________________
पयोगोऽपि न ददे, धिग ममैकपाक्षिक स्नेहं, अलं स्नेहेन, एकोऽहं, नास्ति कश्चन मम, एवं सम्यक् साम्यभावमापत्रस्य केवलं समुत्पेदे
" मुक्खमग्गपवण्णाणं सिणेहो वज्जसिंखला । विरे जीवंतए जाओ, गोअमो जं न केवली ॥१॥ ततः प्रातश्चैन्द्राद्यमहिमा कृतः, सर्वेषां प्रमोदः संपन्नः, ॥ १२७ ॥ __जं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं । नवमलई नवलेछई कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पठविंसु, गए से भावुज्जोए दव्वुज्जोयं करिस्सामो ॥ १२८॥
व्याख्या-नवमल्लइ इत्यादि । काशीदेशस्य राजानो मल्लकिजातीयाः नव, कोशलदेशस्य च लेच्छकिजातीया नव, तेच कार्यवशादूगणमेलकं कुर्वन्तीति गणराजानोऽष्टादश चेटकमहाराज्ञः-भगवन्मातुलस्य सामन्तास्तस्याममावास्यायां पारं पर्यन्तं भवस्याऽऽभोगयति पश्यति यः पाराभोगः संसारसागरपारप्रापणप्रवणस्तं, अथवा पारं-पर्यन्तं यावदाभोगो यस्य स तथा अष्टप्रहारिक इत्यर्थः, तं तथा विध पौषधोपवासं पौषधोपयुक्तोपवासं पट्टविंसुत्ति-कृतवन्तः । बाराभोए इति पाठे तुद्वारं आभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः प्रदीपास्तान् आहारत्यागपौषधरूपमुपवासं चाऽकुर्वन्, तथा चैतदर्थानुवाथेवोत्तरसूत्रं गए से इत्यदि गतः स भावोद्योतः 'नाणं भावुज्जोए' इति वचनात् ज्ञानज्ञानिनोः