________________
कल्प
अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२७ ॥
dदीपिका व्याख्या-जं रयणिति, तस्यां रजन्यां ज्येष्ठस्यान्तेवासिनः इति योज्यः, श्रीगौतमस्य गोत्रेण इन्द्रभूतेनाम्ना नायएत्ति ज्ञातजे श्रीवीरविषये प्रेमवन्धने स्नेहबम्धने व्यवच्छिन्ने त्रुटिते सति केवलमुत्पनम् । तदुत्पत्तिसम्प्रदायस्त्वेवम्| श्रीगोतमस्वामी निर्वाणस नये देवशर्म गः प्रतिबोधाय क्वाऽपि ग्रामे स्वामिना प्रहितस्तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव क्षणं शून्यचित्तः स्थितः. वभाण च
पसरइ मिच्छत्ततमं, गज्जति कुतित्थकोसिआ अज्ज । दुभिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥१॥
अत्थमिए जह सूरे, मउलेइ तुममि संघकमलवणं । उल्लसइ कुमयतारा-निअरो विहु अज्ज जिण वीर ! ॥२॥ । तमगसिअ ससि च नह, विज्झाय पईवयं च निसि भवणं । भरहमिणं गयसोह, जायमणाहं च पहु अज्ज ॥ ३॥ । | तथा हा हा वीर किं कृतं यदीदृशेऽवसरेऽहं दूरीकृतः किमाडकं मण्डयित्वा बाल इव तवाञ्चलेऽलगि-1 | प्यम् ? किं केवल भागममार्गयिष्यम् ! किं त्वयि कृत्रिममना अभवम्, किं मुक्तौ सङ्कीर्णम् ? कि वा तवाणक्खकारकोऽभवम्, हा! वीर कथं विस्मारितोऽहम् ? कस्याऽने सन्देहान् प्रक्ष्ये, हा? वीरेत्थं कुर्वता भवता महान विरामः कृतः, कस्याऽग्रे कथयामि ? एवं वदतो गौतमस्य वीर वीर इति स्थाने वीवी इति मुखे लग्नं, ततस्तस्य !! ज्ञातं वीतरागाः अस्नेहा भवन्ति ! धिगू मां येन निर्वाणविषये श्रुतो
NA