत्र आचार्यवैयावृत्त्यात् , कोऽर्थः? आचार्यवैयावृत्यं यद्येकवारभुक्तेन कर्तु न पारयति तदा द्विरपि भङ्क्ते, तपसो हि वैयावृत्य गरीयः इति, एवमुपाध्यायादिष्वपि अवजणजाएणं ति न व्यञ्जनानि बस्तिकूर्चकक्षादिषु रोमाणि जातानि यस्याऽसौ अव्यञ्जनजातः ततःस्वार्थे कः अव्यञ्जनजातकात् क्षल्लादन्यत्र यावत्तस्य व्यञ्जनानि प्रकटीभवन्ति तावद् दिरपि भोजनं न दोषायेत्यर्थः, यहा वैयावृत्त्यं अस्याऽस्तीति अभ्रादित्वादप्रत्यये वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः । आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्यौ ताभ्यामन्यत्र एवमुपाध्यायादिष्वपि नेयं आचार्योपाध्यायतपखिग्लानक्षुल्लकानां द्विभक्तस्याऽप्यनुज्ञातत्वात् इत्थमपि व्याख्या ॥ 20 ॥ वासावासं पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओनिक्सम्म पुवामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तट्ठण पज्जोसवित्तए से अ नो संथरिज्जा एवं से कप्पइ दुचंपि गाहवैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 21 ॥ Page #340 -------------------------------------------------------------------------- ________________ कल्प दीपिका व्याख्या-अयमेघइए इत्यादि अयमेतावान विशेषा यत्स उक्ताचार्यादिभ्योऽन्योऽपि साधुश्चतुर्थभोजी । समाचारी प्रातर्न तृतीयपौरुष्यान्निष्कम्योपाश्रयात् पूर्वमेव विकटमुद्गमादिशुद्धं भुङ्क्त्वा प्रासुकाहारं, पीत्वा च तक्रादिकं, पतद्ग्रह-पात्रं संलिख्य-निर्लेपीकृत्य संप्रमृज्य च-प्रक्षाल्य सेअत्ति यदि संस्तरेत्-निर्वहेत् तत्र दिने तेनैव भक्तार्थेन भोजनेन परिवसेत् , अथ न संस्तरेत् स्तोकत्वात् तदा द्वितीयवेलायामपि भिक्षेतेत्यर्थः ॥ 21 ॥ वासावासं पज्जोसवियस्स छट्ठभत्तियस्स भिक्खुस्स कप्पंति दो गोयरकाला गाहावै कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 22 ॥ वासावासं pa0 अट्ठमभत्तियस्स भिक्खुस्स कप्पति तओगोयरकाला गाहा0bha0 paa0ni0p0॥23|| व्याख्या-न च प्रातर्गृहीतमेव धारयेत् , सञ्चयसंप्सक्तिसाघ्राणादिदोषसंसर्गात् षष्ठभक्तिकस्य दौगोचरकालाविति ॥ 22 ॥ तत्र अष्टमभक्तिकस्य त्रयः गोचरकालाः ॥ 23 ॥ वासावासं pa0 विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति सव्वे वि गोयरकाला गाहा0 bha0 पा ni0 p0॥ 24 ॥ व्याख्या-विगिट्ठभत्तिअस्सत्ति अष्टमादूर्ध्व तपोविकृष्ठभक्तं सव्वेगोअरकालत्ति सर्वे गाचरकालाः चतुरोऽपि प्रहरान ॥ 24 ॥ एवमाहारविधिमुक्त्वाऽथ पानकविधिमाह . ॥ 9 ॥ Page #341 -------------------------------------------------------------------------- ________________ वासावासं pa0 निच्चभत्तिअस्स भिक्खुस्स कम्पति सव्वाई पाणगाइं पडिगाहित्तए, वासावासं pa0 / चउत्थभत्तिअस्स भिक्खुस्स कप्पति तओ पाणगाइं पडिगाहित्तए, तं जहा-उस्सेइमं संसेइम चाउलोदगं । वासावासं pa0 छट्ठभत्तिअस्स भिखुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा-तिलोदगं तुसोदगं ज्वोद्ग्ण्। वासावासं pa0 अट्ठमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं जहा-आयामं सोवीरं सुद्धवियडं । वासावासं pa0 विकिट्ठभतियस्स भिक्खुस्स कप्पति एगे उसिणवियडे पडिगाहित्तए, से वि अणं असित्थे नो चेव णं ससित्थे, से वि य णं परिपूए नो चेव णं अपरिपए, से वि य णं परिमिए नो चेव णं अपरिमिए, से वि य णं बहुसंपुन्ने नो चेव णं अबहुसंपुन्ने ॥ 25 ॥ व्याख्या-सव्वाइं पाणगाई ति सर्वाणि पानकानि पानेषणोक्तानि तानि त्वेवं-"उस्सेइमं 1 संसेइमं । 2-तंदल 3 तिल 4तुस 5 जवोदगा 6 यामं 7 सोवीर 8 सुद्धविअडं 9, अंबय 10 अंबाडग 11 कचिट्ठ 12 ॥ 1 ॥ माउलिंग 13 दक्ख 14 दाडिम 15 खज्जुर 16 नालिअर 17 कयर 18 बोर 19 जलं । आमलगं 20 चंचापाणगाई 21, पढमंगभणिआई ॥ 2 ॥ " अन वा वक्ष्यमाणानि नचात्स्वेदिमादीनि, Page #342 -------------------------------------------------------------------------- ________________ कल्प दीपिका 10 ॥ समाचारी तत्र उत्स्वेदिम-पिष्टजलं पिष्टभूतहस्तादिक्षालनजलं वा 1, संस्वेदिम संसेकिम वा-यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते 2, चाउलोदगं-तंदुलधावनं 3, तिलोदकं-महाराष्ट्रादिषु निस्त्याचिततिलधावनं जलं 4, तुषोदकं-त्रीह्यादिधावनं 5, यवोदकं-यवधावनं 6, आयामको-'वश्रावणं 7, सौवीरंकाञ्जिकं 8 शुद्धविकटं-उष्णोदकं, 9 केचितु शुद्धविकटशब्देन वर्णान्तरप्राप्तमपि जलं व्याख्यानयन्ति तद्विचार्य, कल्पचूआदिषु स्थानाङ्गवृत्त्यादिषु च शुद्धविकटशब्देन उष्णोदकस्यैव व्याख्यातत्वात् । उसिणवियडे त्ति उष्णजलं तदप्यसिक्तं यतः प्रायेणाष्टमोर्ध्व तपस्विनो देहं देवताऽधितिष्ठति । भत्तपडिआइक्खिअस्स त्ति प्रत्याख्यातभक्तस्याऽनशनिन इत्य्र्थ्ः। परिपूएत्ति वस्त्रगलितं अपरिपुते हि तृणकाष्ठादिर्गले लगतीति तदपि परिमितं अन्यथाऽजीर्ण स्यात् , बहु संपुण्णत्ति इषदपरिसमाप्तं सम्पूर्ण बहु सम्पूर्ण नाम्नः प्राग बहुर्वेति बहुप्रत्ययः, अतिस्तोके हि तृण्मात्रस्याऽपि नोपशम इति ॥ 25 ॥ वासावासं pa0 संखादात्तास्स भिक्खुस्स कप्पंति पंचदत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोयणस्स पंच पाणगस्स, अहवा पंच भोयणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगहिया सिया कप्पइ से तदिवसं तेणेव भत्तट्ठणं pajjosavittae, no se kappai duccapi gA0 bha0 pA0ni0pa0 // 26 // Page #343 -------------------------------------------------------------------------- ________________ व्याख्या-संखादत्तिअस्सत्ति-सङ्ख्यया उपलक्षिता दत्तयो यस्य स तथा तस्य दत्ति-परिमाणवत । इत्य्र्थ्ः। लाणासायण त्ति लवणं किल स्तोकं दीयते तावन्मानं भक्तपानस्य गृण्हाति साऽपि दत्तिर्गण्यते अतो लवणास्वादनमात्रमपि दत्तिः स्यात्, पञ्चेत्युपलक्षणं तेन चतस्रस्तिस्रो वे एका षट् सप्त वा यथाऽभिग्रहं वाच्याः, कदाचित्तेन भोजनस्य पञ्चदत्तयो लब्धाः पानकस्य तिस्रः तता या पानकसक्ता अवशिष्टास्ता भोजने निक्षिपति भोजनसक्ता वा पानके इत्येवं समावेशो न कल्पते ॥ 26 ॥ वासावासं पज्जोसविआणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियट्टचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्निअट्टचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियट्टचारिस्सइत्तए ॥ 27 ॥ व्याख्या-जाव उवस्सयाओ, उपाश्रयात्-शय्यातरगृहादारभ्य यावत्सप्तगृहान्तरं-सप्तगृहमध्ये संखडिं त्ति संस्क्रियते इति संस्कृतिः-ओदनपाकस्तां गन्तुं न कल्पते-पिण्डपातार्थ तत्र न गच्छेदित्यर्थः, तेषां । | गृहाणां सन्निहिततया साधुगुणहष्टहृदयत्वेनोद्मादिदोषसम्भवात् एतावता-शय्यातरगृहमन्यानि च षट् । / तदासन्नानि वर्जयेदित्युक्तं, कस्य न कल्पते इत्याह-सन्निअदृचारिस्स त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्चरति Page #344 -------------------------------------------------------------------------- ________________ कल्प दीपिका । 11 ॥ विहरतीति सन्निवृत्तचारी - प्रतिषिद्धवर्जकः साधुस्तस्य बहवस्त्वेवं व्याचक्षते सप्तगृहान्तरं संखार्डव जनसङ्कुलजेमनवारलक्षणां गन्तुं न कल्पते इति, द्वितीयमते शय्यातरगृहमन्यानि च संप्त गृहाणि वर्जयेदित्युक्तं, तृतीयमते शय्यातरगृहं अनन्तरगृहं सप्त चान्यानि वर्जयेदित्युक्तम् । उवस्सयाओ पण ति उपश्रयात् परतः सप्तगृहान्तरं परंपरेति परंपरया व्यवधानेन सप्तगृहान्तरमेतुं न कल्पते । शय्यात्तर गृहादनन्तरमेकं गृहं ततः सप्तगृहा इति परंपरता ॥ 27 ॥ www वासावासं Sa0 नो कम्पइ पाणिपडिग्गहि अस्स भिक्खुस्स कणगफुसि अमित्तमवि वुट्ठिकार्यांस निवयमाणंसि गाहावैकुलं bha0 pA0 ni0 pa0 // 28 // व्याख्या - पाणिपडिग्गहिअस्स त्ति जिनकल्पिकादेः कणगफुसिआ फुसारमात्रमवश्यायो - मिहिका वर्ष वा वृष्टिकायो - स्कायवृष्टिः ॥ 28 ॥ वासावासं pa0 पाणिपडिग्गहिअस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए, पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणि परिपिहित्ता उरांसि वाणं निलिज्जिज्जा, कक्खांस वाणं समाहार्डिज्जा, अहाछन्नाणि वा लेणाणि समाचारी ॥ 19 ॥ Page #345 -------------------------------------------------------------------------- ________________ वा वागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिसि दए वा दगरए वा दगफुसिया वा णों परियावज्जइ ॥ 29 ॥ व्याख्या -अहिंसि सि अनाच्छादिते आकाशे इत्यर्थः, पिण्डपातं - आहारं प्रतिगृह्य पज्जोसवित्तए आहारयितुं न कल्पते, पज्जोसवेमाणस्स त्ति आकाशे भुञ्जानस्य यद्यर्द्धभुक्ते वृष्टिपातः स्यात्तदा देशं भुक्त्वा देश चादाय पाणिमाहारैकदेशयुक्तं पाणिना - द्वितीयहस्तेन परिधाय- आछाय उरसि - हृदयाऽग्रे निलीयेत - निक्षिप्येत् । वा णमिति तं साहारं पार्णि कक्षायां वा समाहरेत्-अन्तर्हितं कुर्यात्, एवं च कृत्वा यथाछन्नानि - गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् वृक्षमूलानि वा, यथा से तस्य पाणौ दकादीनि न विराध्यन्ते न पतन्ति वा, तत्र दकं - बहवो बिन्दवः, दकरजो-बिन्दुमात्रं, द्गफुंसिआ फुसारं अवश्याय इत्यर्थः । ननु जिनकल्पिकादयो देशोनदशपूर्वरत्वेनाऽतिशयज्ञानिनस्तैश्च प्रागेवोपयोग तो भविष्यतीति कथमाभुक्तेऽपि वृष्टिसम्भवः ? सत्यं छाद्मस्थिकोपयोगस्तथा वां स्यादन्यथा वेति न दोषः ॥ 29 ॥ उक्तमेवार्थ निगमयन्नाह-- वासावासं pa0 पाणिपडिग्गाहिअस्स भिक्खुस्स जं किंचि कणगफुसिअमित्तं पि निवडै नो से कप्पर गाहा0 bha0 pA0 ni0 pa0 // 30 // Page #346 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 12 ॥ व्याख्या - कणगफुसिअमित्तं पित्त कणो-लेशस्तन्मात्रकं पानीयं तस्य फुसिआ - फुसारमात्रम् ॥ 30 ॥ उक्तः पाणिपात्रविधिः । अथ पतद्ग्रहधारिणो विधिमाह - वासावासं pa0 पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअवुट्ठिकार्यांसि गाहावैकुलं भत्ता0 pA0 ni0 pa0, कप्पर से अपवुट्ठिकार्यंसि गाहा0 bha0 pA0 ni0 pa0 // 31 // (ग्रंथाग्रं0 1100 ) व्याख्या - पडिग्गहधारिस्स त्ति पतद्ग्रहधारिणः स्थविरकल्पिकस्य वग्घारिअ वुट्टिकायंसि त्ति अच्छि : नधारा वृष्टिः यस्यां वर्षा कल्प श्रयोतति तीव्रं वा वर्षाकल्पं वा भित्त्वाऽन्तः - काय मार्द्रयति या वृष्टिस्तत्र विहर्तुं न कल्पते, अपवादे त्वशिवादिकारणैः पूर्वपूर्वाऽभावे आणिकेनौष्ट्रिकेन जीर्णेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशपत्रेण वा प्रावृत्ता भिक्षार्थं विहरन्ति । अपि संतउत्तरंसि त्ति आन्तरः सौत्रकल्पः उत्तरः ऊर्णिकः ताभ्यां प्रावृत्तस्याऽल्पवृष्ट गन्तुं कल्पते ॥ 31 ॥ वासावासं pa0 निग्गंथस्स निग्गंथीए वा गाहा * पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियहिंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ 32 ॥ समाचारी ॥ 12 ॥ Page #347 -------------------------------------------------------------------------- ________________ ___ व्याख्या-पिंडवाय पडिआए ति पिण्डपातो भिक्षालाभस्तत्प्रतिज्ञयाऽहमन्नमिक्षां लप्स्ये इति धिया । | निगिज्झिय निगिज्झिय त्ति स्थित्वा स्थित्वा वर्षति अहे उवस्सयंसि त्ति आत्मनःसंभोगिनामितरेषां । upAzrayasya'dhastAttadabhAve विकटगृहे मण्डिकायां यत्र ग्राम्यपरिषदुपविशति तत्र स्थितो हि वेलां वृष्टेः स्थितास्थितस्वरूपं च जानाति, अशङ्कनीयश्च स्यात् वृक्षमूले वा निर्गलकरीरादौ ॥ 32 ॥ तत्थ से पुव्वागमणे णं पुव्वाउत्ते चाउलोदणे पच्छादत्ते मिलिंगसूवे कप्पैसे चाउलोदणे पडिगाहित्तए, नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ॥ 33 ॥ तत्थ से पुव्वागमणे णं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से मिलिंगसूवे पडिगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए ॥ 34 ॥ तत्थ से पुव्वागमणेणं दोवि पुव्वाउत्ताई कप्पंति से दोवि पडिगाहित्तए, तत्थ से पुव्वागमणेणं दोवि पच्छाउत्ताइं एवं नो से कपंति दोवि पडिगाहितए, जे से तत्थपुव्वागमणणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते नो से । कप्पइ पडिगाहित्तए ॥ 35 ॥ व्याख्या-तत्थ त्ति तत्र विकटगृहादौ स्थितस्य से तस्य साधोः पुव्वागमणेणं आगमनात् पूर्वकालं अथवा पूर्व साधुरागतः पश्चादायको रार्द्ध प्रवृत्त इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते, Page #348 -------------------------------------------------------------------------- ________________ पश्चादायुक्ता मिलिस्पो न कल्पते, तत्र पूर्वायुक्तः-साध्वागमनात् पूर्वमेव स्वाथै गृहस्थैः पक्तुमारब्धः, समाचारी साधो वाऽऽगते च यः पक्तुमारब्धः स पश्चादायुक्तःस च न कल्पते, उद्गमादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते तद्भावात्, निलिंगसूपो मसूरदालिः उद्गमदालिर्वा स्नेहसूपो वा एवं शेषालापकद्वयमपि ॥ व्याख्येयम् 33 ॥ 34 ॥ 35 // वासवासं pa0 निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिझिअनिग्गिझिअ । बुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वाअहे विअडगिहंसि वाअहे रुक्खमूलंसि वा उवागच्छित्तए नो से कप्पइ पुव्वगहिएणंभत्तपाणेणं वेलं उवायणावित्तए,कप्पैसे पुत्वामेव वियडगं भुच्चा पिच्चापडिग्गहगं संलिहिअ संलिहिअ संपमज्जिअ संपमज्जिअ एगाययं । भंडगं कट्ट सावससे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 36 ॥ व्याख्या-वेलं उवायणावित्तए त्ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तदा का मेरेत्याह विअडगं इत्यादि विकट-उद्गमादिशुद्धं भुक्त्वा पीत्वा च एकतः एकत्राऽऽयतं-सुबद्धं भाण्डकं-पात्रायुपकरणं कृत्वा वपुषा सहप्रावृत्य वर्षत्यप्यनस्तमिते सूर्ये च वसतावागतव्यमेव, बहिर्वसतो Page #349 -------------------------------------------------------------------------- ________________ | वहबो दोषाः एकाकिनस्तावदात्मपरोभयसमुत्थाः साधवो वसतिस्थाः अधृतिं कुर्युरिति ॥ 36 ॥ वासवासं पज्जोसवियस्स निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिन्जिअ निग्गिज्जिअ वुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि अहे उवस्सयंसि वा जाव उवागच्छित्तए ॥ 37 ॥ व्याख्या-वासावासमित्यादि प्राग्वत् ॥ 37 ॥ तत्र विकटगृहादौ च कथं स्थेयमित्याहतत्य नो कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगओ चिट्ठित्तए 1, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुन्हं निग्गंथीणं एगओ चिट्ठित्तए 2, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए निग्गंथीए एगओ चिद्वित्तए 3, तत्थ नो कप्पइ दुन्हं निग्गंथाणं दुन्हं निग्गंथीणं एगओ चिद्वित्तए 4, अस्थि अ इत्थ केइ पंचमे खुड्डए वा खुड्डिआए वा अन्नसिं वा संलोए सपडिदुवारे एवं हं कप्पइ एगओ चिट्ठित्तए ॥ 38 ॥ वासावासं pa0 निग्गंथस्स गाहावैकुलं पिंडवायपडिआए अणुप्पविट्ठस्स निग्गिज्झा निग्गिझिअ वुट्टिकाए निवइज्जा kappai se Page #350 -------------------------------------------------------------------------- ________________ समाचारी दीपिका । 14 ॥ अहे आरामंसि वा अहे उवस्सयंसि वा जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स य एगाए अगारीए एगओ चिहित्तए एवं चउभंगो, अस्थि अ इत्थ केइ पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगओ चिट्ठित्तए एवं चेव निग्गंथीए अगारिस्स य भाणियव्वं ॥ 39 ॥ व्याख्या-तत्य नो कप्पइ एगस्सेत्यादि शङ्कादिदोषसद्भावात् एकाकित्वं कथं तस्येति चेदुच्यते सङ्घाटिके उपाषितेऽसुखिते वा कारणिको वासः एकाकीति अत्थि अ इत्थ केइ त्ति अस्ति चाऽत्र कश्चित्पश्चमः क्षुल्लकः साधूनां, साध्वीनां तु क्षुल्लिकेति साधुर्हि आत्मना द्वितीयः, उत्सर्गतः संयत्यस्तु त्र्यादयः षट्कर्णी भिद्यते मन्त्र' इति न्यायात् अन्नेसिं वा संलोए त्ति यत्र क्षुल्लकादिर्नस्यात्तदाऽन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके दृष्टिपथे तत्रापि सप्रतिद्वारे सर्वतो द्वारे सर्वगृहाणां वा द्वारे एवं ण्हं ति एवं कल्पते स्थातुं एहमित्यलङ्कारे ॥ 38 ॥ एवं निर्ग्रन्थस्यागारीसूत्रे निर्ग्रन्थ्याश्चागारसूत्रे ज्ञेयं प्रागुक्तरीतिरेव, अगारमस्यास्तीत्यभ्रादित्वादप्रत्ययेऽगारो-गृही ॥ 39 ॥ वासावासं pa0 नो कप्पइ निग्गंधण वा निग्गंधीण वा अपरिनएणं अपरिनयस्स 10 ॥ 14 ॥ Page #351 -------------------------------------------------------------------------- ________________ अट्ठाए असणं वा 1 पाणं वा 2 खाइमं वा 3 साइमं वा 4 जाव पडिग्गाहित्तए ॥ 40 ॥से किमाहु भंते ! इच्छापरो अपरिन्नए अएण्जिज्जा इच्छापरो न भुंजिज्जा ॥ 41 ॥ व्याख्या-अपरिण्णएणमित्यादि त्वं मम योग्यमशनाद्यानयेरित्यपरिज्ञप्तेन-अभणितेन अहं तव । योग्यमशनाद्यानये इत्यपरिज्ञप्तस्याऽनुक्तस्यार्थाय-कृतेऽशनादि प्रतिगृहीतुंन कल्पते ॥40॥अत्र् प्रश्नयतिसे किमाहु भंते अत्र किं कारणम् भदन्ता आहुः ! गुरुराह-इच्छेत्यादि इच्छा चेदस्ति तदापरो-'परिज्ञप्तो यस्मै आनीतं स भुञ्जीत, अभोजनरुचिश्चेत् तदा न भुञ्जीत, यदि च परो दाक्षिण्याद् भुङ्क्ते ततो ग्लानिस्तस्याऽजीर्णादिना न भुङ्क्ते तदा जलहरितवाहुल्येन स्थण्डिलदौर्लभ्यात् पारिष्ठापनादोषः तस्मात् पृष्ट्वाऽऽनेयमिति ॥ 40 ॥ 41 ॥ वासावासं0pa0नो कप्पई निगंथाण वानिग्गंथीणवा उदउल्लेण वाससिणिद्वेणवाकाएणं असणं वा 1pA0 2 khA0 3 sA0 4 आहारित्तए ॥ 42 ॥ से किमाहुभंते ! सत्त सिणेहाययणा पन्नत्ता तं जहा पाणी 1, पाणिलेहा 2, नहा 3, नहसिहा 4, भमुहा 5, अहरुट्ठा 6, उत्तरुट्ठा 7 / अह पुण एवं जाणिज्जा विगओदए मे काए छिनसिणेहे एवं से कप्पइ असणं वा 4 आहारित्तए ॥ 43 ॥ / Page #352 -------------------------------------------------------------------------- ________________ समाचारी दीपिका 15 ॥ वासावासं pa0 इह खलु निग्गंथाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाई जाइं छउमत्थेणं निगंथेण वा निग्गंथिए वा अभिक्खणं अभिक्खणं जाणियवाई पासियव्वाइं पडिलेहियवाई भवंति, तं जहा-पाणसुहुमं 1, पणगसुहुमं 2, बीअसुहुमं 3, हरियसुहुमं 4, पुष्फसुहुमं 5, अंडसुहुमं 6, लेणसुहुमं 7, सिणेहसुहुमं 8 से किं तं पाणसुहमे ? पाणसुहुमे पंचविहे पन्नत्ते तं जहा किन्हे 1, नीले 2, लोहिए 3, हालिद्दे 4, सुकिले 5, अत्थि कुंथू अणुद्धरी नाम समुप्पन्ना जा ठिआ अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चक्खुफासं हत्वमागच्छइ, जा हिआ चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं हवमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं 2 जाणिअव्वा पासिअव्वा पडिलेहियव्वा भवै, से तं पाणसुहमे 1 ॥ 44 ॥ से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव सुकिले। अत्थि पणगसुहुमे तद्दवसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा 2 जाव पडिलेहियव्वे भवै, से तं पणगसुहुमे 2 / से किं तं बीअसुहुने ? बीअसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव सुकिल्ले, अस्थि बीअसुहुमे Page #353 -------------------------------------------------------------------------- ________________ कणियासमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं निग्गंण वा जाव पडिलोहिअव्वे भवै, से तं बीअसुहुमे 3 / से किं तं हरिअसुहुने ? हरिअसुहुमे पंचविहे पन्नत्ते तंजहा किन्हे जाव सुकिले, अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नत्ते, जे निग्गंथेण वा 2 अभिक्खणं 2 जाणिअव्वे पासिअव्वे जहा पडिलेहिअन्वे भवै, से तं हरिअसुहुमे 4 / से किं तं पुष्फसुहुमे ? पुप्फसुहुमे पंचविहे पन्नत्ते taM0 किन्हे नीले लोहिए हालिद्दे सुकिल्ले आत्थि पुष्फसुहुमे रुक्खसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा 2 अभिक्खणं 2 जाणिअव्वे पासिअव्वे पडिलेहिअव्वे भवै, से तं पुष्फसुहुमे 5 / से किं तं अंडसुहुमे ? अंडसुहुमे पंचविहे पन्नत्ते, तं जहा-उद्दसंडे 1, उक्कलिअंडे 2, पिपीलिअंडे 3, हलिअंडे 4, हल्लोहलिअंडे 6, जे निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिअव्वे भवै, से तं अंडसुहुमे 6 / से किं तं लेणसुहमे ? लेणसुहुम पंचविहे पन्नत्ते taM0 उत्तिंगलेणे 1, भिंगुलेणे 2, उज्जुए 3, तालमूलए 4, संबुकाव? 6, नामं पंचमे जे निग्गंथेण वा 2 जाव पडिलेहिअवे भवै, से तं लेणहुमे 7 / से किं तं सिणेहसुहुने ? सिणेहसुहुने Page #354 -------------------------------------------------------------------------- ________________ कल्प दीपिका 16 ॥ पंचविहे पन्नत्ते तं. जहा उस्सा 1, हिमए 2, महिआ 3, करए 4, हरतणुए 5, जे निग्र्गयेण छउमत्थेणं वा जाव पडिलेहि भवै, से तं सिणेहसुडुमे 8 ॥ 45 ॥ व्याख्या - उदउल्लेणेत्यादि उदकार्द्रेण-गलद्विन्दुयुक्तेन सस्निग्धेन-ईषदुदकयुक्तेन ॥ 42 ॥ से किमाहु भंते! स भगवान् तीर्थंकरः किमाहाऽत्र कारणं गुरुराह-सत्तेत्यादि सप्त स्नेहायतनानि - जलावस्थानानि येषु जलं चिरेण शुष्यति, तद्यथा पाणी - हस्तौ, पाणिरेखा - आयूरेखादयः तासु चिरमुदकं तिष्ठति, नखा-अखण्डाः, नखशिखाः - तदग्रभागाः, भ्रूः नेत्रोर्ध्वरोमणि, अहरुट्ठा दाढिका, उत्तरुट्ठा श्मश्रूणि, विगतोदको - बिन्दुरहितः छिन्नस्नेहः - सर्वथा उद्वानः ॥ 43 ॥ अट्ठ सुहुमाई इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच्च सूक्ष्माणि अभीक्ष्णं अभीक्ष्णं पुनः पुनर्यत्र यत्र स्थाननिषीदनादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेनेति द्रष्टव्यानि चक्षुषा, दृष्ट्वा प्रतिलिखितव्यानि परिहर्त्तव्यतया विचारणीयानि तमिति तद्यथा ॥ प्राणसूक्ष्मं पञ्चविधं प्रज्ञप्तं तीर्थंकरगणधरैः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगाः ते सर्वेऽपि पञ्चसु कृष्णादिष्वव तरन्ति । प्राणसूक्ष्मं तु द्वीन्द्रियादयः प्राणा यथा-'नुद्धरी कुन्थुः स हि चलन्नेव विभाव्यते न स्थितः सूक्ष्मत्वात् ॥ 1 ॥ पनकः-उल्लीः स च प्रायः प्रावृषि भूकाष्टादिषु जायते, यत्रोत्पद्यते तद्र व्यसमवर्णश्च, नामं पन्नत्ते इत्यत्र नामेति प्रसिद्धौ ॥ 2 ॥ बीज सूक्ष्मं कणिका - शाल्यादिबीजानां मुखमूले नहीति रूढा नखिका ॥ 3 ॥ हरितसूक्ष्मं नवोद्भिन्नं पृथिवीसमवर्ण हरितं तचाल्पसंहननत्वात् स्ताकेनाऽपि विन समाचारी ॥ 16 ॥ Page #355 -------------------------------------------------------------------------- ________________ श्यति ॥ 4 ॥ पुष्पसूक्ष्मं वटोदुम्बरादीनां तत्समवर्णत्वादलक्ष्यं तचोत्स्वा (च्छ्या) सेनाऽपि विराध्यते ॥ 5 ॥ अण्डसूक्ष्मं उद्देशा - मधुमक्षिकमत्कुणाद्यास्तेषां अण्डं उद्देशाण्डं, उत्कलिकाण्डं - लूतापुटाण्डं, पिपीलिकाण्ड - कीटिकाण्ड, हलिकाण्डं हलिका गृहकोकिला ब्राह्मणी वा तस्या अण्डं हलिकाण्डं, हल्लोहलिआ अहि लोडी सरडी कण्डित्त्येकार्था तस्या अण्डं एतानि हि सूक्ष्माणि स्युः ॥ 6 ॥ लयनं आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वाः भवन्ति तल्लयनसूक्ष्मं, यथा उतिङ्गा-भूअका गर्दभाकृतयो जीवास्तेषां लयनं भूमावुत्कीर्ण गृहं उत्तिङ्गलयनं, भृगुः - शुष्कभूराजी जलशोषानन्तरं केदारादिषु स्फुटिता, उज्जुए सि ऋजु बिलं, तालमूलकं- तालमूलाकारं अधः पृथुः उपरि सूक्ष्मविवरं, शम्बुकावर्त्त - भ्रमरगृहं ॥ 7 ॥ स्नेहसूक्ष्मं उस्सप्ति अवश्यायो यो व्योम्नः पतत्ति, हिमं - स्त्यानोदबिन्दुः, मिहिका - धूमरी, करका - घनोपला, हरतनुः-भूमिनिःसृततॄणाग्रबिन्दुरुपो यो यवाङ्करादौ दृश्यते ॥ 8 ॥ अष्टास्वपि से तं इति तदेतत् AAAAA । / 42 / 43 / 44 / 45 // अथ ऋतुबद्ध वर्षाकालयोः सामान्या समाचारी वर्षासु विशेषेणोच्यते वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावैकुलं भचाए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरंवा पवत्तिंवा गणि गणहरं वा Page #356 -------------------------------------------------------------------------- ________________ समाचारी गणावच्छेययं वा जावजं वा पुरओ काउं विहरै, कप्पैसे आपुच्छिउंआयरियं वाजावजं वा पुरओ काउंविहरै,इच्छामिणभंते! तुम्भेहिंअब्भणुण्णाए समाणे गा भत्तपा0ni0pa0 तेय से वियरिजा, एवं से कप्पइ गाहा0 bha0 pA0ni0 pa0, ते य से नो वियरिज्जा एवं से नो कप्पइ गाहावैकुलं bha0 pA0 ni0 pa0 / से किमाहु भंते ! आयरिया पञ्चवायं जाणंति ॥ 46 ॥ एवं विहारभूमि वा विआरभूमिं वा अन्नं वा जं किंचि पओयणं एवं गामाणुगामं दूइज्जित्तए ॥ 47 ॥ ___व्याख्या-आयरियं इत्यादि आचार्यः-सूत्रार्थव्याख्याता उपाध्यायः-सूत्राध्यापकः, स्थविरो। ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानां उपबृहकश्च, प्रवर्तको-ज्ञानादिषु प्रवर्त्तयिता, तत्र ज्ञाने 'पठ गुणय N। शृणु' इत्यादि, दर्शने ऽदर्शनप्रभावकान संमत्यादिग्रन्थान अभ्यस्येत्यादि । चारित्रे 'अनेषणादि मा कृथाः यथाशक्ति द्वादशधा तपो विधेहीत्यादि' गणी-यस्य पावे आचार्याः सूत्राद्यभ्यस्यन्ति गणिनो वाऽन्ये आचार्याः पत्राद्यर्थमुपसम्पन्नाः, गणधरः-तीर्थक्रच्छिष्यादिः, गणावच्छेदको-यः साधन गृहीत्वा बहिःक्षेत्रे आस्ते, गच्छार्थ क्षेत्रापधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थोभयवित् यं वा स्पर्द्धकाधिपतित्वेन सामान्यसाधुमपि वयापर्यायान्यां हीनमपि गीतार्थतया गुरुत्वेन पुरस्कृत्य विहरति, ते अ से विअरिज्जा ते आचार्यादयः से तस्य वितरेयुः-अनुज्ञां दद्युः, से किमाहु भंते त्ति प्राग्वत् सूरिराह-आयरिया इत्यादि । Page #357 -------------------------------------------------------------------------- ________________ | 'बहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात् आचार्या इति आचार्यादयः प्रत्यपाद्यं अपायं अपाय परिहारं च जानन्ति, प्रतिकूलोऽपायस्य प्रत्यपाय इति विग्रहेण अपायपरिहारेऽपि प्रत्यपायशब्दो वर्तते अनापृच्छय गतानां वृष्टि पतेत् प्रत्यनीकाः शैक्षस्वजना वोपद्रवेयुः कलहो वा केनचित् आचार्यबालग्लानक्षपकप्रायोग्यं वा grAhyama'bhaviSyat ते चातिशयवालिनस्तत्सर्व ज्ञात्वा तस्मै अदापयिष्यन् ॥ 46 ॥ एवं विहारभूमिः-चैत्यादिगमनं,विचारभूमिः शरीरचिन्ताद्यर्थगमनं,अन्यथा प्रयोजनं लेपसीवनलिखनादि उत्स्व (च्छ्वा) सादिवजे सर्व पृष्ट्वैव कर्त्तव्यमिति तत्त्वं, गुरुपारतन्त्र्यस्यैव ज्ञानादिरूपत्वात् गामाणुगामं दूइज्जित्तए त्ति ग्राम हिण्डितुं भिक्षाद्यर्थ ग्लानादि कारणे वाऽन्यथा हि वर्षासु ग्रामानुग्रामं हिन्न्द्द्न्म्नुचित्मेव्॥47॥ वासावासं pa0 भिक्खू इच्छिज्जा अन्नयरिं विगई आहारित्तए, नो से कप्पइ अणापुच्छित्ता । आयरिशंवा जाव गणावच्छेअयं वा जं वा पुरओ कट्टं विहरै, कप्पइ से आपुच्छित्ता णं आयरियं वा जाव आहारित्तए, इच्छामि णं भंते ! तुम्भेहिं अन्भणुण्णाए समाणे अण्णयरिं विगइं आहारित्तए, तं एवइअं वा एवइक्खुत्तो वा ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगइं आहारित्तए, ते य से नो वियरिज्जा एवं से नो कप्पइ अन्नयरिं विगइं आहारित्तए, से किमाहु भंते । आयरिया पञ्चवायं जाणति ॥ 48 ॥ Page #358 -------------------------------------------------------------------------- ________________ कल्प समाचार दीपिका । 18 ॥ व्याख्या-एवै वा त्ति इयती वा एव इक्खुत्तोत्ति एतावतो वारान् अत्र प्रत्यपाया अस्या विकृते- ग्रहणेऽस्याऽयमपायो मोहोद्भवादिः ग्लानत्वादस्य गुणो वेति ॥ 48 ॥ वासावासं पजोसविए भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छिअंआउट्टित्तए तं चेव सवं भाणियवं ॥ 49 ॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरं उरालं कल्लाणं सिवं धनं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहिरित्तए, तं चेव सत्वं भाणियवं ॥ 50 ॥ वासावासं pa0 भिक्खू इच्छिज्जा अपच्छिममारणंतिअसलेहणाजूसणाझसिए भत्तपाणपडिआइक्खिए पाओवगइए कालं अणवकंखमाणे विहिरित्तए वा निक्खमित्तए वा पविसित्तए वा. असणं वा 4 आहारित्तए, उच्चारं वा पासवणं वा परिठ्ठावित्तए; सज्झायं वा करित्तए; धम्मजागरियं वा जागरित्तए; नो से कप्पइ अणापुच्छित्ता; तं चेव ॥ 51 ॥ व्याख्या-तिगिच्छिअंतिवाआतक-पैत्तिक-श्लेष्मिक सन्निपातिक रोगाणां आतुर वैद्य-प्रतिचारक भैषज्य रुपां चतुःपादां चिकित्सांतथा चोक्तं-भिषग् 1 द्रव्या 2 ण्युपस्थाता3, रोगी 4 पादवतुष्टयं,चिकित्सितस्य निर्दिष्ट प्रत्येक तच्चतुर्गुणं ॥ 1 ॥ दक्षो1 विज्ञातशास्त्रार्थोर दृष्टकर्मा3 शुचिभिषक्4 बहुकल्प 1 बहुगुणं 2 संपन्नं 3 योग्यमौषधं 4 ॥ 2 ॥ अनुरक्तः 1 शुचि 2 दक्षो 3 बुद्धिमान् 4 मतिचारकः आर्यो 1 रागी 2 भिषग्वश्यो 3 ज्ञापकः सत्ववानपि 4 ॥ 3 ॥ Page #359 -------------------------------------------------------------------------- ________________ | आउहित्तए ति कारयितुं आउट्टिधातुरागमिकः करणार्थे ॥ 49 ॥ तवोकम्मं ति मासिकादि तपाकर्म । अत्र प्रत्यपायान-समर्थोऽसमर्थावाऽयं वैयावृत्त्यकरोअन्योऽवावैयावृत्त्यकरोऽस्ति नास्ति वा पारणकादियोग्यं क्षेत्रमस्ति नास्ति वेत्यादिकान् आचार्या एव विदन्ति ॥ 50 ॥ अपश्चिमेत्यादि अपश्चिम-चरमं मरणं अपश्चिममरणं न पुनर्यत्प्रतिक्षणमायुर्दलिकानुभवलक्षणावीचिकमरणं तदेवान्तोऽपश्चिममरणान्तस्तत्रभवाआर्षत्वादुतरपदवृद्धावपश्चिममारणान्तिकी साचासौ संलेखनाच संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति अपश्चिममरणान्तिकसंलेखनासा च द्रव्यभावभेदभिन्ना 'चत्तारि vicittAI'ityAdikA'pazcimamAraNAntikasaMle खना] तस्या जूसणे त्ति जुषणा-सेवा तयाझुसिए त्तिक्षपिताङ्गोऽत एव प्रत्याख्यातभक्तपानः पादपोपगतःकृतपादपोपगमोऽतएव कालं-जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहा~ इच्छेत् , अत्र च प्रत्यपाया निस्तारकोऽयं नवा समाधिपानकं निर्यामका वा सन्ति न वेत्यादयः, क्षपकस्य हि उदरमलशोधनार्थ त्वेलानागकेशरतमालपत्रमिश्रसशर्करक्वथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पुगफलादिद्रव्यैर्मुधुरविरेचः कार्यते, निर्यामकास्तूद्वर्तनाद्यर्थमष्टचत्वारिंशत् , परिठ्ठावित्तएत्ति व्युत्स्रष्टुं धर्मजागरिकां-आज्ञा 1 पाय 2 विपाक 3 संस्थानविचय 4 भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरयितुं-अनुष्ठातुमिति ॥ 51 ॥ वासावासं pa0 भिक्खू इच्छिज्जा वत्यं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं वा Page #360 -------------------------------------------------------------------------- ________________ कल्प दीपिका उवहिं आयावित्तए वा पयावित्तए वा नो से कप्पइ एगंवा अणेगं वा अप्पडिन्नवित्ता गाहा- समाचारी वैकुलं भत्ता pA0ni0pa0 असणं वा 4 आहारित्तए; बहिआ विहारभूमि वा विआरभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए; अत्थि अ इत्थ केइ अभिसमण्णागए अहासंनिहिए एगे वा अणेगे वा, कप्पइ से एवं वैत्तए इमं ता अज्जो ! तुम मुहुत्तगं जाणाहि जाव ताव अहं गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से असे पडिसुणिजा एवं से कप्पइ गाहावैकुलं तं चेव सवं भाणियचं, से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए ॥ 52 ॥ व्याख्या-तत्र पादप्रोञ्छनं-रजोहरणं,आतापयितुं-एकवारमातपे दातुं, प्रतापयितुं-पुनः पुनः अनातापने कुत्सापनकादयो दोषाः, वस्त्रायुपधावातपे दत्ते बहिर्गन्तुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते वृष्टिभयात्, यदि सन्निहितसाधुस्तस्य तमुधिं तिम्यन्तं चिन्तयति तदा कल्पते, चिन्तकाभावे तु जलक्लेदचौरहरणादयो दोषाः । स्थानं-ऊर्ध्वस्थानं तच्च कायात्सर्गलक्षणं इमं ता इत्यादि इदं वस्त्रादि तावत् मूहूर्तकं मुहर्तमानं जानीहि-विभावय जावताव त्ति भाषामात्रं यावदर्थे सेअ त्ति स च सन्निहितसाधुः से । | तस्योपधिचिन्तनेच्छाकारकर्तुः प्रतिशृणुयाद्-अङ्गीकुर्यात् वचनमिति shessH। शेषं स्पष्टम् ॥ 52 ॥ / Page #361 -------------------------------------------------------------------------- ________________ वासावासं pa0 नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहिअसिज्जासणिएणं हुत्तए, आयाणमेयं अणभिग्गहिअसिज्जासणियस्स अणुच्चाकुइअस्स अट्ठावधि अस्स अमिआसणिअस्स अणाताविअस्स असमियस्स अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमज्जणासीलस्स तहा तहा णं संजमे दुराराहए भवै ॥ 53 ॥ व्याख्या--अणभिग्गहिअ इत्यादि अनभिगृहीतशय्यासन एवाऽनभिगृहितशय्याशनिकः स्वार्थे इकतथाविधेन भवितुं न कल्पते, न युक्तं वर्षासु यतिना मणिकुट्टिमेऽपि पाठफलकाभिग्रहवतैव भाव्यमित्यर्थः, अन्यथा शीतलभूमौ शयने कुन्ध्वादिविराधनाऽजीर्णादिदोषाश्चस्युः, आसने च कुथ्वादिसंघट्टनिषद्यामालिन्याऽकायविराधनादयः, आयाणमेअं ति कर्म्मणां दोषाणां वा आदानं-उपादानकारणं एतद्नभिगृहीतशय्यासनिकत्वं, अथवाऽभिग्रहो निश्चयः स्वगृहीतमेव शय्यासनं मया भोक्तव्यं नान्यपरिगृहीतमिति, आदानत्वमेव हृदयति अणभिग्गहिअ इत्यादि प्राग्वत् । अनुच्चाकुचिकस्य ' कुच परिस्पन्दे' अकुचा - 'परिस्पन्दा निश्चला यस्याः कम्बिका न चलन्ति, अदृढबन्धने हि सङ्घर्षान्मत्कुणकुन्ध्वादिवधः स्यात्, उच्चा हस्तादि यावत् येन पिपीलिकादिवधो न स्यात् सर्पादि च न दशेत्, उच्चा चासौ अकुचाच उच्चाकुचा कम्बादिमयी शय्या साऽस्ति यस्याऽसावुच्चाकुचिकः, न उच्चाकुचिकोऽनुच्चाकुचिकः - नीचसपरिस्पन्दशय्याकस्तस्य अनर्थबन्धिनः- पक्षमध्येऽनर्थकं निःप्रयोजनं एकवा Page #362 -------------------------------------------------------------------------- ________________ कल्प दीपिका रोपरि दौ त्रीश्चतुरो वा वारान् कंबासु बन्धान दत्ते,चतुरुपरि वाडकानि च बध्नाति,तथा च स्वाध्यायपलिमन्थादयो दोषाः, यदि चैकाङ्गिकं चम्पकादिपट्ट लभ्यते तदा तदेव ग्राह्यम्, [ बन्धनादिप्रक्रियापरिहारात् ] N। समाचारी अमित्तासनिकस्य-अबद्धासनस्य स्थानात् स्थानान्तरं हि मुहुर्मुहुः सङ्क्रामन् सत्ववधे प्रवर्तिते अनेकानि वा आसनानि सेवमानस्य अनातापिनः-संस्तारकपात्रादीनामातपेऽदातुः तत्र च पनकसंसक्त्यादयो दोषाः, उपभोगे च जीववधः, असमितस्य ईर्यादिषु [तत्राद्यतुर्यपश्चमसमितिष्वसमितो जीवान् हन्ति, भाषाऽसमितः सम्पातिमान, एषणाऽसमितो हस्तमात्रादावप्कायः परिणतो नवीत ], अभीक्ष्णं अभीक्ष्णं-पुनः पुनरप्रतिलेखनाशीलस्य-चक्षुषाऽदृष्ट्वा अप्रमार्जनाशीलस्य-रजोहरणादिनाऽप्रमृज्य च स्थानादिकर्तुः, अत्र दुःप्रतिलेखितदुःप्रमार्जिते अपि संगृहीते 'नत्रः कुत्सार्थत्वात्' तथा तथा तेन तेन अनभिगृहीतशय्याशनिकत्वादिना प्रकारेण संयमो दुराराध्या-दुष्प्रतिपाल्यो भवति ॥ 53 ॥ इत्यादानमुक्त्वाऽनादानमाह अणायाणमेअंअभिग्गहिस्स सिज्जासणिअस्स उच्चाकुइअस्स अट्ठावंधिअस्स मियासणिअस्स आयाविअस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमज्जणासीलस्स तहा तहा णं संजमे सुआराहए भवै ॥ 54 ॥ ___ व्याख्या-'अणायाणमेअं' ति कर्मणोऽसंयमस्य वाऽनादानमेतत् शय्यासनायभिग्रहवता भाव्यम् , उच्चाकुचशय्या कार्या साऽपि पक्षान्तः सकृत् चतुरडुकवती च बन्धनीया, कारणे एवोत्थानादि कार्य, ॥ 20 ॥ Page #363 -------------------------------------------------------------------------- ________________ | संस्तारकादि आतापनीय, प्रतिलेखना-प्रमार्जनाशीलेन च भाव्यं यथा यथा चैतानि करोति तथा तथा संयमः स्वाराधितः सुकरो वा भवति ततश्च मोक्षः ॥ 54 ॥ / वासावासं pa0 कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! वासासु णं ओसन्नं पाणा य तणा य बीआ य पणगा य हरिआणि य भवंति ॥ 55 ॥ वासावासं pa0 कप्पइ निग्गंधाण वा 2 तओ मत्तगाइं गिन्हित्तए 1 तं जहा-उच्चारमत्तए 1, पासवणमत्तए 2; खेलमत्तए 3 ॥ 56 ॥ व्याख्या-तओ उच्चारेत्यादि अनधिसहिष्णोस्तिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिस्रः दूरव्याघाते मध्या भूमिस्तव्याघाते आसन्ना इत्यासन्नदूरमध्यभेदात् तिस्रः गिम्हासु त्ति प्राग्वत् । ओसन्नं ति प्रायेण बाहुल्येनेत्यर्थः, प्राणाश्च शजनकेन्द्रगोपकृम्यादयः, तृणानि-प्रतीतानि, बीजानि-तत्तद्वनस्पतीनां नवोद्भिन्नकिशलयानि, पनका-उल्लयः, हरितानि-बीजेभ्यो. जातानि, अथवा पाणायतणा य त्ति प्रागानां जीवानामायतनानि स्थानभूतानि बीजादीनि योज्यम् ॥ 55 ॥ तओ मतगाई ति त्रीणि मात्रकाणि तदभावे हि वेलातिक्रमणे वेगधारणे आत्मविराधना वर्षति बहिर्गमने संयमविराधनेति ॥ 56 ॥ वासावासं pa0 नो कप्पइ निगंथाण वा 2 परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे Page #364 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 21 ॥ तं वर्णि उवायणावित्तए, अजेणं खुरमुंडेण वा लुकासरएं वा होयत्वं सिया; पक्खिया समाचारी आरोवणा; मासिए खुरमुंडे अद्धमासिए कत्तरिमुंडे; छम्मासिए loe;saMvaccharie वा थेर्क्प्पे॥57॥ व्याख्या-परं पज्जोसवणाओ गोलोमप्पमाणमित्तेत्यादि पर्युषणातः परं आषाढचतुर्मासाऽनन्तरं । गोलोममात्रा अपि शिरसि मुखे च केशा न स्थापनीयाः 'धुवलोऔ जिणाणं निच्चं थेराण वासासुत्ति वचनात् यावत्तां रजनीं भाद्रशुक्लपञ्चमीरात्रि उवायणावित्तए त्ति अतिक्रमयितुं न कल्पते, अयमाशयः-यदि क्षमस्तदा वर्षासु नित्यं लोचं कारयेत् अक्षमोऽपि तां रात्रि नोल्लङ्घयेत्, इदानीं तु भाद्रसितचतुर्थीरात्रिमिति, तद्राबेरागेव लोचं कारयेदित्यर्थः, अकृते हि लोचे M पर्युषणाप्रतिक्रमणमपि न कल्पते इति, केशेषु हि अप्कायो लगति स च विराध्यते तत्संगाच्च षट्पदिकाः । समुर्च्छन्ति ताश्च कण्डूयमानाः खण्डयतिअतो गोलोममात्रा अपि केशा स्थापयितुंन कल्पन्ते, यदि क्षुरेण मुण्डापयति कर्ता वा कर्त्तयति तदाऽऽज्ञाभङ्गोऽनवस्थामिथ्यात्वं संयमात्मनोविराधना षट्पदिका छिद्यन्ते नापितश्च पश्चातकर्म करोति शासनापभ्राजना चेति लोच एव श्रेयान , अथ यदि लोचे कृते ज्वराद्युपद्रवः स्यादसहिष्णोर्बालो वा रुद्यात् धर्म वा त्यजेत् ततो न तस्य लोचः कार्य, कित्वसौ क्षुरेण मुण्डनीयः, इत्येतदेवाह अजेणेत्यादि आर्येण-साधुना लुचितशिरोजेन वा अपवादतः क्षुरमुण्डेन वा भवितव्यं, तत्र प्रासुकजलेन शिरः प्रक्षाल्य नापितस्यापि हस्तक्षुरक्षालनाय तदेवोदकं देयं, यस्तु व्रणादिमच्छिराःक्षौरेप्य Page #365 -------------------------------------------------------------------------- ________________ क्षमस्तस्य कर्तर्या केशाः कल्पयितव्याः । 'पक्खिआ आरोवणेऽत्ति पाक्षिकं बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्च, अथवाऽरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सदा वर्षासु विशेषतः । मासिएत्ति यदि मुण्डनं तदा मासे मासे कार्य, अद्धमासिएत्ति यदि कर्तर्या कारयेत् तदा पक्षे पक्षे गुप्तं चेति प्रायश्चित्तं वा अनयोर्लघुगुरुरूपं देयम् । छम्मासिएत्ति षण्मासिको लोचो जराजर्जरत्वेन स्थविराणां असामर्थ्याद् दृष्टिरक्षार्थं च अर्थात् तरुणानां चातुर्मासिकः, संवच्छरिए त्ति संवत्सरे वर्षासु भवः सांवत्सरिको वा लोचः, स्थविरकल्पे स्थविरकल्पस्थानां [ ध्रुवो लोच इति ] ॥ 7 ॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंधाण वार परं मज्जोसवणाओ अहिगरणं वैत्तए,जेणं निग्गंथो वा 2 परं पज्जोसवणाओ अहिगरणं वयैसे णं अकप्पेणं अज्जो वयसीति वत्तव्वं सियाः जेणं निग्गंथोवा परंपज्जोसवणाओअहिगरणंवयै सेणं निज्जूहियवे सिया॥5॥ ___ व्याख्या-'अहिंगरणं वैत्तए' इत्यादि अधिकरणं-राटिस्तत्करणं वचनमपि अधिकरणं [वैत्तए त्ति वदितुं] अकप्पेणं ति अकल्पेन-अनाचारेण वदसीति स वक्तव्यः, पर्युषणापर्वदिनाद्धि प्राक् तत्र दिने वा यदि अधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं, यत्तु त्वं पर्युषणांतः परमप्यधिकरणं वदसि सोऽयमकल्प्य इति भावः, निज्जूहियव्वे त्ति ताम्धुलिकपत्रवत् गच्छाहिः कर्त्तव्यः, ताम्बुलिकेन यथा विनष्टं पत्रमन्यानि Page #366 -------------------------------------------------------------------------- ________________ कल्प समाचारो दीपिका 1 ॥ 22 ॥ विनाशयद्वहिःकर्ण्यते, तबदयमप्यनन्तानुषन्ध्याऽऽविष्टोविनष्ट इति|त्थाऽत्र् अन्योऽपि दृस्स्त्तान्त्ः॥ स चैवं- न मुश्चति क्रुधं यो हि, shriimdvaarssikprvnni| अपाङ्क्तेयः स सङ्के स्यान् महास्थाने यथा द्विज्ः॥1॥ | तथा हि खेडवास्तव्यो, रुद्रो नाम द्विजः पुरा। वर्षाकाले हलं लात्वा, केदारान् क्स्स्त्तुम्भ्य्गात्॥2॥ बलीवदों गलिस्तस्य, कर्षतः समुपाविशत् । तोत्रेण ताडयामास, ततस्तं निर्दयो द्विजः ॥ 3 ॥ तथाप्यनुत्थिते तस्मिस्तोत्रभन्ने क्रुधा ज्वलन् । केदारमृत्तिकाखण्डैराजधान समन्ततः ॥ 4 ॥ केदारत्रयमृत्खण्डैराहत्याऽऽहत्य सर्वथा । विधाय मृत्तिकाकूटं, मुखश्वासं रुरोध सः ॥ 5 ॥ | तावत्कदर्थयामास, मृतो यावदयं ग्लिः। मृतं मत्वा द्विजः पश्चात् , पश्चात्तापं भृशं व्यधात् ॥ 6 ॥ महास्थानेषु गत्वाऽसौ, निजवृत्तमचीकथत् । अनुपशान्तकोपत्वादपान्तेयः कृतश्च तैः ॥ 7 ॥ यथा स विप्रः किल तीवकोपात्, कृच्छ्रैशोध्यो बहिरेव च्क्रे। कोपं न यः पर्वदिनेऽपि जह्यात्, स सङ्घबाह्यो जिनवाक्यमेतद् ॥8॥इति द्विजदृष्टान्तः उपशान्तोपस्थितस्य च मूलं दातव्यमिति । / 58 ॥ वासावासं पणं इह खलु निग्गंधाण वा 2 अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जिज्जा; sehe Page #367 -------------------------------------------------------------------------- ________________ N राइणिय खामिज्जा राइणिए वि सेहं खामिज्जा; (ग्रं0 1200 ) खमियत्वं खमावियवं, उवसमियत्वं उवसमावियत्वं, सुमैसंपुच्छणाबहुलण होयचं; जो उवसमै तस्स अस्थि आराहणा; जो उ न उवसमै तस्स नत्थि आराहणा; तम्हा अप्पणा चेव उवसमियवं; से किमाहु भंते ! उवसमसारं खु सामन्नं ॥ 59 ॥ व्याख्या-'इह खलु' इत्यादि इह प्रवचने अद्यैव पर्युषणादिने कक्खडः-उच्चैः शब्दः कटुको-जकारमकारादिरूपो विग्रहः-कलहः समुत्पद्यते, शैक्षोऽवमरात्निकः रात्निक-रत्नाधिकं क्षमयति, यद्यपि रालिका प्रथमसामाचारीवितथकरणेन सापराद्धस्तथापि शैक्षेण रात्निकः क्षामणीयः, अथ शैक्षोऽपुष्टधर्मा तदा रात्निकस्तं प्रथमंक्षामयति,तस्मात् क्षमितव्यं स्वयमेव क्षामयितव्यः परः, 'अव्यक्तत्वान्नपुंसकत्वं' किं तस्या गर्भे जातमिति च । तथा उपशमयितव्यं-आत्मना उपशमः कार्यः उपशामयितव्यः परः-सुमह त्ति शोभना मतिः रागद्वेषरहितता तत्पूर्व या सम्पृच्छना सूत्रार्थेषु ग्लानानां वा तहहुलेन भवितव्यं, रागद्वेषौ त्यक्त्वा येन सहाऽधिकरणमासीत् तेन सह सूत्राथें प्रश्नः कार्यः, ननु एकतरस्य क्षमयतो योको नोपशाम्यति तदा का गतिरित्याह ?-जो उवसमै इत्यादि यः उपशाम्यति उपशमयति वा कषाया दीन् तस्याऽस्त्याराधना ज्ञानादीनां, विपर्यये विपर्ययः, खु-निश्चये उपशमसारं-उपशमप्रधानं श्रामण्यं श्रमणभावः, अत्र दृष्टान्तो यथा-सिन्धुसौवीरदेशाधिपतिः दशमुकुटबद्धभूपसेव्यमानः श्रीउदयनराजेन्द्रो Page #368 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 23 ॥ विद्युन्मालिसमर्पितश्रीमहावीरदेवाधिदेवप्रतिमार्चकगान्धारश्रावक समर्पितगुटिका भक्षणतो जाताऽद्भूतरुपायाः सुवर्णगुटिकाया देवाधिदेवप्रतिमायुतायाः हर्त्तारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योत - राजानं श्रीदेवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसङ्ग्रामे बद्ध्वा पञ्चादागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयं उपवासं चक्रे, भूपाऽऽदिष्टसूपकारे भोजनार्थं पृष्टेन चण्डप्रद्योतेन विषभिया श्राद्धस्य 'ममाऽप्यथोपवास' इति प्रोक्ते धूर्तसाधर्मिकेऽप्यस्मिन् क्षमितेन प्रतिक्रमणशुद्धिरिति तत्सर्वस्वप्रदानतस्तवाले मम दासीपतिरित्यक्षरस्थगनाय स्वमुकुटप्रदानतञ्च श्रीउदयनभूपतिना चण्डप्रद्योतः क्षामितोऽत्र च श्री उदयनभूपस्यैवाऽऽराधकत्वं तस्यैवोपशान्तत्वात् । क्वचिच्चो भयोरपि आराधकत्वं तद्यथा अन्यदा श्रीमहावीरः कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्रार्कौ, सविमानौ समीयतुः ॥ 1 ॥ तदा च चन्दना ज्ञात्वा, दक्षाऽस्तसमयं ततः । निर्गत्याऽगान्निजस्थाने, त्त्रैवाऽस्थान्मृगाव्ती॥2॥ स्वस्थानं गतयोश्चन्द्रसूर्ययोरथविस्तृते । तमस्यगाद् द्रुतं भीता सा साध्वीनां प्रतिश्रये ॥ 3 ॥ तत्रेर्यापथिक साथ, प्रतिक्रम्य प्रवर्तिनीं । शयनस्थां प्रणम्योचे, मन्तुमें क्षम्यतामयम् ॥ 4 ॥ चन्दना चन्दनाभाभिर्वाणीभिस्तामथाऽभ्यधात् । भद्रे ! भद्रकुलोत्पन्ने ! किं ते साम्प्रतमीदृशम् ॥ 5 ॥ साप्चे मका पापं कृतं दुष्कृतमेतकम् । करिष्ये नेदृशं भूयः इत्युक्त्वा न्यपतत्पदोः ॥ 6 ॥ 1 समाचारी ॥ 23 ॥ Page #369 -------------------------------------------------------------------------- ________________ निद्राऽथाऽगात्प्रवर्त्तिन्या, मृगावत्यास्तु भावतः । मिथ्यादुष्कृतकारिण्या, जज्ञे केवलमुज्ज्वलम् ॥ 7 ॥ सर्पव्यतिकरेणाऽथ, प्रबुद्धा चन्दना तदा । अवाप केवलज्ञानं, क्षमयन्ती मृगावतीम् ॥ 8 ॥ अत्रो भयोरपि उपशान्तत्वेनाऽऽराधकत्वं, तस्मादेवं क्षामणं कार्य, न पुनः कुम्भकारक्षुल्लकवत् द्रव्यक्षामणं कार्य, तच्चैवं काणीकुर्वन् कुलालेन, क्षुल्लो भाण्डानि कक्करैः । वारितो वक्ति भो भद्र ! मिथ्यादुष्कृतमस्तु मे ॥ 19 ॥ , पुनः पुनस्तथाकारे, कर्णमोटनपूर्वकम् । सकर्करकराभ्यां स कुम्भकारेण शिक्षितः ॥ 2 ॥ पीडयेहमिति तेनोक्ते मिथ्यादुष्कृतदायिना षट्पदी इति ॥ 59 ॥ वासावास pa0 कप्पइ निग्गंथाण वा 2 तओ उवस्सया गिन्हित्तए तं वेउधिया पडिलेहा साइज्जिया पमजणा ॥ 60 ॥ व्याख्या- ' तओ उवस्सया ' इत्यादि वर्षासु उपाश्रयास्त्रयो ग्राह्याः, जन्तुसंसक्त्यादिभयात्, तमितिपदं तत्रेत्यर्थे सम्भाव्यते, वेउब्विया पुनः पुनः पडिलेहाप्रेक्षणं तत्र त्रिषु उपाश्रयेषु द्वौ पुनः पुनः प्रतिलेख्यौ प्रेक्ष्याविति भावः, साइज्झिआ पमज्जण त्ति आर्षे 'साइज्जि धातुरास्वादने' ततः उपभुज्यमानो य उपाश्रयः 'स कयमाणे कडेऽत्ति न्यायात् 'साइजिओ' त्ति भव्यते तत्सम्बन्धिनी प्रमार्जनाऽपि साइज्झिया Page #370 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 24 ॥ समाचारी । पमज्जणा कार्येति शेषः । यस्मिन् उपाश्रये स्थिता साधवस्तं प्रातःप्रमार्जयन्ति 1, पुनर्भिक्षागतेषु साधुषु 2 / प्रतिलेखनाकाले तृतीयप्रहरान्ते 3 चेति वारत्रयं प्रमार्जयन्ति वर्षासु, कश्चित्तुवारचतुष्टयं मन्यते तद्विचार्य, चूर्णौ वारत्रयस्योक्तत्वात् , ऋतुबद्धे तु वारदयं, असंसक्ते चायं विधिः, संसक्ते तु पुनः पुनः प्रमार्जयन्ति शेषोपाश्रयद्वयं तु प्रतिदिनं प्रतिलिखन्ति-प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति इति तृतीयदिने पादपोञ्छनकेन प्रमाजेयन्ति, अतएवोक्तं वेउव्विआ पडिलेह त्ति ॥ 60 ॥ वासावासं पज्जासवियाणं कप्पइ निग्गंथाणं वा 2 अन्नयरिं दिसिंवा अणुदिसिंवाअवगिज्झियर भत्तपाणं गवेसित्तए; से किमाहु भंते ! ओसन्नं समणा भगवंतो वासासु तवसंपउत्ता भवंति तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तामेव दिसिं वा अणुदिसिं वा समणा भगवंतो पडिजागरंति ॥ 61 ॥ __ व्याख्या-'अन्नयरिं' इत्यादि अन्यतरां दिशं पूर्वादिकां अनुदिशं आग्नेय्यादिकां विदिशं अवगृह्य, उद्दिश्य अहममुकां दिशं अनुदिशं वा यामि इति अन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं विहर्त्त क्ल्प्ते। से किमाहु भन्ते-किमत्र कारणं गुरुराह-ओसन्नं प्रायेण श्रमणा भगवन्तो वर्षासु तपःसंप्रयुक्ताः प्रायश्चितवहनार्थ संयमार्थं स्निग्धकाले मोहजयाथै वा षष्ठादितपश्चारिणो भवन्ति, ते च तपस्विनो दुर्षलास्तपसैव कृशाना अत एव क्लान्ताः सन्तः कदाचित् मुर्छयेयुर्वा मूर्छा-इन्द्रियमनोवैकल्यं प्रपतेयुर्वा । ॥ 24 ॥ Page #371 -------------------------------------------------------------------------- ________________ प्रपतन-प्रस्खलनं ततः श्रमणास्तान् तत्रैव दिगादौ प्रतिजामप्ति -गवेषयन्ति, अकथयित्वा तु गतानां दिगपरिज्ञानात् कथं ते तेषां सारां कुर्युरिति ॥ 61 ॥ वासावासं pa0 कप्पइ निग्गंथाण वा निगंथीण वा जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए अंतरा वि असे कप्पइ वत्थवए; नो कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 62 ॥ व्याख्या-जावचत्तारि पंचेत्यादि वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा यावत् चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तेत-तत्प्राप्तौ च तदैव व्याघुटयेत, न तुयत्र लब्धं तत्रैव वसेत्, स्वस्थान प्राप्तुमक्षमः चान्तरापि वसेत् ,एवं हि वीर्याचारःआराधितः स्यात्, तं रयणिति यत्र दिने प्रस्तुतलब्धांतां रात्रि तत्रैव नाऽतिक्रमयेत् किन्तु यदा तत्प्राप्तं तदैव निर्गत्य बहिस्तिष्ठेत्, कारणे तु तादृशे तत्रापि वसेदिति हृदयं ॥ 12 ॥ इति पर्युषणासामाचारीमभिधाय तत्पालनायाः फलमाह इच्चैयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासित्ता पालित्ता सोभित्ता तीरित्ता किहित्ता आराहित्ता आणाए अणुपालित्ता अत्यंगइआ समणा निगंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिधाइंति सधदुक्खाणमंतं करेंति, Page #372 -------------------------------------------------------------------------- ________________ कल्प दीपिका ॥ 25 ॥ समाचारी अत्थेगइआ दुचेणं भवग्गहणेणं सिझंति बुज्झंति मुचंति पसिनिव्वायंति सबदुरकाणमंतं करोंत, अत्थेगैया तच्चेणं भवग्गहणेणं सिझंति बुझंति मुचंति परिनिव्वाइंति सव्वदुक्खाणमं तं करेंति, सत्तट्ठभवग्गहणाई पुण नाइक्कमति ॥ 63 ॥ व्याख्या इच्चेइअमित्यादि इतिरुपदर्शने एतं-पूर्वोक्तं [3400] सांवत्सरिकं-च वर्षारात्रिकं स्थविरकल्पं यद्यपि किश्चिजिनकल्पिकानामपि सामान्यं तथापि भूना स्थविराणामेवाऽत्र समाचारीति स्थविरमर्यादा यथासूत्रं-यथा सूत्रेण भणितं न सूत्रव्यपेतं तथा कुर्वतः कल्पः स्यात् नाऽन्यथेति यथाकल्पं, एवं कुर्वतश्च ज्ञानादिनयलक्षणो मार्ग इति यथामार्ग, यथातथ्यं यथैव सत्यमुपदिष्टं जिनैस्तथैवेति यथातथ्यं, सम्यग् यथावस्थितं, कारणंति उपलक्षणत्वात् कायवाङ्मनोभिःस्पृष्ट्वाऽऽसेव्य, पालयित्वाऽतिचारेभ्योः रक्षयित्वा, शोधयित्वा शोभयित्वा विधिवत्करणेन, तीरयित्वा यावज्जीवमाराध्य, कीर्तयित्वाऽन्येभ्यः उपदिश्य, आराध्य यथावत्करणेन, आज्ञया जिनोपदेशेनाऽनुपाल्य, पूर्व अन्यैः पालनात् pshcaatpaalneneti|अत्थेघ् अत्ति सन्त्येके ये उत्तमतमया तत् पालनया तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति, उत्तमयाऽनुपालनया द्वितीये । भवे, मध्यमया तु तृतीये, जधन्ययाऽपि सप्ताऽष्टौ वा भवग्रहणानि नाऽतिक्रामन्तीति समुदायार्थः, सूत्रे च । सिध्यन्ति-निष्ठितार्था भवन्ति, बुद्धयन्ते-केवलज्ञानेन, मुच्यन्ते कर्माशेभ्यः, प्रिनिर्वाति-क्र्म्कृत्स्क्ल्-8॥ 25 ॥ Page #373 -------------------------------------------------------------------------- ________________ सन्तापविरहाच्छीतीभवन्ति किमुक्तं भवति?