SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नमति-अवनतत्वं मुश्चतीत्यर्थः । कडगत्ति कङ्कणबाहुरक्षिकास्ताभिः स्तम्भिते भुजे साहरइत्ति, ऊर्ध्व नयति । द्वयोर्हस्तयोरन्योन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्रमीलनं सोऽञ्जलिस्त करतलाभ्यां परिगृहितो निष्पादितः तं आवर्तन आवतः शिरस्यावर्तो यस्यासौ शिरस्यावतः कण्ठे कालवदलुक समासः' । तत एवं मस्तके कृत्वा अथवा शिरसा अप्राप्त-असंस्पृष्टं एवमवादीत् ॥१५॥ नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं, तित्थयराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं,पुरिसवरपुंडरिआणं,पुरिसवरगंधहत्थीणं,लोगुत्तमाणं,लोगनाहाणं,लोगहिआणं, लोगपईवाणं लोगपज्जोअगराणं,अभयदयाणं,चक्खुदयाणं, मग्गदयाणं,सरणदयाणं, बोहिदयाणं, धम्मदयाणं, धम्मदेसियाणं,धम्मनायगाणं,धम्मसारहीणं, धम्मवरचाउरंतचकवट्टीणं,दीवोत्ताणं, सरणं गईपइट्टा, अप्पडिहयवरनाणदंसणधराणं, विअट्टछउमाणं, जिणाणं जावयाणं, तिन्नाणं तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं मोअगाणं, सव्वनूणं, सव्वदरिसीणं, सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरवित्तिसिद्धिगइनामधेयं. ठाणं संपत्ताणं, नमोजिणाणं जिअभयाणं । नमुत्थुणं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस पुव्वतित्थयरनिहिस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इह गए पासइ मे भगवं तत्थगए इह गएत्ति कटु समणं भगवं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy