________________
कल्प
१०५
तं पव्वइअं साडें, बीओ आगच्छइ अमरिसेणं । वच्चामि नमाणेमि, पराजिणित्ताण तं समणं ५६ छलिओ छलाइणा सो, मन्ने वा इंदजालिओ कोइ । को जणाइ कह वत्तं, इत्ता हे वट्टमाणी से ५७ सो पक्रमेगं, पिजाइ जइ मे तओमि तस्सेव । सीसत्तं हुज्ज गओ, वुच्छं पत्तो जिणसगासं ॥ ५८ आभट्टो अ जिणेणं, जाइजरामरणविप्यमुक्केणं । नामेण य गोतेण य, सव्वण्णुसव्वद रिसीणं ॥ ५९ ॥ afores गोयम!, सागयमुत्ते जिणेण चिंतेइ । नामं पि मे विआणाइ, अहवा को मंन याणे ॥ ६० ॥ जइ वा हिअयगयं मे,संसयमन्निज अहव छिंदि जातो हुज विम्हओ मे, इअ चिततो पुणो भणिओ६१
१" पूण्यः पूण्येन कर्मणा पापः पापेन कर्मणा" इत्यादीनि । यत्त
“पुरुष एवेदं ग्नि सर्व यद् भूतं यच्च भाव्यं" इत्यादिना कर्माऽभावं मन्यसे तदयुक्तं - अस्य वचसः पुरुष महत्वव्यावर्णन २१०० पर्यवसितत्वेन कर्मोत्थापकत्वाऽभावात् । किश्च अनुमानमपि कर्मसाधकं तद्यथाशरीरान्तरपूर्वकं बालशरीरम्, इन्द्रियमत्वात्, युवशरीरवत्, एवं कर्मसत्ता स्फुटैव इति श्रुत्वा प्रतिबुद्ध द्वितीयोऽपि प्रव्रजितः, एवं यथाक्रमं तृतीयादयोऽपि सीसत्तणेणोवगया, संपयमिंदग्गिभुइणो जस्स। तिहुअणकयप्पणामो, स महाभागोऽभिगमणिज्जो ६२
१ अत्र वेदपदानां विरुद्धार्थकरणेन सर्वेषां संशयोत्पत्तिः
दीपिका
१०५