________________
| हेइंदभूइ ! गोअम!, सागयमुत्तेजिणणे चिंतेइ। नामं पि मे विआणेइ, अहवा कोमं नयाणेइ ॥५०॥ | स्वागतप्रच्छने दध्यौ, मिष्टाक्यैः कथं प्रिये! । कपित्थं तन्न यच्छीघ्रं, वातेन पतति द्रुमात्॥५१॥
जइ वा हिअयगयं मे,संसयमन्निज्ज अहव छिंदिज्जा तो विम्हओ मे, इअचिंतंतो सपुणो भणिओ किंमन्नि अत्थिजीवो,उदाहुनस्थितिसंसओतुज्झावेअपयाणयअत्थं, न याणसी तेसिमोअत्थो ५३ | समुद्रो मथ्यमानः किं, गङ्गापूरोऽथवा किमु!। आदिब्रह्मध्वनिः किं वा, वीरवेदध्वनिर्बभौ ॥५४॥ | वेदपदानि तु जीवस्थापकान्येवम्___ "स वै अयमात्मा ज्ञानमयः" इत्यादि तथा "ददद" 'दमो दानं दया इति दकारत्रयं यो वेत्ति स जीव' इति ।
अन्यच्च-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति" अत्र मध्यस्थो नकारो भवता 'न प्रेत्य संज्ञाऽस्ति' इत्येवं सम्बध्यमानो जीवसन्देहहेतुर्भवति, “स तान्येवाऽनुविनश्यतिन" इत्येवं सम्बनीयः तथा च 'प्रेत्यसंज्ञाऽस्ति' अनेन वाक्येन प्रत्युत जीवसत्तैव स्थाप्यते न तु तदभावः। __किश्चानुमानमपि जीवव्यवस्थापकम् तथाहि-विद्यमानभोक्तृकमिदं शरीरम्, भोग्यत्वात्, ओदन| वत्, अतोऽस्ति जीवः | श्रीवीरमुखतो वेद पदार्थमवगत्य च । इन्द्रभूतिः प्रवव्राज, छात्रपञ्चशतीयुतः ॥ ५५॥ .