सर्वदुःखानां-शरीरमानसानामन्त-विनाशं कुर्वन्तीति ॥ 6 ॥ न चैतत्स्वमनीषया उच्यते किन्तु भगवदुपदेशपारतन्त्र्येणेत्याहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए, बहूणं समणाणं, बहूणं समणीणं,बहूणं सावयाणं, बहूणं सावियाणं, बहूणं देवाणं,बहूणं देवीणं, मज्झगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पञ्जोसवणा कप्पो नामं अज्झयणं साटुं सहेउअं सकारणं ससुत्तं सात्थं सौभयं सवागरणं भुजो भुजो उवदंसेइ त्ति बेमि॥64॥ पज्जोसवणाकप्पो नाम दसासुअक्संधस्स अट्ठमं अज्झयणं समत्तं (aM0 1216) व्याख्या-तेणं कालेणमित्यादि स्पष्टम् , नवरं तस्मिन् राजगृहे नगरे समवसरणाऽवसरे श्रमणदेवानां मध्यगत एव नत्वेकान्ते एवमाख्याति-यथोक्तं कथयति, एवं भाषते वाग्योगेन, एवं प्रज्ञापयति-पालितस्य फलं ज्ञापयति, एवं प्ररुपयति-दर्पणतल इव प्रतिरुपश्रोतृहृदये संक्रमयति, यथाऽऽख्येयस्य nAmA''ha'palosavaNAkappo नाम अज्झयणं' ति पर्युषणा वर्षासु एकत्र निवासस्तस्या कल्पः समाचारी साधून । साध्वीराश्रित्य विधिप्रतिषेधरुपा इति कर्त्तव्यता तदभिधेययोगाध्ययनमपि पर्युषणाकल्पस्तं 'साटुं' ति सार्थ प्रयोजनयुक्तं न पुनर्निरर्थकं कण्टकशाखामईनवत्, सहेतुकं अननुपालने ये दोषास्तेषां ज्ञापक, Page #374 -------------------------------------------------------------------------- ________________ लि समाचारी दीपिका ॥ 26 ॥ सकारणं 'अंतराविअ से कप्पइ पज्जोसवित्तए' इत्यादि अपवादसहितं, ससूत्रं सार्थसोभयमिति प्रतीतं,अथ सार्थत्वं कथं अध्ययनस्य ?नह्यत्र टीकादाविवाऽर्थः पृथगव्याख्यातोऽस्तीति चेत् ? सत्यं सूत्रस्यार्थानान्तरीयकत्वाददोषः, सवागरणं ति व्याकरणं-पृष्टाऽपृष्टार्थकथनं तत्सहितं, भुजो भुजो उवदंसेइ त्ति भूयो भूयो । विस्मरणशीलश्रोत्रानुग्रहार्थमनेकशः प्रदर्शयति इति ब्रवीमिति-श्रीभद्रबाहुस्वामीस्वशिष्यान् प्रति ब्रूते, नेदं स्वघुद्धया ब्रवीमि किन्तु अहद्गणधरोपदेशेनेति, अनेन च गुरुपारतन्त्र्यमभिहितमिति । ॥ 64 ॥ | पज्जोसवणा कप्पोत्ति पर्युषणाकल्पो दशाश्रुतस्कन्धस्याऽष्टमं अध्ययनं समर्थितम् । MEDIESIDESENSEESeeeeDEEEEEEEEEEN इति श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वर-शिष्यरत्नमहोपाध्यायश्री* विमलहर्षगणिशिष्यपण्डितश्रीजयविजयविरचितायां कल्पदीपिकायां समाचारी * व्याख्यानं सम्पूर्ण, तत्सम्पूतौ च सम्पूर्णा श्रीकल्पदीपिकेति shreyH॥ KmeaSSSSSSSSSSSSSSSN // 26 // Page #375 -------------------------------------------------------------------------- ________________ [अथ प्रशस्तिः ] गुणगणमणिगेहे श्रीतपागच्छसिन्धौ, कुमततिमिरभेदे जाग्रूक्प्र्भावाः। विजयिविजयदानाः सरिसूर्या बभुवुः, त्रिभुवनजनपदोल्लास कस्वभावाः ॥ 1 ॥ तत्पट्टोदयसानुमालिशिखरे भास्वत्प्रभाभासुरा, जाता श्रीगुरुहीरहीरविजया यदेशनारञ्जितः । आपाथोधितटं जलस्थलवियत्माणस्पृशां पालनं, पृथ्व्यां kAritavAna'kambaramahAbhUpAlacUDAmaNiH // 2 // तत्पट्टाम्बुधिभासनैकशशिनः संजज्ञिरे सूरयः, श्रीमन्तो विजयादिसेनगुरुवः मोढमातष्ठास्पदम् । यैः शाहेः पुरतः कुवादिनिवहानिर्जित्य दर्पोदुरान् । कीर्तिस्तम्भ इच व्यधायि गिरिजाप्राणेशचैलच्छलात् ॥ 3 ॥ सुविहितमुनिन्दाः सेव्यमानाऽधिपया, जिनगुरुजनवाक्याराधनोद्भूतपमाः विजयिविजयसेन-श्रीगुरोः प्रौढपट्टे । विजयतिलकसंज्ञा जज्ञिरे म्रिच्न्द्राः॥4॥ तेषां पट्टेऽवदातयुतिरुचिररुचिजित्वरैः शोभमाना, रणाद्वैराग्यमुख्यैविमलतरगुणैर्दत्तविश्वप्रमोदैः । निशेषाचार्यचक्रावनिरमणगणे सार्वभौमायमाना, राजन्ते श्रीसनाथाः सविजयविजयानन्दसूरीन्द्रमुख्याः ॥ 5 ॥ त्रिभुवनजनसेव्याः सर्वशास्त्राम्बुराशौ, जलधिशयनदेश्याः shriitpaagcchdhuryaaH| विमलविमलहर्षा रेजिरे वाचकेन्द्राः, सकलगुणगरिष्ठाः प्राप्तभूरिप्रतिष्ठाः ॥ 6 ॥ तत्पादाम्भोजभङ्गो बुधजयविजयः, स्वस्य चित्तप्रमोद-माप्यर्थ मुग्धबुद्धयालिखदतिसुगमां दीपिका कल्पसत्काम् । Page #376 -------------------------------------------------------------------------- ________________ समाचारी कल्प दीपिका ॥ 27 ॥ रचनाकाल:वर्षे सप्ताणवाङ्ग द्विजेपपरिमिते1677 कार्तिके श्वेतषष्ठयां । श्रीमत्पार्चप्रभावाज्जयतु मुचिरं वाच्यमानेयमाः ॥ 7 ॥ कल्पवृत्तिमानम्प्रत्यक्षरं गणनया, ग्रन्थेऽस्मिन् श्लोकसङ्ख्यया । चतुस्त्रिंशच्छती जज्ञे, द्वात्रिंशत्कलिता किल [3432] ॥ 8 ॥ वृत्तिसंशोधकनिर्देशःविद्वद्वन्दशिरोमणिपण्डितवरभावविजयगणिमुख्यैः । श्रीकल्पदीपिकेयं समशोधि जिनागमे भक्तैः ॥ 9 ॥ इति श्रीकल्पदीपिका लिखिता च प्रथमादशैं स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया । [अथ क्षमापना] अनाभोगात्किञ्चित्किमपि मतिवैकल्यवशतः, किमप्यौत्सुक्येन स्मृतिविरहतो वाऽपि किमपि । यदत्मत्रं सूत्रे कथमपि मया ख्यातमिह चेत्, क्षमन्तां धीम्न्त्स्त्द्स्म्द्यापूर्न्न्हृद्याः॥1॥ नक्षत्राक्षतपूरितं मरकत-स्थालं विशालं नमः । पायूषातिनालिकेरकलितं चन्द्रप्रभाचन्दनं । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्रीवधूस्तावन्नन्दतु तीर्थराजविश्रुतः श्रीसङ्घभट्टारकः ॥ 2 ॥ कल्पमानम् श्री सङ्ग प्रशस्तिः एक सहस्रोद्विशतीसमेतः श्लिष्टस्तथा षोडशभिर्विदन्तु(1216)कल्पस्य सङ्ख्या कथिता विशिष्टा, विशारदैः प्र्युस्स्न्नाऽभिध्स्य्॥108 इति श्रीकल्पसूत्रस्य Page #377 -------------------------------------------------------------------------- ________________ अमारा तरफथी आजसुधी अप्रसिद्ध तरत बहार पडेलां प्रकाशना समव्यसनकथासमुच्चय--तद्दन नवीन अने आज सुधी न छपावेल सात व्यसना उपर विस्ती, सरळ, पद्यबद्ध, अढी हजार श्लोकप्रमाणु, पंदरमा सैकाना सोळ क्र्मांमां तैयार करवामां आवेल आ प्राचीन ग्रंथ छे. जेने संस्कृतना प्राथमिक अभ्यासीए पण बहु सुंदर रीते वांची अने समजी शके तेम छे. कागळ ग्लाख लेजर पेपर अने टाइपेआ मेटाविक राखवामां आव्या छे. किं. 2-00 कल्पसूत्र मूल--मोटा नवा टाईपमां सुंदर लेजर पेपरमां दश कुर्मांमां आ ग्रंथने छपाववामां आवेल छे. किं. -15-0 प्रमाणनयतवालाक--वादिदेवसूरिरचित न्यायना आ अपूर्व टुंका छतां महत्त्वपूर्ण ग्रंथ छे. जेमां मूळ, गुजराती- अर्थ, विवेचन, यंत्रा, टिप्पणा विगेरे आपी स उपयोगी बनाववामां आवेल छे. किं. 2-3-0 क्रम प्रकृति--मलयगीरिय अने उपाध्याय यविजयकृत टीका, तेमज मूळने गुजराती अनुवाद अने यन्त्रो विगेरे आपी अभ्यासयेआग्य तैयार करवामां आवेल छे. 70 क्र्मांना पत्राकारे दळदार ग्रंथ छे. कि, छ-0 हवे पछी प्रेसमां छपाता प्रा. शैलेकयप्रकाश---- का~-श्रीमद् देवेन्द्राचार्य शिष्य श्रीमद् हेमचन्द्रसूरीश्वरजी ] आ अपूर्व जेमां आज सुधी नहिं छगेला अनेक विषयोने छणुवामां आव्या छे. ते ग्रन्थने अमे मूळ, अर्थ, ज्यातिषशास्त्रने लगती माहिती पुरःसर तैयार करी छपावीए छीए. ज्योतिषने अप्रसिद्ध ग्रंथ छे. विवेचन अने प्राथमिक Page #378 -------------------------------------------------------------------------- ________________ -00 00 Suc LIC iti zrIkalpasUtraM dIpikAvRttisahitam DI SISISISUSPICIISISS RIGARHOODAIEOMORPORDSMOREON