SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तएणं समणे भगवं महावीरे माउअणुकंपणटाए निचले निफंदे निरेअणे अल्लीणपल्लीण. गुत्ते आवि होत्था ॥ ९१ ॥ - व्याख्या-तएणमित्यादि मातुरनुकम्पनार्थ कृपया, मातरि वा अनुकम्पा-भक्तिस्तदर्थ मयि परिस्पन्दमाने मा मातः कष्टं भूयादिति, मातरि वा भक्तिरन्येषां विधेयतया उपदर्शिता भवत्विति। निश्चलश्चलनक्रियाभावात, निस्पन्दः किञ्चिचलनयस्याऽभावात् । अत एव निरेजनो-निःकम्पः, अतएव च आल्लीणेत्यादि, आ-इषल्लीनः आलीनोऽङ्गसंयमनात; प्रकर्षेण लीनः प्रलीन उपाङ्गसंयमनात, अतएव DI गुप्तः परिस्पन्दानाभावात् । चापीति समुच्चये ॥११॥ तएणं तीसे तिसलाए खत्तिआणीए अयमेयाख्वे जाव संकप्पे समुप्पज्जित्था हडे मे से गम्मे! मडे मे सेगन्भे!चुये मे से गब्भे! गालिए मे से गन्भे! एस मे गन्मे ! पुल्विं एअइ इआणिं नो एयइ ति कडु ओहयमणसंकप्पा चिन्तासोगसागरं पविठ्ठा, करयलपल्हत्यमुही अट्टज्झाणोवगया भूमिगयदिडिया झिआयइ, तं पि य सिद्धत्थरायभवणं उवरयमइंगतंतीतलतालनारइज्जजणमणुज्जं दीणविमणं विहरइ ॥ ९२ ॥ व्याख्या-हडे इत्यादि हृतो मम गर्भः केनचिदेवादिना? मृतः कालधर्म प्राप्तः च्युतः-सजीव
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy