SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ___जं स्यणिं च णं समणे भगवं महावीरे नायकुलांस साहरिए तं स्यणि च णं नायकुल | हिरण्णेणं वड़ित्था, सुवण्गेणं वड़ित्था, धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं, कुट्ठागारेणं पुरेणं अन्तेउरेणं जणवएणं जसवाएणं वडित्था, विपुल धण-कणग-रयण-मणिमोत्तिय-संख-सिलप्पवाल-रत्तरयण-माईएणं संतसारसावइज्जणं पीइसकारसमुदएणं अईव अईव अभिवहित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ ८९ ॥ व्याख्या-हिरण्णेगमित्यादि, हिरण्यं-रूप्यं अघटितसुवर्णमित्येके, सुवर्ण-घटितं । धनं गणिमधरिममेयपरिच्छेत्रभेदाचतुर्धा । उक्तं च 'गणिमं जाइफलफुफलाई, परिमं तु कुंकुमगुडाइ । मेज चोप्पडलोणाइ, परिछेज रयणवत्थाइ' ॥१॥ धान्यं चतुर्विंशतिधा, तद्यथा-"धन्नाइ चउवीसं जव १ गोहुम२सालि ३वीहि ४ सहीआ ५। कुद्दव ६ अणुआ ७ कंगू८,रालय ९ तिल १० मुग्ग ११ मासा १२ य॥१॥ अयसि १३ हरिमंथ १४ तिउडा १५ निप्पाच १६ सिलिंद १७ रायमासा य १८ । उच्छू १९ मसूर २० तुंबरी २१ कुलत्थ २२ तह धन्न य २३ कलया २४ ॥२॥ राज्य-ससाङ्ग, राष्ट्र-देशः,पलं-चतुरङ्ग, वाहनं-वेसरादि,कोशो-भाण्डागारं, कोष्ठागारं-पान्यगृहं, २७
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy