________________
वीरजिणकेवलाओ चउवरिसे न कोइ सिद्धिसंपत्तो । केवलजुत्तो वि जई, पज्झायंत भूमी सा ॥ २ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवास मज्झे वसित्ता, साइरेगाई दुवालवासाइं छउमत्थपरियागं पाउणित्ता, देसुणाई तीसं वासाई केवलिपरियागं पालइत्ता, बायालीसं वासाइं सामण्णपरियागं पाउणित्ता, बावत्तरि वासाइं सब्वाउयं पालइत्ता, खीणे वेयणिज्जा-ऊय-नाम-गुत्ते इमीसे उसप्पिणीए दूसमसुसमाए समाए बहुविइकताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्सरण्णो रज्जुयसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयांस संपलिअंकं निसण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं, पणपन्नं अज्झयणाई पावफलविवागाई, छत्तसिं च अपुवागरणाई वागरिता पहाणं नाम अज्झयणं विभावमाणे विभावमाणे कालगए, विइकते समुज्जाए छिन्नजाइ-जरा-मरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ १४७॥ व्याख्या-छउमस्थपरियागं । छद्मस्थपर्याय छद्मस्थत्वं प्राप्य पूरयित्वा देसूणाई ति पक्षाधिक