SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वतां पुंसां द्वात्रिंशत्तानि चामूनि कल्प སྤྱང་ || "छत्रंतामरसं धन रथवरो, दंभोलि कूर्मा कुशा, वापी स्वस्तिक तोरणानि च सरः, पञ्चननः पादपः। ॥1 | १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ चक्रंशङ्ख गजौसमुद्र कलशौ,प्रासाद मत्स्या यवाः,यूपस्तूप कमण्डलून्यवनिभृत, सच्चामरोदर्पण ऊक्षा पताका कमला भिषेकः सुदाम केकी घनपुण्यभाजाम् । पुराकृतैः पुण्यगणैरमूनि, सल्लक्षणानिति वदन्ति धीराः ॥२॥ [इत्यादि येषां शुभ लक्षणानां सहस्रमष्टोत्तरमावर्तीति पाठान्तरं । ] IN ||अथवाइह भवति सतरक्तः,षडुन्नतःपञ्चसूक्ष्मदर्घिश्चा त्रिविपुललघुगम्भारो,द्वात्रिशल्लक्षणःस नखचरण पाणि रसना दशनच्छद तालुलोचनान्तेषु। स्याद्यो रक्तःसप्तसु,सप्ताङ्गां सलभते लक्ष्मीमा षट्कं-कक्षा वक्षः-कृकाटिका-नखाऽऽ स्य मिति। यस्येदं सुन्नतं स्यादुन्नतयस्तस्य जायन्ते॥३॥ २०१६
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy