________________
चंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १३५॥ समणस्स भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणाष्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १३६ ॥ व्याख्या-तेणं कालेणमित्यादि, [सूत्रत्रयी स्पष्टा ] १३४।१३५।१३६ ॥
समणस्स भगवओ महावीरस्स सुलसा खेइपामोक्खाणं समणोवासियाणं तिन्नि सयसा| हस्सीओ अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥१३७॥
व्याख्या-साहस्सीओत्ति आर्षत्वात् स्त्रीत्वं । सुलसा नागभार्या द्वात्रिंशत्पुत्रमाता, रेवती मङ्कलि-12 पुत्रमुक्ततेजोऽर्चिजातरक्ताऽतीसारस्य भगवतस्तथाविधौषधदात्री ॥१३७॥
समणस्स भगवओ महावीरस्स तिन्नि सया चउसद्दपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उकोसिया चउद्दसपुग्विसंपया हुत्था ॥ १३८॥ व्याख्या-अजिणाणमित्यादि। असर्वज्ञानमपि-सर्वज्ञतुल्यानां सर्वाऽक्षरसन्निपातः सर्ववर्णसंयोगो
५.