________________
व्याख्याः-विउलमइणति। विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिः-d | मनःपर्यायज्ञानं येषां ते तथा, तथाहि-घटोऽनेन चिन्तितः, स च द्रव्यतः सौवर्णादिः, क्षेत्रतः पाटलीपुत्रकादिः, कालतः शारदादिः, भावतः कालवर्णादिः इत्येवं विपुलमतयो जानन्ति । ऋजुमतयस्तु सामान्यत एव तेषां, तथाऽईतृतीयाङ्गुलन्यूने नुक्षेत्रे व्यवस्थितानां संज्ञिनां मनोमात्रग्राहकात्ऋजुमतयः इतरेषां तु सम्पूर्ण इति । मनःपर्यायज्ञाने दर्शनाऽभावात् जाणमाणाणमित्येवोक्तं न पासामाणाणं त्ति, यत्तु श्रीऋषभचरित्रे क्वचिदुभयं दृश्यते तत्र पश्यतामिव पश्यतां साक्षात्करणादिति व्याख्येयम् ॥१४१।१४२॥ ___समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥१४३॥ समणस्स भगवओ महावीरस्स सत्त अंतेवासीसयाई सिद्धाइं जाव सव्वदुक्खप्पहीणाई चउद्दस अज्जियासयाई सिद्धाई ॥१४४॥ समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ १४५॥ व्याख्या-गतिकल्लाणाणं ति गतिर्देवगतिरूपा कल्याणी येषां, स्थितिर्देवायुरुपा कल्याणी उत्कृष्टा