SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ दीपिका ११० कल्प- बाधा दिसहस्रवर्षान्ते जन्मनक्षत्राव्यतिक्रान्ते तु भस्मकग्रहे पूजासत्कारौ भविष्यतः।१२९।१३०।१३१॥ । जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं स्यणिं च णं कुंथू अणुद्धरी नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंत्थाणं निग्गथीणं य नो चक्खुफासं हव्वमागच्छंति, जा अहिआ चलमाणा छउमत्थाणं निग्गंत्थाण य निग्गंथीण चक्खुफासं हव्वमागच्छंति ॥ १३२ ॥ जं पासित्ता बहहिं निग्गंथेहिं निग्गंथीहि य भत्ताई पच्चक्खायाई, से किमाहु भंते ! अज्जप्पभिई संजमे दुराराहए भविसइ ॥१३३॥ ___व्याख्या-कुन्थू इत्यादि । कुर्भूमिस्तस्यां तिष्ठतीति कुन्थुः प्राणिजातिः, नोर्तुं शक्यते इत्यनुरी। |स्थिता इत्यस्य व्याख्यानं अचलमाणे ति चक्षुःस्पर्श दृष्टिपथं हव्वं ति क्षीघ्रं ॥१३२॥ भत्ताइंति भक्तानि | प्रत्याख्यातानि अनशनं कृतमित्यर्थः, किमाहुर्भदन्ता गुरवः किं कारणं अनुडर्या उत्पत्तौ भक्तप्रत्याख्याने वा ब्रुवते पूज्या' इति शिष्येण पृष्टे गुरुराह अयप्रभृति दुराराध्यः संयमो भविष्यति, जीवकुलाऽऽकुलत्वात् पृथ्व्याः संयमयोग्यक्षेत्राऽभावात् पाखण्डिकसङ्कराच्च ॥ १३२ ॥ १३३ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभुइपामुक्खाओ चउद्दस समNणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥१३४॥ समणस्स भगवओ महावीरस्स अज्ज- ११०
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy