SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कल्प I दीपिका ७५ II उलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परि जमाणा परिभाएमाणा एवं वा विहरति ॥१०४॥ व्याख्या-अम्मापिअरो इत्यादि, मातापितरौ प्रथमे दिवसे स्थितिपतितं कुलकमान्तर्भूतं पुत्रजन्मोत्सवमनुष्ठानं कारयतः स्म । चन्द्रसूर्यदर्शनिकां-उत्सवविशेषं यत्राधुनापि शिशोपणो दयते । धम्मजागरि ति धर्मण-कुलधर्मेण लोकधर्मेण वा षष्ठयां रात्री जागरणं धर्मजागरिका तां। निव्वत्तिए इत्यादि निवर्तिते कृते अशुचीनां अशौचवतां जन्मकर्मगां-प्रसवव्यापारणां-नालच्छेदनादीनां यत्करणं तत्तथा तत्र । बारसाहेत्ति द्वादशोख्यदिवसे अथवा द्वादशानां अह्रां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते । उवक्खडावेंति उपस्कारयत:-रसवतां निष्पादयतः । मितेत्यादि मित्राणि-सुहृदः, ज्ञातयः-सजातीया भ्रात्रादयः, निजकाः-पुत्रादयः, स्वजनाः-पितृव्यादयः, सम्बन्धिनः-श्वश्रूश्वसुरादयः, परिजनो-दासीदासादिः, ज्ञातक्षत्रियाः-ऋषभस्वामिसजातीयाः। आसाएमाणत्ति, आ-इषत्स्वादयन्ती बहुत्यजन्तौ इक्षुखण्डादेरिव, विशेषेणाधिक्येन स्वादयन्तावल्पमेव त्यजन्तौ खर्जुरादेरिव, परिभुः -सामस्त्येन उपभुञ्जानौ-अल्पमप्यत्यजन्तौ भोज्यं, परिभाजयन्तावन्येभ्यो यच्छन्तौ खाद्यविशेषं मातापितराविति प्रक्रमः॥१०४॥ जिमिय भुत्तुत्तरागया वि य णं समाणा आयता। चोक्खा परमसुइभूया तं मित्त-नाइ-निअग
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy