________________
कणकणकः ९कणवितानकः १० कणसंतानकः ११ सोमः १२ सहितः १३ अश्वसेनः १४ कार्योपगः १५ कर्बुरकः१६ अजकरकः १७ दुन्दुभकः १८ शल: १९ शङ्खनाभः २० सङ्कवर्णाभः २१ कंसः२२ कंसनाभा २३ कंसवर्णाभः २४ नीलः २५ नीलावभासः २६ रूपी २७ रूपावभासः २८ भस्मः २९ भस्मराशिः ३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः३३ दकवर्णः३४ कायः ३५ बन्ध्यः ३६ इन्द्राग्निः ३७धूमकेतुः ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ | धूरः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्नि: ५५ कालः ५६ महाकालः ५७ स्वास्तिकः ५८ सौवस्तिकः ५९ वईमोनकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजा ७० विरजा ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करिकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्याष्टशीति ग्रहाः।। ___इति दोवाससहस्सटिइ त्ति-विसहस्रवर्षस्थितिः एकऋक्षे एतावन्तं कालं अवस्थानात्, उदितः, उदित:-स्फीतः स्फीतः पूजाऽभ्युत्थानाहारदानादिभिः सत्कारो वस्त्राद्यैन प्रवर्तते, अतएवेन्द्रेण विज्ञप्तः स्वामी, यत्क्षणमवस्थाय भस्मकमुखं विफलयतु प्रभुः, यथा त्वयि मोक्षं गतेस महाग्रहो भवत्तीर्थे पीडायै । न कल्पते इति। स्वामिना प्रोक्तं नायुः सन्धान्तुं जिनैरपि शक्यते अतः कल्किनं यावद्भाविन्येव तीर्थ