SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दीपिकाः महावीरं वंदइ नमसइ,वंदित्ता नमंसित्ता सीहासणवरंमि पुरस्थाभिमुहे सन्निसन्ने, तए णं तस्स सकस्स देविदस्स देवरण्णो अयमेयाङ्वे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥१६॥ __ नमोत्थुणमित्यदि-नमोऽस्तु इति सर्वत्र सम्बध्यते । णमिति वाक्यालंकारे । सर्वत्र प्राकृते चतुर्थ्यर्थ षष्ठी. ततो देवादिभ्योऽतिशयपूजावन्दनायर्हत्वादहयः नमः,बहुवचनमबैतमतोच्छेदादू यहुस्वख्यापनार्थ, नमस्कतः फलातिशयज्ञापनार्थ चतत्र च कर्मारिहननात अरिहंताणं । त्रिभुवनकृतां पूजा अर्हन्तीति अरहन्ताणं । कर्मबीजाभावे भवेऽप्ररोहणात् अरुहंताणं इति पाठनयमिति। उक्तं चअरहंति वंदण-णमंसणाई अरहंति पूअसकारं । सिद्धिगमणं च अरहा, अरहंता तेण वुच्चन्ति॥१॥ अट्टविहं चिअ कम्मं, अरिभूअं होइ सम्बजीवाणं । तं कम्ममरिहंता, अरिहंता तेण बुच्चन्ति॥२॥ दग्धे बीजे यथात्यन्तं, न रोहन्ति यथाराः । कर्मबीजे तथा दग्धे, न रोहंति भवाङ्कराः ॥३॥ 'भगवद्भ्यः 'भगोऽर्कज्ञानमाहात्म्य-यशो-वैराग्य-मुक्तिषु । रूपवीर्यप्रयत्नेच्छा श्रीधर्मेश्वर्ययोनिषु' ॥१॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy