________________
६३
कल्प- पुरादिचतुष्कं प्रसिद्धं । नवरं जनपदो लोकः, धनं- गवादिः, कनकं (ग्रं० १२००) घटितांघटितरुपं, रत्नानिaarti, मणयचन्द्रकन्ताया, मोक्तिकानि-शुक्त्यादिभवानि, शङ्खा-दक्षिणावर्त्ताः, शिला-राजपादिरुपाः, प्रवालानि - विद्रुमागि, रत्नानि - पद्मरागा, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहस्तेन एतेन किमुक्तं भवतीत्याह- सद्विद्यमानं नत्विन्द्रजालवत् यत्सारं स्वापतेयं प्रधानद्रव्यं तेन प्रीतिः - मानिसकी स्वेच्छा, सत्कारो - वस्त्रादिभिर्जनकृतः ततः समाहारद्वन्द्वस्तेन ।। ८९ ।
पभिचणं अहं एस दारए कुच्छिसि गन्भत्ताए वक्ते तप्पभिईं च णं अम्हे हिरणेणं वडामो, सुगं वडामो, धणेणं वड्ढामो, धन्नेणं वड्डामो, रज्जेणं वडामो, रद्वेणं वडामो, बले गं वाहणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं विउलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवड्ढामो । तं जया णं अम्हं एस दारए जाए भविस्सई तया णं अम्हे एअस्स दारयस्स एआ रूवं गुणं गुणनिफन्नं नामधेज्जं करिस्सामो वद्धमाणु ति ॥ ९० ॥
व्याख्या- गोणंति-गौणं-गुणेभ्यः आगतं गौणशब्दो ऽप्रधानार्थोऽप्यस्तीत्यत आह-गुणनिष्पन्नं नामेव नामधेयं ॥ ९० ॥
दीपिका
६३