________________
१०९
कथञ्चिदभेदाच्च ज्ञानमयो भगवान् गतो निर्वाणमतः साम्प्रतं द्रव्योद्योतं करिष्याम इति हेतोःला दीपिका तैः दीपाः प्रवर्तिताःततो दीपोत्सवो जातः। कार्तिकशुक्लप्रतिपदि गौतमस्य ज्ञानमहिमा देवैश्चक्रे अतस्त
त्राऽपि जनप्रमोदः । शोकार्त्तनन्दिवर्द्धननृपश्च सुदर्शनया भगिन्या सादरं सम्बोध्य स्वगृहे द्वितीयार्या । A भोजितोऽतो च भ्रातृद्वितीयापर्वरूढिः ॥ १२८ ॥
जंस्यणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं खुद्दाए भासरासी . नाम महागहे दो वाससहस्साठिई समणस्म भगवओ महावीरस्स जम्मनक्खत्तं संकंते ॥१२९॥
जप्पभिइं च णं से खुद्दाए भासरासी महग्गहे दो वाससहस्सलिई समणस्स भगवओ महावीस्स जम्मनक्खत्तं संकेते, तप्पभिई च णं समणाणं निग्गंथाणं निग्गंथीणं य नो उदिए उदिए पूयासकारे पवत्तई ॥ १३०॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ विइकते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीणं य उदिए उदिए पूयासकारे भविस्सइ ।। १३१ ॥
व्याख्या-खड्डाए त्ति । क्षुद्रात्मा क्रूरः भस्मराशिस्त्रिंशत्तमो ग्रहः, ग्रहाः अष्टाशीतिः तन्नामानि त्वेवम्
अङ्गारकः १ विकालकः २ लोहिताक्षः ३ शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८
१०९