________________
नमति-अवनतत्वं मुश्चतीत्यर्थः । कडगत्ति कङ्कणबाहुरक्षिकास्ताभिः स्तम्भिते भुजे साहरइत्ति, ऊर्ध्व नयति । द्वयोर्हस्तयोरन्योन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्रमीलनं सोऽञ्जलिस्त करतलाभ्यां परिगृहितो निष्पादितः तं आवर्तन आवतः शिरस्यावर्तो यस्यासौ शिरस्यावतः कण्ठे कालवदलुक समासः' । तत एवं मस्तके कृत्वा अथवा शिरसा अप्राप्त-असंस्पृष्टं एवमवादीत् ॥१५॥ नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं, तित्थयराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं,पुरिसवरपुंडरिआणं,पुरिसवरगंधहत्थीणं,लोगुत्तमाणं,लोगनाहाणं,लोगहिआणं, लोगपईवाणं लोगपज्जोअगराणं,अभयदयाणं,चक्खुदयाणं, मग्गदयाणं,सरणदयाणं, बोहिदयाणं, धम्मदयाणं, धम्मदेसियाणं,धम्मनायगाणं,धम्मसारहीणं, धम्मवरचाउरंतचकवट्टीणं,दीवोत्ताणं, सरणं गईपइट्टा, अप्पडिहयवरनाणदंसणधराणं, विअट्टछउमाणं, जिणाणं जावयाणं, तिन्नाणं तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं मोअगाणं, सव्वनूणं, सव्वदरिसीणं, सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरवित्तिसिद्धिगइनामधेयं. ठाणं संपत्ताणं, नमोजिणाणं जिअभयाणं । नमुत्थुणं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस पुव्वतित्थयरनिहिस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इह गए पासइ मे भगवं तत्थगए इह गएत्ति कटु समणं भगवं