SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ | शिरः प्रभृतीनि यस्मिंस्तथाविधं सुन्दरं अङ्ग-शरीरं यस्य तथा तं । कान्त-कमनीयं अत एव प्रियं । | द्रष्तृणां दर्शनं यस्य स तथा तं। से वि अ णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्बणगमणुप्पत्ते रिउव्वेअजउव्वेय सामवेअ अथव्वणवेअइतिहासपंचमाणं निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए पारए वारए धारए सडंगवी, सहितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभन्नएसु परिवायएसु नएसु सुपरिनिहिए आवि भविस्सइ ॥ १०॥ सेविअ त्ति । णं वाक्यालङ्कारे । सोऽपि दारकः उन्मुक्तबालभावः साताष्टवर्षः विण्णायत्ति, विज्ञानं परिणतमा यस्य स तथा तं [कचिदिण्णयपरिणयमित्तत्ति पाठस्तत्र विज्ञ एवं विज्ञकास चासो परिणतमात्रश्च वुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः] इह मात्रा शब्दोबुद्धयादिपरिणामस्याभिनवत्वख्यापनापरः, यौवनमनुप्राप्तः। रिउव्वेएत्यादि ऋग्वेद यजुर्वेद सामवेदाथर्वणवेदानां इह षष्ठी बहुवचनलोपो दृश्यः' इतिहासः-पुराणं तानि चामूनिब्रह्मा-म्भोरुह-विष्णु-वायु-भगवत्संज्ञं ततो नारदं, मार्कण्डेयमथाग्निदेवतमिति प्रोक्तं भविष्यं तथा।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy