SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ दीपिका १११ न ज्ञेयतया अस्ति येषां ते तथा । जिन इवाऽवितर्थ-सत्यं व्याकुर्वाणानां केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् ।। १३८॥ ___ समणस्स भगवओ महावीरस्म तेरस सया आहिनाणीणं अइससपत्ताणं उक्कोसिया ओहिनाणीणं संपया हुत्था ॥ १३९ ॥ समणस्स णं भगवओ महावीरस्म सत्ता सया केवलनाणीणं संभिन्नवरनासणदंधराणं उक्कोसिया केवलनाणं संपया हुत्था ॥ १४० ॥ व्याख्या-अइशेषपत्ताणंति । अतिशेषा अतिशया आमोषध्यादयस्तान प्राप्तानां ॥ १३९॥ संभिन्नत्ति सम्यग् भिन्ने पृथग् पृथग् ग्रन्थान २२०० समयभाविनी अथवा सम्भिन्ने परिपूर्ण वरे श्रेष्ठे ज्ञानदर्शने धारयन्तीति ते तथा तेषाम् ॥ १४०॥ समणस्स भगवओ महावीरस्स सत्तसया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउव्विअसंपया हुत्था ॥ १४१ ॥ समणस्स भगवओ महावीरस्स पंच सया विउलमईणं 21 अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाण माणाणं उक्कस्सिया विउलमईणं संपया हुत्था ॥ १४२ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy