SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ दीपिका ल येषां ते, तथा आगामिष्यद्भद्राणां आगामिभवे सेत्स्यमानत्वात् ॥ १४३।१४४।१४५ ॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था । तं जहा जुगंतकडभूमी य परियायंतकडभूमी य जाव तचाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरियाए अंतमकासी ॥ १४६ ॥ ___ व्याख्या-दुविहाअंतगडभूमीति। अन्ततो-भवान्तकृतो निर्वाणयायिनस्तेषां कालो अन्तकृभूमिः जुगंतकडत्ति इह युगानि कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधर्म्यात् ये केचन् क्रमवत्तिनो | गुरुशिष्यप्रशिष्यादिरुपानरास्तेऽपि युगानि तैः प्रमिता अन्तकृभूमिर्या सा युगान्तकृद्भूमिः । परिआ| यंतकडभूमीअत्ति पर्यायः तीर्थकरस्य केवलित्वकालस्तमाश्रित्य अन्तकृभूमिर्या सा, तथा जाव तच्चाओ 1 इत्यादि इह पञ्चमीद्वितीयाऽर्थेऽतो यावत्तृतीय पुरुष एव युगं पुरुषयुगं तृतीयं प्रशिष्यजम्बूस्वामिनं याव दित्यर्थः। यगानकरभूमिः श्रीवीरस्याऽभवत् वीरजिनादारभ्य तत्तीर्थे तृतीयपुरुषयावत्सिद्धा मुनयस्तथाहि-श्री वीरस्वामी सुधांगणभृत् २, श्रीजम्बुरिति ३ तदनु सिडिगमनव्यवच्छेदोऽभूत् । चउवासेत्यादि चतुर्वर्षपर्याये केवलिपर्यायाऽपेक्षया भगवति सति अन्तमकार्षीत्-भवान्तमकरोत, तृतीर्थ साधु रात् कश्चिदपीति यदाहुवृद्धाः वीरस्स सिद्धिगमणाओ, तिन्निपुरिसाओ जावसिद्धि त्ति । एस जुगतरभूमी, तेण परं नत्थि निव्वाणं ॥१॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy