SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ चंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १३५॥ समणस्स भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणाष्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १३६ ॥ व्याख्या-तेणं कालेणमित्यादि, [सूत्रत्रयी स्पष्टा ] १३४।१३५।१३६ ॥ समणस्स भगवओ महावीरस्स सुलसा खेइपामोक्खाणं समणोवासियाणं तिन्नि सयसा| हस्सीओ अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥१३७॥ व्याख्या-साहस्सीओत्ति आर्षत्वात् स्त्रीत्वं । सुलसा नागभार्या द्वात्रिंशत्पुत्रमाता, रेवती मङ्कलि-12 पुत्रमुक्ततेजोऽर्चिजातरक्ताऽतीसारस्य भगवतस्तथाविधौषधदात्री ॥१३७॥ समणस्स भगवओ महावीरस्स तिन्नि सया चउसद्दपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उकोसिया चउद्दसपुग्विसंपया हुत्था ॥ १३८॥ व्याख्या-अजिणाणमित्यादि। असर्वज्ञानमपि-सर्वज्ञतुल्यानां सर्वाऽक्षरसन्निपातः सर्ववर्णसंयोगो ५.
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy