________________
कालत्रयात्मिकाः ।" अर्थावग्रह-स्वमफलनिश्चयं करोति ॥
उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणाणं सिवा धन्ना मंगला सस्सिरीआ आरुग्गतुहिदीहाउकल्लाणमंगलकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा,तं जहा-अत्थलाभो देवाणुप्पिए, भोगलाभो देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, सुक्खलाभो देवाणप्पिए, एवं खलु तुमं देवाणुप्पिए नवण्डं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदिआणं विइकंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदिअसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमा
णपडिपुन्नसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरुवं दारयं पयाहिसि ॥९॥ __ आरोग्य-रोगाभावः, तुष्टिः-सन्तोषः, दीर्घायुः-चिरजीविता, अर्थलाभ इत्यादिषु भविष्यतीति शेषः । एवं खलुत्ति, एवंरुपादुक्तफलसाधनसमर्थात् स्वमाद्दारकं प्रजनिष्यसीति सम्बन्धः। 'सोपसर्गात्सकर्मको जनि धातुः, ' । बहुपडिपुन्नाणंति, अतिपूर्णेषु 'षष्टयाः सप्तम्यर्थत्वात्' अर्ध अष्टमं येषु तान्यर्द्धाष्टमानि तेषु तान्यष्टिमानि तेषु रात्रिदिवेष्वहोरात्रेषु व्यतिक्रान्तेषु । अहीणेत्यादि, अहीनानि स्वरुपतः प्रतिपूर्णानि पञ्चेन्द्रियाणि यत्र तत्तथा तादृशं शरीरं यस्य स तथा तं। लक्खणेत्यादि लक्षणानि चक्रवर्तितीर्थकृतामष्टोत्तरसहस्त्रं, बलदेववासुदेवानामष्टोत्तरशतं, तदितरेषां भाग्य