SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका १०४ सरस्वतीकण्ठाभरण ! वादिविजयलक्ष्मीशरण ! ज्ञातसर्षपुराण! वादिकदलीकृपाण! विज्ञश्रेणिशिरोमणि ! कुमतान्धकारनभोमणि ! वादिघूकभास्कर ! वादिमुखभजन ! कुवादिखण्डन ! वादिसिंहशार्दूल. ! पभाषावल्लीमूल ! परवादिमस्तकशूल ! वादिगोधूमघरट्ट ! वादिकंदकुद्दाल ! वादिगजसिंह ! शब्दलहरीगङ्गातरङ्ग ! चतुर्दशविद्यालंकार ! सर्वशास्त्राधार ! बहुत्तरिकलाभत्तरि ! महाकवीश्वर ! कुर्चालसरस्वती ! प्रत्यक्षभारति ! इत्यादीनि वीरं निरिक्ष्य सोपान-स्थितोदध्यौ सविस्मययः। किंब्रह्मा! शङ्करः किंवा! किं विष्णुब्रह्म वा किमु[४३॥ ___ चन्द्रः किं स न यत्कलङ्कसहितः सुर्योऽथवा नो स यत्, तीक्ष्णांशुः किमु वासवो न स: सहस्राक्षो यतो गीयते । कि वा स्वर्णगिरिर्न सोऽतिकठिनः ख्यातः सुरदुर्न वा, नो स्याच्चिन्तितमात्रदः स हि जने हुं वर्द्धमानो ह्यसौ ॥४४॥ आदित्यमिव दुःप्रेक्ष्यं, समुद्रमिव दुस्तरम् । वीजाक्षरमिवाऽचर्च्यम्; दृष्ट्वा वीरं महादयम् ॥४५॥ कथं मया महत्त्वं हा; रक्षणीयं पुरार्जितम् । प्रासाद कीलिकाहेतो-भक्तुं को नाम वाञ्छति॥४६॥ सुत्रार्थी पुरुषो हारं, कस्त्रोटयितुमीहतेोकः कामकलशं शस्य; स्फोटयेत् ठीकरीकृते ॥ ४७॥ भस्मने चन्दनं को वा, दहेद् दुःप्रापमप्पथ।लोहार्थी को महाम्भोधो, नौभङ्गं कर्तुमिच्छति॥४८॥ आभट्ठो अजिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गुत्तेण य, सव्वण्णुसव्वदरिसीण। ४९ ॥ १०४
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy