SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिकाः वा शुभं वा आसनवरगता या सा । करतलेत्यादि, करतलाभ्यां परिगृहीतं आत्तं शिरस्यावर्तनं प्रादक्षि णेन भ्रमणं यस्य स शिरसावर्तस्तं दशनखं अञ्जलिं मुकुलितकमलाकारं मस्तके कृत्वा एवमवादीत्देवानां प्रियः-सुभग अथवा देवानप्यनुरुपं प्रीणाति इति देवानुप्रियो वा। एएसिं चणं देवाणुप्पिआ उरालाणं जाव चउद्दसण्हं महासुभिणाणं के मण्णे कल्लाणे फलवित्तिविससे भविस्सइ ? तएणं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमदं सुच्चा निसम्म हट्टतुट्ट जाव हिअए धाराहयकयंबपुष्पगं पिव समुस्ससियरोमकूवे सुभिगुग्गहं करेइ, करित्ता इहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणंदं माहणिं एवं वयासी ॥ ८॥ मन्ये इति वितर्कार्थे निपातः । को नु-मन्ये को नु कल्याणः फलवृत्तिविशेषो भविष्यति। सोञ्चत्ति | श्रुत्वा-श्रोत्रेण निशम्य हृदयेनावधार्य। सुमिणुग्गह तिस्वमानामवग्रहमर्थावग्रहतः, तत इहां तदर्थपर्या- IN लोचनलक्षणामनुप्रविशति, आत्मसबन्धिना स्वाभाविकेन-सहजेन मतिपूर्वेणाऽभिनिबोधप्रभवेनबुद्धिविज्ञानेन मतिविशेषजातोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अथवा बुद्धिः-साम्प्रतदर्शिनी, विज्ञानं-- अतीतमनागत-वस्तुविषयं यतः-"मतिरपासविषया,बुद्धिः साम्प्रतदर्शिनी। अतातार्थास्मृतिज्ञेया, प्रज्ञा
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy